________________
( ६७० ) अभिधानराजेन्द्रः ।
इस्सर
विज्रमो व्यत्ययज्ञानं रजते रङ्गबुविदिष्टसाधनेपि योगः इष्टसाधनत्वं निश्चयः संदेहोयं योगः स्याद्वा नवेत्याकारविपावशान्द्रियार्थन्याने पलकणाद वेदोनुपरमण कि अविरतिर्भवेत् ११ नाम) कुतोष देतोः समा धीनां कः स्थानस्यामायामः सामेपि समाधिन्या सावपि तत्र समाधिषि वित्तस्याप्रतिष्ठानिवंशस्वनयस्थितिः ॥ १२ ॥ अभी दि रजस्तमांमयाद्दोषाचेोषि एकाग्रताविरोधिनः परिणामा सोपक्रमा अपवर्तनीय कर्मजान ताः सन्तो जागवत्प्रणिधानाभाशं यान्ति परिनिरुपमा शक्तिदति दोषानुबन्धमुपापि योगप्रतिबन्धसाम मेवापगच्छन्तीति ज्ञान ॥ १३ ॥ अस्माद्भवज्जपाद्वहियापाररोधेन शब्दादिवदिर प्रत्यागेनान्तज्योतिः प्रधाना दिविशुद्धि विस्तारस्तन्मयं प्रत्यचैतन्यमपि दि जायमानं म नोस्माकं तथैव प्रतिश्रयाद्यतिशयोपपत्तेः ॥ १४ ॥ योगातिशयतश्चाभ्यन्तरपरिणामोत्कर्षाश्चायं जपः स्तोत्रकोदिगुणः स्मृतचिरंतनाचा वायोगाचे कृपा मनोयोगस्याधिक त्वादत एव मौनावशेषेणैव जपः प्रशस्यते तथा बुधैर्विशारदैयोगायोगमातिनज्ञानेन ज्यानस्य विश्राम [मिका पुनरा रोहस्थानं दृष्टः ॥ १५ ॥
ननु यदि यादृश ईश्वरोज्युपगतस्तादृशस्य भवद्भिरनभ्युपगमात्कथमार्थ व्यापारेणापि तदनुग्रह सिद्धिरित्याशङ्कायां वि. पयविशेषपकपातेनैव समाधानाभिप्रायवानाद ॥ माध्ययमम्यैव देवतातिशयस्य च ।
सेवा सर्वैर्बुधैरिष्टा, कालातीतोऽपि यज्जगौ ।। १६ । माध्यस्थ्यम निर्णीत विशेषकाभिनिवेशाभावलक्षणम मध्य देवतातिशयस्य च विशिष्टदेवताख्यस्य च सेवा स्तवध्यानपूजनादिरुपा सर्वरितनिमित्तकफलार्थत्वेनाभिमता स्तनादिविधाः स्वकर्तृकायाः फलदानसमर्थत्वेपि वनयापन ततस्तस्यास्तादेः स्तो तव्यादिनिमित्त कत्यव्यवहाराद्यद्यस्मात्कालातोपि शास्त्रविशेषो जगी । १६ ।
अन्येषामप्ययं मार्गो, मुक्ताविद्या दिवादिनाम् । अभिधानादिनंदन, तस्वनीत्या व्यवस्थितः ॥१७॥ मुक्तो को वापि दैर्वेण समन्वितः । नदीवर एस्पा-संज्ञाजेदो केवलम् ||१८|| अन्येषामपि तीर्थान्तरीयाणां किं पुनरस्माकमयमस्मक्तो मार्गो देवनादिगो मुक्तादिवादिनामविद्यादिवादिनां मनानिधानादीनां नामविशेषानतिरवनीत्या परमार्थत एकविषयतया व्यवस्थितः प्रतिष्ठितः॥१७॥ मुक्तः परमब्रह्मवादिनां बुद्धा बोकानाम श्रईन् जैनानां वापीति समये पयस्मादेव नागसमन्वित युको वर्तते तस्मादपरोऽस्मा स एवमुच्यादिः स्यात् संज्ञादो नामनानात्वमत्र मुक्तादिप्रज्ञापनायां केवलम् ॥ १८ ॥ अनादिशुरू इत्यादिपद यस्य कल्प्यते । नानुसारेण मन्ये सोऽपि निरर्थकः ।। १५ ।। विशेषस्पापरिज्ञानाद्युक्तानां जातिपातः । प्रायो विराधतश्चैव फलानेदाच जावतः ॥ २० ॥ अविद्या क्रेशकर्मादि यता जवकारणम् । तः प्रधान ज्ञाजेदमुपागतम् ॥ २१ ॥
Jain Education International
इस्सर
अनादि शुद्ध त्येचं रूप आर्यस्य स तथा तत्रांनादिसर्व गतवानां सोच सर्व जिनानां स पचप्रतिकृणम सौगतानां यः पुनर्जेदो विशेषो यस्यैश्वरस्थ कल्प्यते तस्य तस्य तस्य दर्शनस्यानुसारेणानुमन्ये प्रतिधिशेषः किंपुनः प्रागभिहितः संहानंद इत्यपिशब्दार्थको निय योजनः ||१५|| विशेषस्य मुक्तादेर्देवताविशेषगतस्यापरिज्ञानादवग्दर्शित प्रत्यक्षेण तथा युक्तानामनुमानरूपाणां जातिवादोसियाददेोपपातेनानुमानानासत्यात्यो बाहु स्पेन विरोधचैव वेदान्तिकादियुक्तीनामेकेषां द वात्मत्वादपरेषां चार्यत्रियाकारित्वस्य स्वभा वभेद नियतत्वेना नित्य एवेति फलस्य कलशक्यलक्षणस्य गुण प्रकर्षविशेषत्पुराराधनसाध्यस्य कचिदि विशेषे आराध्यगते सत्यमेवविशेषाच प्राप्तः परमार्थतः गुणप्रकर्षविषयस्य बहुमानस्यैव फलदायक त्यासस्य सर्वमु क्तादावविशेषादिति ॥ २० ॥ अविद्या वेदान्तिनां, क्लेशः सांख्यानां, कर्म जैनानाम्, श्रादिशब्दाद्वासना सौगतानां पाशः दीवानां यतो यस्माकारोव्यान्तरसुचनार्थः प्रथकारण संसारहेतुस्ततस्तस्मादविद्यानां जयकारणत्या देतो: प्रधान मेवैतदस्मदज्युपगतं भवकारणं सत्संहाने नाममानात्यमु
पागतम् ॥ २१ ॥
अत्रापि परपरितिविशेषनिराकरणाया । अस्यापि योsपरो भेद - श्वित्रोपाधिस्तथा तथा । ज्यो, धीमतां सोप्पपार्थकः ॥ २२ ॥ अस्यापि प्रधानस्यापि योग्य से जयकारणत्वात्सर्वापा दन्यो विशेष चित्रोपाधिपत्यादिकृत थातथा दर्शनभेदेन गीयते पश्येत यो मन्सर मेव विशेषस्यापरिनादित्यादिनको यो धीमता बुकि मतापितागत इत्यपिशब्दार्थः पार्थको तपरमार्थप्रयोजनः सर्वैरपि भवकारथाबेन यांगापनयस्थास्यापगमादन्यस्य विशेषस्य सतोऽप्याकिंचित्करत्वात् ॥ २२ ॥ ततोsस्थानप्रयासोयं यत्तदनिरूपणम् ।
सामान्यमनुमानस्य यत विषयो मतः ॥ २३ ॥ यत एवं ततः सतो विशेषस्यापार्थका वासरस्यानप्रया सायं तत्पतिकानां तदस्य देवादिविशेषस्य निरुपणं चपणं परायानुमानस्य देवताविशेषादिमार करनाभिमतस्य सामान्य विषयो मतोऽतोपि सर्वविशेषानुगतस्य तस्याप्रतीतेरस्थानप्रायासोऽयम् इत्थं च नवकारणमात्रज्ञानात्तदपनयनाये पुरुषविशेषाराधनं कर्तव्यं विशेषविमर्शस्तु नि योजन इति कालातीतमतं व्यवस्थितम् । एतस्माच्चास्माकमपि विशेषमशक्रमस्य स्वाग्रहदा सामान्ययोगप्रवृत्यर्थममतम् अन्यस्य निरभिनिवेश्य शाखानुसारेण विशेषविमर्शोपि भगवद्विशिष्टोपासनारूपतया श्रकामतकालगेन तत्वहान गर्नपैराम्यजीवानुत्पा द्विशिष्टनिर्जरा न सवधा तद्वैफल्यमित्यभिप्रायः ॥ २३ ॥
स्थितं चैतदाचार्यस्याज्ये कुचितिकाग्रहे । शाखानुसारिणस्तर्का - भागने दानुपग्रहात ॥ २४ ॥ तथ्य कालातीतमतमाचार्यैः श्री हरिभाऊ सूरिभिरास्थितमङ्गी कृतिका कोरिया स्याज्यं परिहासकारा गार्थमित्यर्थः । शाखानुसारिस्त सिद्धी सत्यमिति
For Private & Personal Use Only
www.jainelibrary.org