________________
( ७२४) जग्गम भनिधानराजेन्द्रः।
नग्गम मन्याहृतं तत्र तत्र चत्वारो गुरुकाः । तदेव येषूझम भेदेषु आधाकर्माख्यपाषएकामधेषु गृहामिश्रे च सुष्ट्वतिशयेन गृहाः गुरुकास्ते उक्ताः । संप्रति येषु मासगुरु तान् प्रतिपादयत्ति सुगृहा अनगारास्तैःसह मिश्रजाते श्त्यर्थः पादरप्रातिका (कम्यश्पय इत्यादि ) कृते औद्देशिके चतुःप्रकारोप प्रत्येक सप्रत्यपाये परग्रामात् हते लोन्नपिएक अदूरतिरोव्यवधाने मासगुरुकं तपः काबविशेषितम् । तद्यथा यांवन्तिके मासगुरु नितरां तिरोब्यवहितमनन्तरितमित्यर्थः तच्चानन्तरितमनन्सर समुद्देशकृते तपोगुरुकं मासगुरु, आदेशकृते कालगुरुकं मास- काये निक्किप्तम् । तथा संहृतमनन्तरकायेन पिहितम् तथा गुरु. समा देश कृते मासगुरु धान्यां गुरुकं तपोगरुकं मिश्रितम् आदिग्रहणादनन्तरकायापरिणतमनन्तरकायगर्दिकाअगुरुकं च (पूतिपत्ति) जावपूतिकं द्विविधं सूक्ष्मं बादरं तंच । तेषु अन्तरेन्तरनिक्किप्तसंहृतपिहितमिश्रितादिषु संयोच । तत्र सूक्मे नास्ति प्रायश्चित्तं बादरं द्विविधम् उपकरणे गसागरयोः सर्वप्रकारयोः संयोगसागारान्वितानाजने च द्विभक्तपाने च । अत्र नक्तपानपूतिकं मासगुरु ( अमोयरपय
विधनिमित्ते च वर्तमाननिमित्तं नविष्यति । निमित्तकथने चरम गत्ति ) अध्यवपूरकं त्रिविध तद्यथा यावन्तिकमध्यव- कपणं तु वह सूत्रे धिक् पदमधिकमकरंकाधिकार्य संसपूरकं पाषएमाध्यवपूरफ स्वगृहाध्यवपूरकंच। तत्र पाषएमाध्व चकं भवति । अत्र च तुःशब्दोऽधिकस्तेन गुचिसापिहते वपूरके स्वगृहाभ्यवपूरके व प्रत्येक मासगुरु जक्तानि गुरुक- गुरुसंहते गुरुणि शिलापुत्रकादिके दर्वाकरोटिकादेरुपरि प्रायश्चित्तान्यधुना अघुकप्रायश्चित्तान्यन्निधिसुराह ।
भोगासंहृते उत्केपोत्सारिते गलत्कुटपापुकारूढयोश्चेति सू. ओहविनागुद्देसे, चिरविए पागमे य उवगरणे । च्यते एतेषु सर्वेषु कृपणं प्रायश्चित्तमित्यर्थः। अध्ययपूरकाबोनत्तरपामिचे, परियट्टियकाय पर जावे ॥
दिदोषप्रायश्चित्त माह । सग्गामनिहमिग विजहन्न, जावंति आयरे बहुओ।
अज्जोयरकमपूश्य, मायाणं ते परंपरगए। इत्तरठविए मुहुमा, पणगं बहुगा य सेसेसु ॥
मीसाणं ताणंतर गयाई एगमासणयं ।। ओघौद्देशिके मासलघु, विभागौद्देशिके उसे मासाघु,
सूचकत्वात् सूत्रस्य (अज्कायरत्ति ) अध्यवपुरकान्त्यभेदक समुद्देशे मासलघु तपो गुरु आदेशे मासाघु कालगुरु, समा
ये ( कात्ति) कृतोद्देशकृतसमुद्देसकृतदेशाख्ये विनागोदशिदेश मासलघु । द्वाज्यां गुरु । स्थापितं द्विविधं चिरस्थापित
कद्वितीय नेदचतुष्टये (पूश्यसि)नक्तपानपूतिकर्मणि मायामित्वरस्थापितं च । तत्र चिरस्थापिते मासाघु, प्रामुष्करणं
यां मायापिएमे ( अणतेत्ति) एकारो झाकणिका ( परंपगय प्रकाशकरणम् । तत्र प्रगटकरणे मासनघु, उपकरणपूतिके
ति) गतशब्दो निक्षिप्तवाची चकारापिहितादिग्रहः । ततश्च मासलघु, प्रामित्यं द्विविधं, लौकिकं लोकोत्तरिकं चालोको
सचित्तोनन्तकायपरंपरनिक्षिप्तपिहितसंहतगर्दितं चेत्यर्थः । तरिके माससघु । परिवर्तितमपि द्विधा लौकिकं झोकोत्तर तथा मिश्रानन्तानतन्तरगतादिके च अत्रापिगतशब्यो निक्तिमाकं च । तत्र लोकोतरिके परिवर्तिते मासलघु । क्रीतं द्विधि- र्थः आदिशम्दापिहितादिग्रहस्तेन सचित्ताचित्तरूपानन्तकाधम् । द्रव्यकीतं नाधकीतं च। तत्र व्यकीतं द्विविधम् यादिविहितनिक्किप्तीपहितसहतोन्मिभापरिणताईिते इत्यप्रात्मद्रव्यकीतं परऽव्यक्रीतं च । नावक्रीतमपि द्विधा आत्म- र्थः ( एगमासणयति ) एण्वेकाशनं प्रायश्चित्तम् । इदानीं येषु भावक्रीतं परजावक्रीतं च तत्र परजावक्रीतेमासाघु स्वग्रामा
पुरिमाप्रायश्चित्तं तान् गाथात्रयेणाह ॥ ज्याहते माससघु (गंवित्ति) ग्रन्थिपिहितमुच्यते। यत्र गुरु- अोहविनागुद्देसो-बगरणपूश्य बियपागमिए॥ घृतादिभाजनमुख पोतेन चमर्णा वा स्थगयित्वा दधरकेणोप। लोगुत्तरपरियट्ठिय, पमेय परनाक्कीए व ॥ रिग्रन्धिीयते ग्रन्थिसहिता मुखावातउपचाराद प्रन्पिरित्यर्थ
सग्गामाहमदहर-जहन्नमारोहकरेपढमे ॥ तस्मिन्नुद्भिद्यमाने मासन्नघुमानापहृतं छिविधं जघन्यमुत्कृष्टं च
सुहामितिगिच्छासंथव, तिगम विवयदायमोबहए । तत्र मायापहते मासलघु तथा यावन्तिक ऽध्यवपके मासलघु तदेवं यत्र मासलघुत्वात्स्थानमुक्तमिदानी ययोः पञ्चराविदि पत्तय परंपरगविय-पिहियं मीसे अतराईमु ।। पानि ते उच्यते (इत्तरर्गवयश्त्यादि) इत्वरस्थापिते पञ्चरा पुरिमंद संकाए, जं संकइ त समावजे ॥ त्रिदिवानि सूक्ष्मप्रान्तृतिकायामपि पञ्चरात्रिदिवानि (लघुकाय
सामान्यौदेशिक विभागोहेशोदिष्टोद्देशसमुद्देशोसहिएससेससुत्ति) येन्ये उमदोषास्तेषु सर्वेष्वपि प्रत्येक चत्वारो
मादेशाख्यं विनागोद्देशिकप्रथमभेदचतुष्टयम् । उपकरणं पूलघुकास्तद्यथा । औद्देशिके कर्मणि यावान्तिके १ मिश्रात
तिकाचिरस्थापनाकपटकरणम् । एषां द्वन्द्वस्तस्मिन् सोकोप्रकाशकरण ३ आत्मव्यक्रीते ४ परषव्यक्रीते आत्मभावक्रीते लौकिक प्रामित्य ७ लौकिक परिवर्तिते परगामा.
त्तरपरिवर्तते प्रामित्ययोः परजावक्रीते अत्रापि द्वन्दः ॥४१॥ न्याहृतनिःप्रत्यपाये ए पिहितोडिने १० कपाटोद्भिन्ने ११
स्वप्रामाहृते दर्दरोद्भिने जघन्यमामापहते ( हज्जरे पढमउत्कृष्टमालापहते १२ भच्चेथे १३ अनिसृष्टे १४ एतेषु चतु
त्ति ) चकारोत्रलाक्कणिकवाद यावदर्थिकः मिधाख्य ईशसु स्थानेषु चत्वारो सधुकाः वृ०१७० । जीतकरपे तु
ऽध्यवपूरकप्रथम नेदे हापि द्वन्द्वःसुक्ष्मचिकित्सापचनसंप्रायथायथमाचाम्वं पुरिमा निर्विकृतिकं वा प्रायश्चित्तम् ।
तिका पूर्वपश्चात्संस्तवमुदकार्डम्रक्षितमिश्रकईममूक्तिरूपं प्र उद्देसियचरिमतिगे, कम्मेपासंडमुघरमीसे य ।
थ्वीमुक्तिमुदकार्डमक्वितंमिश्रमविताकृष्यास्यत्रिविधप्रत्येक
प्रक्षितचेति त्रिकं मूक्तितं पिजन लोचयन्तीकर्तयन्तीदायका वायरपाडियाए. सपञ्चवयाह सोने ॥
य एसे तसद्दायको पहतम् । एषामपि द्वन्द्वः तस्मिन् यथोक्तअपरं अणंत निविणतं, पिहिय साहय मीसियाईसु ।
म् । "वाले खुले मत्ते सम्मतवएयजरिए यापपति से वसवजा संयोग सयंगाले, दुविहनिमिचे य खमणं तु ॥
एसि दायगावहय ॥२॥" तदत्र पुरिमाऽप्रस्तावनानंयम । औदेशिकचग्मत्रिके कर्माद्देशकर्मसमादशलकणे कर्मणि | पतेज्योदायकेच्या ग्राहकाणामाचामामृप्रायश्चित्तस्योक्तस्यात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org