________________
(६९६) उरणा अभिधानराजेन्द्रः ।
नईराला मूत्रस्थितिशब्दात्याकृतत्वात प्रत्येक षष्ठीविभक्तिलोपः ततो त्रिंशत्संख्याकानां नाम च प्रकृतीनां जघन्या स्थित्युदीरणा ऽयमर्थः मूलप्रकृतीनां मध्ये मोहस्य मोहनीयस्थितेरुदीरणा सयोगिकेवखिचरमसमये साच सादिरप्रवा च ततान्या सर्वा अजधन्या चतुर्विधा चतुःप्रकारा तद्यथा सादिरनादिर्धवाभ
प्यजघन्या सा चानादिः । ध्वाधषे पूर्ववत् । एतासामेव पाचातयामोहनीयस्य जघन्या स्थिायुदीरणा सूक्ष्मपराय
मिथ्यात्वादिप्रकृतीनामष्टचत्वारिंशसंख्याकानां शेषविकल्पा केपकस्य स्वगुणस्थानकसमयादिकावलिका शेषे वर्तमानस्य
उत्कृष्टानुत्कएजघन्यसवणाद्विप्रकारास्तपथा सादयो धवाश्च। प्रवति शेषकासं त्वजघन्या नामाशेषे वर्तमानस्य भवति। ततो
तया छतासामुत्कष्टा स्थित्युदीरणा मिथ्यारऐरुकृष्ट सकेशे ऽन्यत्र सर्वत्राप्यजघन्या सा चोपशान्तमोहगुणस्थानकेषु न
वर्तमानस्य किवत्कासं मन्यते ततः समयान्तरे तस्याप्यनुभवति ततः प्रतिपाते व प्रवति ततोसौ सादिः तत्स्थानम
स्कृष्टा ततो अपि साधनवे जघन्या व प्रागेव नाविता प्राप्तस्य पुनरनादिः । वा अभव्यानाम, अध्वा भव्यामां, शेपा कानावरणदर्शनावरणनामगोत्रान्तरायाणांस्थित्युदोरणा।
(सम्वविकल्या य सेणाणं ति) शेषाणां शेषप्रकृतीनां दशोअजघन्या त्रिधा त्रिप्रकारा तद्यथा अनादिर्धवा प्रभवा च
तरशतसख्यानां सर्वे विकल्पा उत्कष्यानुत्कृष्टजधन्यरूपा वितथाहि ज्ञानावरणदर्शनावरणान्तरायाणां जघन्या स्थित्यु
कल्पास्तद्यथा सादयो ध्रवाश्च सायधवत्वं चा भ्रवोदययो
सावनीयम् कृता साधनादिप्ररूपणा ॥ दीरणा कोणकषायस्य स्वगुणस्थानसमयाधिकावधिका शेषे वर्तमानस्य भवति शेषकाझं स्वजघन्या सा चानादि:
संप्रत्यकोजेदस्य स्वामित्वस्य च प्रतिपादनार्थमाह ।। सदैव भावात् धुवावे पूर्ववत् । नामगोत्रयोस्तु जघन्या स्थि
अकाओ सामित्तं, पिवइ संकमे जहा नवरि ।। त्युदीरणा सयोगिकेवनचरमसमये सा चानादिरध्रवा च । तञ्चइसु निरक्ष्यगई, एवाविनिमुहिहिम्मखीईस ।२५६। सतोऽन्या सोप्यजघन्या सा चानादिः प्रवाधव पूर्ववत् । प्रहाच्छेदः स्वामित्वं च यथा स्थितिसंक्रमेऽभिहितं तथैवाघेदनीयायुरजघन्या स्थित्युदीरणा किंधा तद्यथा सादिरच.
प्राप्यवगन्तव्यं नवरमयं विशेषसंक्रमकरणे तदावेदेष्वपि पाच तया सर्वा हि वेदनीयस्य जघन्या स्थित्युदीरणो पके
स्थितिसंक्रम उक्तः । उदयाभावेऽपि संक्रमस्य नावात् । छियस्य सर्वस्तोकस्थितिसत्कर्मणो सत्यते ततस्तस्थव
उदारणा पुनरियं तदयेप्येव वेदितव्या । दयाभावे सदीसमयान्तरे प्रवर्कमानसत्कर्मणो जघन्या ततः पुनरपि जध.
रणाया अन्नावात् । श्दमपि संक्षिप्तमुक्तमिति किंचिद्विशेषतो
जाज्यते। तत्र येषां कर्मणामुदये सति बन्धोत्कृष्टा स्थितिस्तेषां न्येति जयभ्या। अजधन्या च सादिरभ्रवा च श्रायुषः पर्यन्ता
कानावरणपञ्चकान्तरायपञ्चकदर्शनावरणचतुष्टयतैजससबलिकायांन नवति परभवोत्पत्तिसमये च भवतिसाच सादि
सकवर्णादिविंशतिनिर्माणस्थिराशुभागुरु लघुमिथ्यात्वषोमरवा च । तया सर्वासांप्रकृतीनां शेषविकल्पा नत्कृष्णानुत्कृष्ट
शकवायत्रसबादरपर्याप्तप्रत्येक स्वरभंगानादेयायशः कीर्तिजघन्यत्रकणा किंधा द्विप्रकारा यथा सादयो भ्रवाश्च तथाहि
वैक्रियसप्तकपञ्चेन्द्रियजातिहुंमोपघातपराघातोच्यासतपोसर्वेषामपि कर्मणामायुर्वर्जानामुत्कृप्टा स्थित्युदोरणा मिथ्या
योता नविहायोगतिनीचैर्गोत्ररूपाणांपाशीतिसंख्यानां बन्धा स्टेरुत्कृष्टेः संक्शे वर्तमानस्य कियत्कालं प्राप्यते । ततः स
वनिकायामतीतायामुदयावनिकात उपरितनी सर्वापिस्थिमयान्तरे तस्याप्यनुत्कृष्टया ततः पुनरपि समयान्तरे उत्कृष्टा
तिः उदीरणाप्रायोम्या केवलं तानि कर्माणिवेदयसंतशे विशुका प्रायः प्रतिसमयमन्यथाभावात् ततो द्वे अपि
मानानां वेदितव्या । नदयसत्तेवोदीरणाया अन्नावात् । साद्यधुवे । जघन्या च द्विधा प्रागेव नाविता अयुषां तु विक
बन्धावलिकारहिता च सर्वास्थितिः । इह भावलिकाल्पत्रये युक्तिः प्राक्तन्येव प्रायोऽवसेया। तदेवं कृता सूमप्रकृ- द्विकरूपोऽकाच्जेदतजयवतस्तूदीरणा स्वामिनः येषां तु तिविषया साधनादिप्ररूपणा।
कर्मणां मनुजगतिसातवेदनीयस्थिरादिषट्रकहास्यादिषट्संप्रत्युत्तरविषयां तां चिकीर्षुराह ।
कवेदत्रयशुजविहायोगतिप्रथमसंस्थानपञ्चकप्रथमसंहनन पमिच्छत्तस्सचनका, अजहस्या ध्रवं उदीरणाण तिहा। ञ्चकोश्चर्गोत्ररूपाणामेकोनविंशत्संख्याकानामुदये सति संक्रसेमविगप्पा दुविहा, सव्वविगप्पाय सेसाणं ॥२५॥ मेणोत्कृष्टा स्थितिः । तेषामावलिका त्रिकहीना सर्षा मिथ्यात्वस्य अजघन्या स्थित्युदीरणा चतुर्विधा तद्यथा सा- स्थितिरुदीरणा प्रायोग्या केवलं तानि कर्माणि वेदयमाना दिरनादिधुंवाध्रुवा च। तत्र मिथ्यादृष्टेः प्रयमसम्यक्त्यमुत्पाद वदितव्या अत्र बन्धावसिका संक्रमावनिरहिता च सी यतो मिथ्यात्वस्य प्रयमस्थितौ समयाधिकावलिका शेषायां
स्थितियस्थितिरिह आवधिकात्रिकरूपोकाच्छेदस्तदयवन्तजघन्या स्थित्युदीरणा सादिरधुवा च सम्यक्त्वाच्च प्रतिपति
स्तदीरणास्वामिनः । एवमुत्तरत्रापि यावत् यावानुदीरणाया तो जघन्या सा च सादिस्तत्स्यानमप्राप्तस्य पुनरनादिः ध्रवा
अयोग्यः कालस्तावानाच्छेदस्तदयवन्तस्तूदीरणास्वामिनी भ्रवे अनन्यानव्यापेकया। तथाध्रवादारणानां पञ्चविधज्ञानाव
बेदितव्याः । तया सप्ततिसागरोपमकोटीप्रमाणामिथ्यात्व
स्य स्थितिर्मिथ्याष्टिना सताद्धा च ततो ऽन्तर्भुहूर्तकासं रणचक्कुरचारबधिकवनदर्शनावरणपञ्चविधान्तरायतैजस
यावन्मिथ्यात्वमनुसूय सम्यक्त्वं प्रतिपद्यते ततः सम्यक्त्वे सप्तकवर्णादिशितिक्यिरास्थिरानाशुभगुरुनघुनिर्माणाण्या
सम्यमिथ्यात्वे चान्तमुहूताना मिथ्यात्वस्थितिः सकलानामजघन्या स्थित्युदीरणा विधा । तत्र प्रथमानादिर्धवाधवा
मपि संक्रमयात संक्रमावसिकायां चातीतायामुदीरणा तथादिकानावरणपञ्चकान्तरायपञ्चकचक्षुरचङ्घरवधिके
योग्या तत्र संक्रमावनिकातिक्रमेपि सान्तर्मुहूर्तो नैव ततः वसदर्शनावरणरूपाणां चतुर्दशप्रकृतीनांक्षीणकषायस्य स्वगु
सम्यक्त्वमनुभवतः सम्यक्त्वस्यान्तर्मुहताना सप्ततिसागणस्थानकसमयाधिकापत्रिका शेषे वर्तमानस्यास्थित्युदीरणा।
रोपमकोटाकोटिप्रमाणा उत्कृष्टा स्थितिरुहीरणा योग्या मा च मादिरश्रवा च । शेषा सर्वाप्यजघन्या सा चानादिः
ततः कश्चित् सम्यक्त्वेप्यन्तर्मुदूर्न स्पिस्था सम्यगामिथ्यात्वं सदेव प्रामात् प्रवाभवे पूर्ववत् । तैजससप्तकादीनां च प्रय- प्रतिपाद्यते ततः सम्यग्मिथ्यात्वमनुप्रयतः सम्पमण्यात्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org