________________
रियावहियबंध अन्निधानराजेन्नः।
इरियावहिया अधुनापि कश्चिन्न बध्नाति कालान्तरे तु भन्स्यतीति । ७। बन्धः सा पथिकी। प्रव०११द्वा० । क्रियाभेदे-, अष्टमस्त्वभव्यस्य स तु प्रतीत एव । (गहणागरिसमि- अजीवकिरिया दुविहा पमत्ता तंजहा इरिश्राव हिश्रा त्यादि) एकस्मिन्नेव नवे र्यापथिककर्मपुजनानां ग्रहणरूपो
चेव संपराइया चेव । य आकर्षो ऽसौ प्रहणाकर्षस्तं प्रतीत्यास्येकः कश्चिजीयः प्रथमवैकल्पिकः । तथादि-उपशान्तमोहादिर्यदर्यापथिक
यत्कवनयोगप्रत्ययमुपशान्तमोहादित्रयस्य सातवेदनीयकर्म बनति तदातीतसमयोपेकया बच्वान् वर्तमान
कर्मतया जीवस्य पुनराशेर्भवनं सा ऐर्यापार्थिकी क्रिया। समयापेक्रया च बनाति अनागतसमयापेक्या तुज
वह जीवव्यापारेप्यजीवप्रधानत्वविवक्तया जीवक्रियेयमुक्ता नस्यतीति।१। द्वितीयस्तु केवली स ह्यतीतकासे बरुवान्
कर्मविशेषावेर्यापथिक क्रियोच्यते यतोनिहितम् “रियाववर्तमाने च बनाति शैलेश्यवस्थायां पुनर्न भन्स्यतीति ।।
हिया किरियाऽविहावज्ऊमाणा वेश्जामाणाय जा पढ़मसतृतीयस्तु उपशान्तमोहत्वे बरूवांस्तत्प्रतिपतितस्तु नबनाति
मय बझा, वीयसमये वेश्या सा बझा पुडा वेश्या णिजिता
से य काले अकम्मं वा वि भवत्ति । स्था०२ग०। पुनस्तत्रैव नवे उपशमश्रेणिप्रतिपन्नो भन्स्यतीति एक
तत्स्वरूपं यथाभवे चोपशमश्रेणी हिःप्राप्यत एवेति । ३। चतुर्थः पुनः स. योगित्वे बरुवान् शैलेश्यवस्थायां नबध्नाति न च ननस्यतीति
एसान लोजवत्ती, शरिआवहिनं अओ पचक्खामि । । ४ । पञ्चमः पुनरायुषः पूर्वभागे उपशान्तमोहत्वादि न इह खत्रु अणगारस्स, समिई गुत्तीस गुत्तस्स ॥६॥ सन्धमिति न बरूवान् अधुना तु बन्धमिति बनाति । तदकाया सययं तु अप्पमत्तस्स, जावो जाव चक्खुपम्हंपि । पव चैष्यत्समये तु पूर्व पुनर्जन्स्यतीति ।। षष्ठस्तु नास्त्येव निवयता सुटुमा हु, शरावहिाकिरिअएसा॥६॥ तब न बरूवान् बनातीत्यनयोरुपपद्यमानत्वेपि न भरस्य
वह खल्वनगारस्य साधोः समितिषुर्यासमित्यादिषु मनोतीत्यस्यानुपपद्यमानत्वात्, तथाटायुषः पूर्वजागे उपशा
गुप्यादिषु गुप्तस्य संवृतस्य सततमेवाप्रमासस्य उपशान्तबोह समाहत्त्वादिन बन्धमिति न बरूवांस्तद्वानसमये च बना
कीणमोहसयोगिकेवविलकणस्थामकत्रयवर्तिनः। अन्येषां तु ति ततोऽनन्तरसमयेषुच भन्स्यत्येवन तुन जन्त्स्यति समय
अप्रमत्तानामपि कषायप्रत्ययकर्मबन्धसद्भावेन केवायोगनिमात्रस्य बन्धस्येहानावात, यस्तु मोहोपशमनिर्ग्रन्थस्य समया
मित्तकर्मबन्धोदयसंभवानाप्रमत्तशब्देनात्रग्रहणं नगवतः पृनन्तरमरणेनैर्यापथिककर्मबन्धः समयमात्रो भवति नासौ
ज्यस्य यावश्चतः पदमापिनिपतति स्यन्दते इदं च योगस्योपष्ठविकल्पहेतुस्तदनन्तरमैर्यापथिककर्मबन्धाभावस्य जवान्त
पलकणं ततोऽयमों यावश्चकुर्निमेषोन्मेषमाशोपि योगः संजरवर्तित्वात् ग्रहणाकर्षणस्य चेह प्रक्रान्तत्वात्। यदि पुनःसयो
पति तावत्सूदमा पकसामयिकबन्धत्वेनास्यल्पासातबन्धसकगिचरमसमये व नाति ततोऽनन्तरं न भन्स्यतीति विवदयेत
णा क्रिया भवति । एषा हु स्फुटमैर्यापथिकी क्रिया त्रयोदतदा यत्सयोगिचरमसमये बनातीति तद्वन्धपूर्वकमेव स्या- शीति । प्रव० १२१ द्वाराआव० चाबन्धपूर्वकं तत्पूर्वसमयेषु तस्य बन्धकत्वात् । एवं च द्वि
विस्तरेण तस्याः स्वरूपं सा कस्य भवति किंचूता था तीय एव जङ्गः स्यान्न पुनः षष्ठ शति । ६। सप्तमः पुनर्नव्यवि
विष्टकर्मफला वा इत्येतद्दर्शयितुमाहशेषस्य, अष्टमस्त्वजव्यस्यति । श्ह च नवाकर्षापेकेषु अष्टासु जनकषु “बंधी बंध बंधिस्स" इत्यत्र प्रथमे भने उपशान्त
अहावरे तेरसमे किरियाहाणे इरियावहिएति प्रामोहः । 'बंधी बंधन बंधिस्सई' इत्यत्र द्वितीये कीणमोहः। हिज्जइ इह खबु अतत्ताए संवुमस्स अणगारस्स इरि'बंधीन बंध बंधिस्सई' इत्यत्र तृतीये उपशान्तमाहः। पंधी
यासमियस्स जासासमियस्स एसणासमियस्स आयाणन बंधन बंधिस्स' इत्यत्र चतुर्ये शैलेशीगतः । 'न बंधी
नंम्मत्तणिक्खेवणासमियस्स उच्चारपासवणखेमसिंबंध बंधिस्सई' इत्यत्र पञ्चमे उपशान्तमोहः। न बंधी बंध न बंधिस्त' इत्यत्र षष्ठे कीपमोहः । न बंधीनबंध बंधिस्स
घाणजह्मपारिट्ठावणियासमियस्स मणसमियस्स क्यसमिइत्यत्र सप्तमे जन्यः । 'न बंधी न बंधश्न बंधिस्सा' इत्यत्रा यस्स कायसमियस्स मणगुत्तस्स बयगुत्तस्स कायगुएमे ऽभव्यः । ग्रहणापेकेषु पुनरतंषु पव प्रथमे उपशान्तमोहः कीणमोहावा, द्वितीय तु कवली, तृतीये उपशान्तमाहः,चतुर्थ
त्तस्स गुतिदियस्स गुत्तबंजयारिस्स पाउत्तं गच्छमाणशैवशीगतः, पञ्चमे उपशान्तमोहः कोणमोहोचा, षष्ठ शून्यः, स्स आनत्तं चिट्ठमाणस्स आनत्तं णिसियमाणस्स श्रासप्तम भव्या भाविमोहोपशमो नाविमोहक्कयो वा, अष्टमे उत्तं तुयहमाणस्स आउत्तं जुज्जमाणस्स आउत्तं जासत्वनव्य इति अथैर्यापथिकबन्धमेव निरूपयन्नाह"तमित्यादि"
माणस आनत्तं वत्यं पमिग्गहं कंबलंपायपुंगणं गिएहमा. तदापयिकं कर्म साश्यं सपज्जवसियमित्यादिचतुनङ्गी,तत्र चैर्यापथिककर्मणः प्रथम एव नङ्ग बन्धोन्येषु तदसम्भवा
णस्त वा णिक्खिवमाणस्स वा जाव चक्खुपम्हणि या दिति, भ० शब।
यमवि अत्यिविमाया सुहुमा किरिया शरियावहिया नाम इरियारहिया-ईर्ष्यापथिका-स्त्री०-ईरणमी-गमनमित्यर्थःपथि
कज्जइ सा पढमसमए बच्छा पुट्टा वितीयसमए वेश्या जाता पाथका ईर्ष्या चासौ पथिका च र्यापथिकति । गम
तइय समए णिज्जित्ता सा बच्छा पुट्ठा उदीरिया वेइया नप्रधानमार्गोत्पन्ने, आ००४०।।
णिज्जित्ता सेयंकाझे अकम्मयाविनवंति एवं खलु तस्स ऐोपथिकी-स्त्री ईरणमा गमनं तद्विशिएस्तत्प्रधानो वा पन्या ईर्ष्यापथस्तत्र नवा ऐUपथिकी । स्था०२ ग०।
तप्पतियं सा वज्जति आहिज्जा तेरसमे किरियाहाणे शरिआव. ४० । व्युत्पत्तिमात्रमिदं प्रवृत्तिनिमित्तं मु यः
यावहिएति पाहिज्ज ।। से वेमि जे य अतीताजे य पक्रेवनयोगप्रत्यय उपशान्तमोहादित्रयस्य सातवेदनीयकर्म- पना जे य अगिमिस्सा अरिहंना जगवंता सच्चे ते एयाइ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org