________________
( ७३६ )
अभिधानराजेन्द्रः ।
उगाह
अथवा पुनीताले केनाप्यनुज्ञातमिति नातेदा तेषु । तथा अपरपरिगृहितेषु परैरन्यैरधिष्टितेषु अमरपरिगृहीसेषु देवैः स्वीकृतेषु सेवाग्रामातिष्ठते यया संमप्यवग्रहे किमुक्तं भवति यावन्तं कालं तानि वस्तूनि तेषां पूर्वस्वामिनामवग्रहे वर्तन्ते तावन्तं कालं सैव पूर्वानुज्ञापना तिष्ठति न पुनयोऽप्यवोऽनुज्ञापनीय इति सूत्रार्थः । संप्रतिनियुक्तिविस्तरः ॥
वित्तं वत्युं सेतुं, केतुं साहारणं च पत्तेयं । व्योम- अपरममरपरिग्गदं चेव ||
वह वास्तु सामान्यतो द्विधा क्षेत्रं वास्तु गृहं वास्तु च । के द्विधा सेतु केतुगृदं च तत्र अरघट्टजवेन यत्सिच्यते तत्सेतु । वृजिलेन तुष्यते सत्केतु गृहं पुनः खाती स्थिती भयदा त्रिधा वक्ष्यते । क्षेत्रं गृहं चोन्नयमपि द्विधा । साधारणं प्रत्ये कं च । साधारणे बहूनाम्, सामान्यं प्रत्येकम् एकस्वामिनस्त पदानि पचान मायाकृतमपरपरि गृहीतममर परिगृहीतं चेति । अथ साधारणपद विवृणोति । होय गणगोडी, सेणिसाधारणं च दुगमाई | वत्युम्मि एत्थ यपयं, उत्थितखाते तदुम्मि ||
गोष्टीनां वा (दुगमाइल) चित्रप्रभृतिसंगय जननायक वास्तु या सामान्य तत्साधारणमुच्यते । अत्र तु वास्तुना अधिकारी न तश्च वास्तु त्रिधा । उत्थितं खांतं तदुजयं च उत्थितं प्रासादः । खातं भूमिदं तदुपम मियुक्तः प्रासादः । अव्यावृतादिपदानि व्या
समययमयं न कीरइ, जहिगं अव्वावमं तयं वत्थू | योगवित्तं, अणहिडियमपणं ।
यत् शटितं पतितं यत्र व्यापारः केनापि न क्रियते यत्तद्वास्तु अपावृतमुच्यते । अन्याकृतं नाम बहायारविभकम अपर परिगृहीतं नाम यदन्यपणा यदीयनेनाधिष्ठित नास्य परिगृहीतं स्वयमेव तस्य शय्यातर इति भावः । इदानीमेव जावयति ।
वरो सुवियसामी, जेण विदिष्टं तु तप्पढमताए । अमरपरिग्ाहियं पु लाया रुक्मादी य ॥
"
अपरो नाम तत्प्रथमतया साधूमां यद्दत्तं स पच तस्य स्वामी नान्यः कश्चित् । न परोऽपर इति समासाश्रयणात्। श्रमरपरिगृहीतं पुनर्देवकृतिका था कादिकं वा पागमन्तरात मन्तव्यम् । अथाष्याकृतादिषु दृष्टान्तानुपदर्शयति । अव्यय कुरूंची काणियोग य रायगिरे । अपरपरोसादेवउ, अमरसवखे पि सायपरे ।। कुटुम्बका णिक्कति) पाषाणमधः पक्केप्टका वा वत्रिकामहत्यश्व काणिक्का वयन्ते सन्मध्ये गृहकारांपको वणिग् दृष्टान्तः । परपरिगृही अपेस एस शन्त अपरपरिगृहीते पा निदर्शनं प्रतीति नितिगाथासमासार्थः ।
नवकुमार
नम्मवर्ण पासाए, संजिव मिणावकंदी व । अयं वावरणं, कुणांत वावमं तेणं ॥ कुकुणि सुंदरं परं कारियं समत्तं नमि संम्वका कले
Jain Education International
उगह
पविमामित्ति चिन्ते नवरं वाणमंतरेण रति भक्ति । ज पविसिहिसि तो ते कुलं उत्यामि तेण कंटियाहि फलिदिउण मुक्कं वावारं वासे न करे। अक्षय साहुहिं आगहि सो कुटुंब ना दिवयाय परिमाहियं सत वाम्रो नवि | साहिं भणितो अणुजाण तुमं भिसामो वयं देवया तम्रो तेण अणुन्नाए तेहि कारण जक्खो कंपिओ भाइ । उवरिमियं मोनुं वासत्था अत्य दहिया ते गते सति सत्र्श्रेय उग्गहस्स पुन्त्रा मवणा । अथ गाथाकरार्थः । कुटुबिना प्रासादस्य निर्मापणं कृतं ततः संखमिः कर्तुमारब्धो यज्ञेण च स्वप्ने निवेदितं यदि प्रासादं प्रवेन्द्र यसि ततः सकुउम्यं भवन्तं व्यपरोपविष्यामीति तेन कपिः परिि तद्गृहम् अन्यमपि च व्यापारं तत्र न करोति तेनाव्यापृतमुच्यते । अव्याकृते दृष्टान्तावाद ।
दत्त असीम, कोणतं स्त्रीणं च जायं । ते उंबरीयस्स जयान कुट्ठी, दानं य मोलवघरं जईणं ॥ सगणं किमंतेण वाणिएण रायगिट्टे नयरे स जालमाला वाघागार्द गिर्द कारियं सोयं सम्म निम्माचिय पंच तीहुओ पुती सोपी जाओ। की विजय इत्यर्थः । तत्ययं करो धिप्प से पासे कुट्टिय काउं विया तं च तेहि संजयाण दितं । अथाकरगमनिका । ऋ माया कस्यापि वणिजो महाजनकुत्रमासितं कालेन तत् कीणधनं च शब्दादल्पमानुषं च संजातं ते च तदीयाः पुत्रा नंबरीयस्य प्रत्युडुम्बरं रूपको दातव्य इत्येवंस्य करस्य भयादेकस्मिन् पार्श्वे कुटीं कृत्वा मोच गृहपतीनां दत्वा कुटीरके स्वयं स्थिताः । एतदव्यामुच्यते। अथ पूनां व्यापाि पुत्रियविय - हायं तपेवि तत्थ ते य गता । एसोचैव य उग्गहे होई ॥
पूर्व साधवोऽनुज्ञाप्य स्थिताः मासकल्पे वर्षावासे वा पूर्ण शून्यभूते तत्र प्रतिश्रये अपूर्ण वा कल्ये शून्यपादोपाध्ये अन्ये साधस्तितः पूर्वसा कल्पं समाप्यान्यत्र गताः परं शून्ये अशून्ये वा तत्र तिष्ठतां तेषां सायद नवति न पुनर्रोपयन्ति । अपरपरिगृहीतं व्याचष्टे । अपरपरिम्गहितं पुण, अपरे जभी जल चिति ।
व्योमं पितं चिय, दोषि विच्छी अ परसहो । पुनःशब्दो विशेषणार्थः स तद्विनिनाम येन साधूनां तद्दत्तं स एव स्वामी नान्य इति तावदपरिगृहीतस्यैकार्थः प्रयुक्तः । यद्वा न परे अपरा यतयस्तत्रोपयन्ति तेनतदपरपरि तमप्यमपि तदेव मन्तव्यम् सर्वेषामपि सानां साधारणमिति कृत्वा तदेव द्वाययपरशब्दे जयतः । एको न परोऽपरस्तेन परिगृहीतमपरपरिगृहीतम् द्वितीयोऽ परैः साधुनिः परिगृहीतमपरपरिगृहीतमिति । अमरपरिगृहीतं तु वृत्रे वृकस्यास्ताचा गृहं मन्तव्यम् । तत्र गृहे यदि पूर्व सानुप्यस्थितास्तदा शेषायां स एषामो भवति । अब विषयं विधिमार । जुवारहिते, दुर्गामिना ।
For Private & Personal Use Only
www.jainelibrary.org