________________
जग्गम अभिधानराजेन्डः।
नग्गम संथरे सचमुज्झति, चननंगो असंथरे ।
प्रनूतशेषशास्त्रावगाहनार्थ चारित्रार्थ च सेव्यते सा सामाअसाढा सुज्झई जेसु, मायावी जेसु बज्कई ।।
न्यतश्चारित्रनिमित्तायामन्त व्यते ततोतस्तत्रोक्त नेदसंख्यासंस्तरे निर्वाहे सति सर्वमपि पात्रे स्थितं विशोधिकोटिस
नियमब्याघातः। संप्रत्युमद्वारदोषाणां वद्दयमाणोत्पादना.
चारदोषाणां च यतः संभवस्तपुत्थितान् वैवक्त येनाह । सपमुमति । असंस्तरे अनिर्वा हे पुनश्चतुर्भङ्गी चत्वारोऽन्तरो क्ता भङ्गाः । सूत्रे च पुंस्त्वनिर्देश आपत्वात् । कथंभूतास्तेभ
सोक्षस नग्गमदोसे, गिहिणेउ समुटिए वियाणाहि । ङ्गा इत्याह । येषु भङ्गेषु असगेऽरक्तद्विष्टः सन् वर्तमानः शु- उप्पायणा यदासे साहू न समुहिओ जाण ।।
यति शुरुमापद्यते । मायावी च येषु बध्यते तदेवं विशोधि- एतान् अनन्तरोक्तान षोमशसंख्यान समदोषान् गृहिणः रूपं कोटिद्वयं सप्रपञ्चमुकमिदानीं तदेवोपसंहारव्याजेन सकाशापुत्थितान् विजानीहि । तथा ह्याधाकर्मादिदोषऽष्ट संपत आह।
भक्तादिगृहस्थरेव क्रियते ये तु उत्पादनाया दोषा वेदयमाकोमीकरणं सुविहं, नग्गमकोमी विसोहि कोडी य ।
णास्तान साधुतः साधोः सकाशाऽस्थितान् जानीहि । धात्रीजग्गमकोडीनिक, विसोहिकोडी अणेगविहा॥
त्वादीनां साधुनिरेव क्रियमाणत्वात् । तदेवमुक्तमुम
हारम् । पिं० पश्चा०हाधाकर्म औहेसिकचरमनेदत्रयम्। कोमीकरणं विहं द्विप्रकारं द्विधा कोटिरित्यर्थः तद्यथा
श्राहारादतिमिश्रजातान्त्यभेदद्वयं वादरप्रभृतिका अध्यवपूर्विनमकोटिर्विशोधिकोटिश्च । तत्रोमकोटिषट्कमाधाकर्मिम
कान्त्यजेबद्वयं चाविशाध्यन्ते कोटिं पुरीषलवेनेव तदषयवेकोद्देशिकान्त्यतो दातृकादिषभेदा । विशोधिकादिः पुनरनेक
नापि स्पृष्टं सर्चमाहरतोप्यबिशुरुकोटयः। तत्संपृक्तं चान्नादिविधा । औद्देशिकादिरूपा । संप्रत्यन्यथाकोटी प्रतिपादयति संस्तरे साधवः सर्व त्यजन्ति । असंस्तरे तु विविच्य तदेव नव चेव अट्ठारसगं, सत्तावीसा तहेव चटपन्ना ।। त्यजन्ति घृतादिकमपि तावन्मात्रमेव त्यजन्ति शेषं यद्यपि तदनउइ दो चेव सयाउ, सत्तरा होश कोभीणं ।।
वयवयोगस्तथापि शुरुत्वमिति । जीतः । प्रव० । स्था। प्रयमतः कोटयो नव भवन्ति । तद्यथा स्वयं हननमन्येन नग्गमं से य पुच्चज्जा, कस्सघा केण वा कर्म। घातनमपरेण हन्यमानस्यानुमोदनम् । तथा स्वयं पचनमन्येन
सोचा निस्संकियं मुकं, पमिगाहिज्ज संजए । पाचनं तत्परण पच्यमानस्थानुमोदनं तथा स्वयं करणम् अन्ये
नझमं तत्प्रसूतिरूपं (से) तस्य शङ्कितस्याशनादेः पृच्छेतू न कारणं करणपरेण क्रियमाणस्यानुमोदनम् । इहाद्याः पद
तत्स्वामिनं कर्मकरं बा यया कस्यार्थमेतत्केन वा कृतमिति विशोधिकोटयोऽनियमास्तु तिस्रो विशोधिकोटयः। एता अपि
श्रुत्वा तद्वचनं न भवदर्थ किंत्वन्यार्थमित्येवंभूतं निःशहितं नवकोटीः कोपि रागेण सेवते कोपि हेषेण ततो द्विकेन गुणिता अष्टादश भवन्ति । अथवा एवं ताः कोऽपि मि
शुद्धं सत् ऋजुत्वादिभावगत्या प्रतिगृह्णीयात्संयतः विपर्यय
ग्रहणे दोषादिति सूत्रार्थः। तथा" असणं पाणंगं वावि खाश्म थ्यादृधिः कुशास्त्रसंपर्कसमुत्यवासनावसतो निःशङ्क सेवते । कोपि सम्यग्दृष्टिः सन् विरतोऽप्यनानोगादिकार
सामं तहा । पुप्फेसु होजकमीसं बीपसु हरिएसुवा"
दश०५ अ० ध०।। तोऽपरिझानतः कोपि पुनः सम्यग्दृरिपि सन् अविरतत्वेन गार्हस्थ्यमवलम्बमानः ततो मिथ्यात्वादिरूपेण त्रिकेण नव
पोमशानामुममदोषाणां प्रायश्चित्तमभिधिसुराह । गणितां शप्तविंशतिर्नति रागद्वेषी स्वत्र पृथग्विवदयेते यदा गुरुगा आह य चरमतिग, मीसवायरसपव्यवायहडे । पृथग्विक्यते तदा ताज्यां सप्तविंशतिगुणिता चतुः पञ्चाशद्भ कम्पइए य गुरुगो, अज्मायरए य चरमदुगे । वति । तथा तथैव नव कोटयः कदाचित् पुएमालम्बनमधि- आधाकर्म गृह्णतः प्रायश्चित्तं चत्वारो गुरुकाः (चरमंतियत्ति) कृत्य दधिधकान्त्यादिधर्मपरिपाबनार्थ सेव्यन्ते । यथा - ओद्देशिकं द्विविधोधन विभागेन च । तत्र विभागतो द्वादश निके । यदा तु पृथक विवक्ष्येते तदा ताज्यां सप्तविंशति- विधं तद्यथा उद्दिष्ट कृतं कर्म च । उद्दिष्टं चतुर्विधमौद्देशिक गगिता कान्तारे वान्येन फलादिना ज्यवढ़ते नाहं देहं धृत्वा समुद्देशिकमादेशिकं समादेशिकम् । कृतमाप चतुर्विधं तद्यथा कान्तिमार्दवार्जवं यश्च वाह्य पातयिष्यामीति (हंतीति)एवम- उद्देशकृतं समुद्देशकृतमादेवाकृतं समादेशकृतं च । कर्मापि न्यन घातनाद्यपि नावनीयम् । ततो नव दशभिर्गुणिता जाता चतुःप्रकारं तद्यथा नद्देशकर्म समुद्देशकर्म आदेशकर्म समाभवतिः । श्यं च सामावृत्तेः चारित्रनिमित्ता केचित्पुनश्चारि- देशाकर्म च । त्रयचतुष्कका द्वादश इह यावन्तः केचन भिकानिमित्ता विशिष्टज्ञानताजसंनवनिमित्ताच ययास्मिन् कान्ता चराः समागच्चन्ति तावतः सर्वान् उद्दिश्य यत् क्रियते तदीरादावनेन फलादिना ज्यवहृतेन देहमहं धृत्वा क्वान्त्यादिकं । उद्देशिकमुच्यते । पापएिकन उद्दिश्य क्रियमाणं समुद्देशं श्रमपाझयिष्यामि प्रभूतानि च शास्त्राएयधिप्ये इति (हंतीत्यादि) णानुद्दिश्यादेशं निर्ग्रन्थानधिकृत्य समादेशम् । उक्तंच"जाएषा च ज्ञानस्य प्रधान्यविवक्वणात् ज्ञाननिमित्ता जएयते । वंति य उद्देसो, पासमीणं भवे समुद्देसी । समणाणं आदेसो, केचित् पुनश्चारित्रनिमित्ता दर्शनस्थिरीकरणहेतुशास्त्रपरिझाननिमित्तांच ययाऽस्मिन् कान्तारादावनेन फत्रादिनाज्यव
निगंथाणं समादसो" एतस्मिन् द्वादशविधे विन्नागोद्देशके
यश्वरमं त्रिकं समुद्देशकर्म आदेशकर्म समादेशकर्म च तत्र हृतेन देहं परिपाल्य कान्त्यादिकं पाझयिष्यामि दर्शनं च निर्म
गृह्यमाणे प्रत्येकं चत्वारो गुरुकास्तपःकाअविशषिताः (मीलं विधास्ये इति ( हतोत्यादि ) एषा च दर्शनस्य प्राधान्य- संति) मिश्रजातं त्रिविधं यावन्तिकमिधे पापएिमकमि, विवकणादर्शननिमित्ताभिधीयते । तत एवंप्रकारा नवतिरिति स्वगृहमिथं च । तत्र पापगमकमिथ स्वगृहमिश्रे च त्रिजिनवतिर्गुण्यते तता द्वे शते सप्तन्यधिक कोटीनां भवति । प्रत्यकं चन्यागे गुरुकास्तपः काजगुरवः (वायरति) हिविधा नक्तंच "रागारमिछाइरागाई समणधम्म नाणाशनव नवस- प्राभृतिका सदमा वादगच तत्र धादरायां गृह्यमाणायां चत्वारो त्तावीसा, नवन उईए न गुणकारा"यानुदर्शनस्थिरीकरणार्य गुरुकाः ( मपचवायाहमैत्ति) यत्र यत्र ग्रामात्र। मप्रत्यापाय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org