________________
( ६९९ ) अभिधानराजेन्द्रः |
उईरणा
पचासं पिजागद, एगिंदिआगए मिस्से । सत्तागवेन विप्राए पत्रेणस्स तस्स ।। २६४|| पढ्योपमा संख्येय भागानभ्युदये एकं सागरोपमं तावन्मात्रं सम्यग्मिथ्यात्यस्थितिसाकम केन्द्रियमानृत्य संप वेन्द्रियमध्ये समयतस्तस्य यतः समयादारज्य अन्तर्मुहूसानन्तरं सम्यदमिध्यात्वस्योदीरणापगमिष्यति तस्मिन्स म्यं मिथ्यात्वप्रतिपन्नस्य चरमसमये सम्यङ् मिथ्यात्वस्य रण एकेन्द्रियस्तत्कर्मणो जघन्यस्थितिखत्क सकाशादावर्त्तमानं सम्यमियाचमुदीरणायो न भवति तावन्मात्रस्थितिके तस्मिन्नवश्यं मिथ्यात्वादयसम्भवस्तद्वञ्जनसंभवात् । तथा यैः सप्तभिर्नागैस्सागरोपम -
"
ती नागी यस्य देविपचस्य क्रियाक्रियसंघात क्रियबन्धनचतुष्टयरूपस्य तद् द्विसप्तन्नागैर्वैत्रियं ततो विशेषणसमासः प्रत्यनिर्देशारदापि "पायिभागेण इत्यनुवर्त्तते ततःथ द्विसप्तनागट्रिकस्य पयोपमासंस्थेयभागी नस्य पयमस्य वार मायुकाधिकस्य तस्य वैकियपर्यन्तसमये या दीरणा । एतदुक्तं भवति बादरवायुकायिकः पल्योपमासंख्येयभागहीनसागरोपमद्विसप्तनागप्रमाणैर्वै क्रियषट्कस्य जघन्यस्थितिसत्कर्म बहुशो वैक्रियमारज्य चरमसमये वैक्रियारम्भे चरमये वर्तमानो जघन्यस्त्रिणां करोति अमन्तरसमये सत्कर्म जघन्यष्ट्रकर्मापेक्षया स्तोक तरमिति कृत्या उद्दीरणायोग्यं न प्रयति । किंतुलनायोग्यम् ।
वसमतपें पच्चामिच्छं खवेत्तु तेतीसा । उको मुका, अंगा ||२६|| संसारपरिभ्रमणेन चतुरो वारान् प्रेम मोदनीयमुपगमध्य ततो मिय्यात्वमुपसम्यक्त्वं सम्यमिध्यात्वं कपितं रूपयित्वा श्रयस्त्रिंशत्सागरोपम स्थितिको देवो जातः । ततो देववात्वा मनुष्येषु मध्ये समुत्पन्नस्ततो वर्षाका नन्तरं तत्समयसंयमप्रतिपन्नेऽप्रमत्तभावे चाहारकसप्तकं
यस्तो देशानां पर्वकोर्ट पायासंयमं परिपा देशोनपूर्वको पर्यबहारकशरीरं कृत्याबदार कशरीरम (गति) आहाराचनादाहारकवन्धनचतुष्टयाहारकारिते
रण करोति मं कुर्वन् शेषनामकर्मप्रक घातादिभिः प्रभूतं स्थितिसत्कर्म घातयति । देवनवे चापवनाकरणेनापवर्तयति ततः आहार सप्तकं बन्धकाले स्वोकमेव स्थितिसत्कर्म संक्रमयति ततो देशोनपूर्वकोटपादानम् ।
उद्यमन्य स्वीणरागे चदसमवाहि गारिगहिए । सादीरणं निन्नमुतो विईकालो || २६६ || उपस्थीणरागस्य पञ्चविधज्ञानावरणचवधिवद ईनावर पम्यविधान्तराणानां चतुर्दशप्रकृतीनां समचाधिकालिका शेषायां स्थिती जघन्या स्थित्पुदीरणा शे पाणां च प्रकृतीनां मनुजगतिपञ्चेन्द्रियजातिप्रथम संद्ननौदारिकसप्तक संस्थानष्ट्कोपघातप्रशस्ताप्रशस्त विहायोग ति सबादपर्याप्तप्रत्येक शुभगसुखदेव की गणानां नाम यो
शत्प्रकृतीनां पूर्वोकानां
Jain Education International
नईरणा
दीश्वायां यत्यकृतीनां सर्वसंख्यया पचपरिसंस्था कानां सयोगिकेवलचरमसमये जघन्या स्थित्युदीरणा तस्याच जघन्यायाः का निष्ततर्मुहुर्त्तमित्यर्थः । श्रायुपामपुदीरणान् जघन्या स्थित्युद्दीरणा संप्रति भागोदीरणाबसरस्तत्र च श्मे अर्थाधिकारास्तद्यथा संज्ञा शुभाशुभ विपाकसुचनार्थमाद।
प्रागुदीरणाए, सन्ना य शुभाशुभ विभागो य ।
जागरण, ताणचं पचया चेमे ॥२६७ ।। अनुभागोदारणार्या संाशुभाशुनविपाकश्च यथा शतकाये प्रथे अनुनागा बन्धाश्चानिधानावसरे प्रणितास्तथा त्रापि इष्टव्याः । तत्र संज्ञासंज्ञिद्विनेदात् स्थानसंज्ञा घाति संज्ञा च संज्ञा चतुर्विधा एकस्थानको द्विस्यानकस्यानकश्चतुःस्थानकश्च । घातिसंज्ञा त्रिप्रकारा तथथा सर्वघाती देशघाती अघाती च तथा इनकर्मणामनुनाग
कोपमः । भनफर्मणां त्वशुभघातिघोषातकीनिस्वरसोपमः । एषा च स्थानसंज्ञा घातिसंज्ञा शुभाशुभप्ररूपणा व प्रागनुनागसंयामिधानावसरे सत्रच इति न चूयोविज्ञायते विधिविपाकः विपाको य विपाको जीवविपाकश्च । तत्र पुल्वानधिकृत्य यस्य रसस्य विपाकोदयः स पुत्रविपाकः । स व संस्थानपट्कसंहमनषद्का तपशरीरपञ्चकाङ्गोपाङ्ग पयोद्योग निर्माणस्थिरास्थिवर्थादिचतुगुरुजानपरापातोपघातप्रत्येक साधारणनाम्ना पत्रिंशत्प्रकृतीनामवगन्तव्यः । तथाहि संस्थाने नामादीने श्रदारिकादिपुलानेवाधिकृत्य स्वविपाकमुपदर्शयन्ति तत आसां रसः : पुलविपाक एव । नन्वनया युक्त्या -रत्योरत्योरपि रसः पुत्रविपाक एव प्राप्नोति । तथाहि कण्टकादिसंस्पर्शीदतिविपाकोदय नवति सचन्द नादिसंस्पर्शान्तु रतेः तत्कथं स नोक्तः । उच्यते रत्यरतिविपाकस्य पुण्य निवारात् तथादि कटकादिसंस्पर्शव्यतिरेकेऽपि प्रियस्मरणादिना कदाचिदुपरत्यर्थिपाकर यो यन्ते ततोऽनयोरनुभागीयविपाक एवं पुलविपाक एवं गोपादिविपाको नायनीयः । उच अर र उदयो किन नवे पोग्गन्नानि संपप्पा । अणुदि विको एवं कोहाश्याणं पि ॥ अस्याधाकरमिनिका | भरतित्योदयो विपाकोदयः पुरुतान् प्राप्य किन्न जवति जवत्यवेति भावः । ततः कथं तो रविपाको नोच्यन्ते प्राचार्य का प्रायुतरमाह (अवि कन्नो ) अत्र सप्तम्यर्थे तृतीया ततो ऽयमर्थः । अस्पृष्टेष्वपि पुत्रेषु किं न तयोत्पत् विपाकोदो नयति भवत्येवेति भावः । ततः सम्यभिया रात तयो रससविपाको न भवति किं जीव विपाक एच एवं क्रोधादीनामपि वाच्यम् । तथा क्षेत्रमधिकृत्य यस्य रसस्य विपाकोदयः सरसः क्षेत्रविपाकः । स च चतसृणामानुपूर्वीणामवगन्तव्यः । तथा भवमधिकृत्य यस्य रसस्य विपाकोदयः सरसो भयविपाकः स च चतुमायुषामयसेयः । अथोच्यते ततः कथं तासां रसो नवविपाको नानिधीयते तदयुक्तं व्यभिचारात् । तथाहि श्रायुषां स्वनवमन्तरेण परनवे संक्रमेणाप्युदयो भवति ततः सर्वथा स्वनवाव्यनिदातानि भवविपाकान्युच्यन्ते गतीनां पुनः परभयेऽपि संक्रमेोदयो भवति ततः स्वनवव्यभिचारात् न ता प्रघ
For Private & Personal Use Only
www.jainelibrary.org