________________
(६९८ ) अभिधानराजेन्ऊः |
नईरणा
णाजिनवकर्मा स एव जघन्यस्थितिकर्मा स्थावर एकेन्द्रियो यन् बन्धावलिकायामतीतायामित्यर्थः । श्रद्य द्वादशकपाबभयजुगुप्सानिकापञ्चकातपोद्योतनाम्नामेकविंशति जघन्यां स्वायुरण करोति हातपोद्योतयनामेकोनविंशतिप्रकृतीनां धवन्धिन्यादातपोद्योतयोस्तु प्रतिपक्षानावात् अन्यत्र जघन्यतरा स्थितिर्न प्राप्यते ततः एकेन्द्रिय एव यथोक्तस्वरूपम् । आसां प्रकृतीनां जघन्य स्थित्युदीरणास्वामी ।
1
एगिंदिय जोग्गाणं, इयरा बंधत आलिगं गंतु । एगंदियागएत - डिजाईणमवि एव्वं ॥ २६० ॥ एकेन्द्रियाणामेव उदीरणा संप्रति या योग्याः प्रकृतयस्ता एकेन्द्रिययोग्याः । एकेन्द्रिया जातिस्थावराः सूक्ष्मसाधारणनाम/नस्तासामेकेन्द्रियजन्यस्मिन् स्थितिः सत्सत्कर्मा इतरा एकेन्द्रियजात्यादिप्रतिपकता हीन्द्रियजात्यादिकाः प्रकृतीध्नाति तद्यया एकेन्द्रियजातिीन्द्रियजातित्रीन्द्रिय जातिचतुरिन्द्रियजातिस्थावरसूरमसाधारणानां प्रसवादप्रत्येकनामानि ततः पकेन्द्रियजात्यादीने बन्नाति ततो बन्धावलिकां गत्वा अतिक्रम्य बन्धावलिकायाश्चरमसमये एकेन्द्रियजात्यादीनां जघन्यां स्थित्युद्दीरणां करोति । श्यमत्र जावना एकेन्द्रियः सर्वजघन्य स्थितिसत्कर्मा चीन्द्रियजातीः सर्वा अपि परिपाठ्या बनाति ततस्तावद्वन्धानन्तरमेकेन्द्रियजातिबंधुमारभते ततो बन्धावलिकायाश्वरम समये पूर्ववद्धायास्तस्पा केन्द्रियजातयन्यां स्थित्पुरणां करोति । इह बन्धावसिकाया अनन्तरसमये बन्धावलिका प्रयमसमयबद्धा । अपि च ता उदीरणामायान्ति ततो जघन्या स्यित्युदीरणा न प्राप्यते इति कृत्वा बन्धावलिकायाश्चरमसमये इत्युक्तं यावता कालेन प्रतिपक्कताः प्रकृतीनाति तायता कानान्यना केन्द्रिय स्थितिपति ततस्त कतरा प्राप्यते शत प्रतिकृतिपदान एवं स्थावर सूक्ष्मसाधारणानामपि जावना कर्त्तव्या केवलप्रतिपता हतयः सयाद प्रत्येकनामानो दि तपाः । ( दियागपति) जातीनामपि द्वीन्द्रियादिजातीनामपि एवं पूर्वकप्रकारेण केन्द्रियादागतस्ततक एकेविजययोग्यतया जघन्यस्थितिका जघन्यां स्थित्युदीरणां करोति । अत्रापीयं जावना । एकेन्द्रियो जघन्यस्थितिः सकर्मा एकेन्द्रियावृत्य द्वीन्ड्रीयेषु मध्ये समुत्पन्नस्ततः पूर्व द्वीन्द्रियजातिमनुभवितुमारभते । अनुजवप्रथम समवादारज्य एकजातिका अम्नस्ततस्तयैव जितियद्भुमारजते ततो बन्धाहिकायाचरमसमये तस्या द्वीन्द्रियजातिरेकेन्द्रियजातिभवोपार्जितस्थितिसत्कमा अन्तर्मुह चतुष्टयात्रिकाचरमसमये ग्रहणे च कारणं प्रावक एवं रिन्द्रियजयोरपि भावना कार्या ।
यानी कसाया मम्मत्तस्संपपणपंचनी पाण । तिरिय गमगणा, पुजानं च संतिगए। २६२ ।। मातासानीपास्वरत्वरतिशोकपपपमदनननं गतिर्यगा तितिर्यगानुपूज्यः कीर्तिमाना देवानामाद रामकृपया स्वियु दीरणा । जायना स्वियम् । एकेन्द्रिया जयन्यस्थितिसत्कर्मा
Jain Education International
नईरणा एकेन्द्रियमानृत्य पर्याप्त द्रयेषु मध्ये समुयः उत्पत्तिप्रथम समयादारज्य च सातावेदनीयमनुभवन् असातवेदनीयं वृहत्तर मन्तर्मुहूर्त्त कालं यावत् बध्नाति ततः पुनरपि साधुमाते तो बाहिरसमये पूर्वस्थ सातावेदनीयस्य जयन्यां स्थित्युदीरणां करोति एवमसातवेदनीयस्यापि यं केवलं सतिवेदनीयस्थाने असातबेदमीयमुच्चारणीयम्। सातवेदमयस्य सातवेदमीयमिति हास्यरस्यरस सातवद्भावना कार्या भासमाप्तम् । अपर्याप्तकम नाम एकेन्द्रियो जघन्यस्थिति सत्कर्मा एकेन्द्रियभवादवृत्य पर्याप्त पिञ्चन्यमभ्ये समुत्पन्न उत्पत्तिप्रथमसमयादारज्य व पर्याप्तकनाम वृहत्तरमन्तर्मुहुर्तं कालं यावद बनाति ततः पुनरपि अपर्याप्तकनाम बधुमारनते बन्धावनिकायाधरम समयं पूर्वस्यापर्याप्त काग्नी जयां स्थि त्युदीरणां करोति संहननस्य तु मध्ये वेद्यमानं संदत्या प्रत्येकबन्धाऽतिदीयाँ - व्यः । ततो वेद्यमान संहननस्य बन्धे बन्धावलिका चरमसमये दिमागम सातयदिययम् । तथा तै यिको वायुकादिको बादरसर्वजधन्यस्थितिसत्कर्मापर्याससंहितिर्यक्पञ्चेन्द्रियेषु मध्ये समुत्पन्नस्ततो बृहतरमन्तर्मुइस कार्य यावन्मनुजगति तिबन्धात
घुमारभते तत आधार काया परम समये तस्यायं गतिर्जघन्यां स्थित्युदीरणां करोति एवं तिर्यगानुपूर्व्या अपि बल्यं नरमपरागत तृतीयसमये अधन्यास् रात याच्या अवशी सिंगामाई यानां सातव नायना कार्या केवहां की नि गादेयानां बन्धो वाच्यः ।
मागयस्स विरइअंत, सुरनरय गइज बंगाणं ।
वीति समझो, नरायण एगेंदिआ गयेगे ।। २६२।। अमनस्काद संझिपञ्चेन्द्रियावृत्य देवेषु वा मध्ये समागतस्य सुरगतिनरकगतिक्रियाङ्गापाङ्गनाम्ना स्वस्वायुस्यित्यन्तरे जघन्या स्थित्युदीरणा । एतदुक्तं नवति असंहिपञ्चेन्द्रियः सर्वजघन्यां सुरगतिस्थितिं बध्वा बन्धानन्तरं
दीर्घकाय स्थित्था देवेषु नारकेषु या मध्ये पत्थोपमायेयभागमाषायुःस्थितिकः समुत्पततस्तस्य देवस्य नारकस्य वा स्वश्वायुपरिस्थियन्ते चरमसमये वर्त्तमानस्य यथायोगं देवगतिनरकगतिवैक्रियाङ्गोपाङ्गनाम्नां अपत्याधित्रणा स एवायकस्य वा भवस्यापान्तरालगती वर्त्तमानो यथासंख्यं देवानु पूर्वीनाकानुपूयश्च तृतीयसमये जघन्यां स्थित्युदीरणां करोति (मराज पदिभागवत) एकेन्द्रियः सर्वजन्यमनुष्यानुपूर्वी स्थिति सत्कर्मा केन्द्रियमात्य मनुष्येषु मध्ये उत्पद्यमानो ध्यान्तरागती वर्तमान मनुष्यानुपुष्यस्तृतीयसमये जघन्यस्थित्युदीरणास्वामी नवति ।
समया हिग्गलगाए, पढमहिओ सेसवेला । मिच्छते वेरासु य, संजलनासु विय सम्मत्ते ॥ २६३ ॥ छह अन्तरकरणे कृते अधस्तनी स्थितिः प्रथमा स्थितिरित्युच्यते । उपरितनी तु द्वितीयेति । तत्र प्रथम स्थितः शेषवेलायां समयाधिकालिकाप्रमाणायां मिथ्यात्ववेद त्रिकं संज्य समचतु
यं सम्यक्त्वानां जघन्य स्थित्युदीरणा भवति नवरं सम्यक्त्वसंज्वलनानयोः कये उपशमं वा जघन्या स्थित्युदीरणा अव्या ।
For Private & Personal Use Only
www.jainelibrary.org