________________
इत्थी
अभिधानराजेन्द्रः। नैकत्र स्थानचित्ताः३२(अंतोदु०)अन्तर्दुश्वावत् कुथितहृदया: ५५ [जवि.] अमुञ्चन्ति अत्यजमानाः [जनियचुमिनीवितिअनहोन्मत्तरामावत् ३३ (किएह०) कृष्णसर्पवत् (अवि०) वत्ति ] प्रदीप्ततृणपूबिकेव दहनशीयाः ज्वासनस्वभावाः५६ विश्वासकर्तुमयोग्या इत्यर्थः३४ (संघा०)संहारवत् बहुजन्तु- [अरि०] अरिएमिव उर्द्धनीयाः ५७[ कूम०] कूटकार्षाप वयवच्छन्नमायाः प्रच्चन्नमातृकाः३५ (संज्क०)सन्ध्याचराग- ण श्वासत्यनाणकविशेष श्व कालविसंवादनशीला काय पत् मुहूर्तरागाःतयाविधदुष्टवेश्यावत्-३६ (समुद्द०) समु- विघातस्वजावा अकालचारिण्य इत्यर्थः ५[चम०] चएक
वीचिवत्सागरतरङ्गवश्चलस्वजावाः चञ्चक्षस्वाभिप्रायाः३७ शील श्वतीघ्रकोपीव मुखरविता ५९ [अतिविसाश्रोत्ति०] (मच्छो०) मत्स्यवहप्परिवर्तनशीला महता कष्टेन परिव- अतिविषादा दारुणविषादहेतुत्वात् यद्वा [ अतीति ] अति तनं पश्चाद्वारयितुं शीलं स्वभावो यास तास्तथा ३० क्रान्तो गतोऽकार्यकरणे विषादः खदो यासां तास्तथा यद्वा (वानर०) वानरवत् चत्रचित्ताः चपनाभिप्रायाः ३ (मञ्चु विय) अतीति विषं अतिविषम् आ समन्तात् ददति पुरुषाणां सूरि मृत्युवत् मरणवत् निर्विशेषाः विशेषवर्जिताःकालोत्ति०) कान्तावत् यास्ता अतिविषादाः या अतीति नृशं दीति नादुर्भिककाल एकान्तकुषमाकाबो वा यद्वा बोकोक्तो पुष्टसर्प. नाविधः स्वादो विषयसाम्पट्यो यासां ता अतिविषादाः अथ स्तद्वत् निरनुकम्पा दयांशवर्जिता कीर्तिधरराजभार्या- वा अतिविषयात प्रबनपञ्चेन्जियसाम्पट्यात् षष्ठी नरकनूमि सुकास प्रजननोवत् । ४१ (वरु०) बरुणवत् पाशहस्ताः यावत् सुसढमातृवत् गच्चन्ति यास्ता अतिविषयगाः प्राकृतपुरुषाणामानिङ्गानादिभिः कामपाशबन्धनहेतुहस्तत्वात् ४२ स्वात् यन्दतारझोपे सन्धिः । यद्वा स्वन्द्रियविषयाप्राप्ती अति ( समि० ) सनिलमिव जत्रमिव प्रायो नीचगामिन्यः विषादा इति । या अतिवृष तीवं पुण्यं येषान्ते अतिवृषाः स्वकान्तनृपनदीप्रवेपिका अधमपङ्गाकामिका राजीवत् ४३
मुनयस्तेषामासमन्तात् वसत्यन्तो बहिश्च कायन्ति यमयन्ति [किव.] कृपणवत् उत्तानहस्ताः सर्वज्यो मातृपितृबन्धु
यम श्वाचरन्ति चारित्रमाणकर्षणत्वेन यास्ताः अति वृषाकाः कुटुम्बादियो विवाहादावादानहेतुस्थात् ४४ (नरो०)
यद्वा कायन्ति अम्नयन्ति समितिगृहज्वालनत्वेन यास्ताः अ नरकवत् श्रासनीया दुटकर्मकारित्वात् महाभयङ्कराः सदम
तिवृषाकाः यद्वा लोकानामतिवृषे तीव्रपुण्यधने आनृशंचायन्ति णासाध्वीजीववेश्यादासीघातिका कुत्रपुत्रनार्यावत् ४५
चोरयन्ति यास्ताः अतिवृषाचाः ६० (गुंजि) जुगुप्सिका जुगु [खरो०] खरबत् विष्ठानककगईभवत् दुःशीक्षाः पुष्टाचाराः
प्सा कर्तु योग्या:मुनीनाम् ६१ (पुरु०) दुरुपचाराः उष्टोपनिर्मजन्येन यत्र तत्र ग्रामनगरारण्यमार्गकेत्रग्रहोपाश्रयचैत्यगृ
चारान्चितो वचनादिविस्तारो यासांतास्तथा ६५ अगम्नीरा हगर्तवाटिकादौ पुरुषाणां वाञ्चाकारित्वात् । तथाविवेश्या
गम्जीरगुणरहिताः ६३ (अवि०) अविश्वसनीया विश्रम्नं कर्तुदुपदासीरहिमकामुहिककादीनामिव ४६ [दुटुस्सो०] दुष्टा
मयोग्याः ६४ (अण) अनवस्थिताः नैकस्मिन् पुरुष तिष्ठन्तीश्ववत् कुशवणघेटिकवत् दुर्दमाः सर्वप्रकारौनिवजीकृता अपि
त्ययः १५ (दुक्ख०)पुःखरकिता कऐन रक्कणयोम्याः यौवनावपुनः पुरुषसंयोगे स्वकामाभिप्रायकर्षणहेतुत्वात् ४७ [बालो]
स्थायाम् ६६(क्खपा०) दुःख पालिता पुःखेन पालयितुं शक्या घालवत् शिशुवत् मुहूर्तहृदयाःमुहूर्तानन्तरं प्रायोऽन्यत्र रागधा
बालावस्थायाम् ६७(अरइ०)अरतिकराः उद्वेगजनिकाः६७(क रकवत् कपिलब्राह्मणासक्तदासीवत् १८[अंधकार० ] कृष्ण
क०)कर्कशा श्ह परत्र कर्कशदुःखोत्पादकत्वात्६एदृढ वैरा वह नूतेष्टादिभवमन्धकारमरुणवरसमुखोद्भवतमस्कायं वात
परत्रदारुणवैरकारणत्वात्५०[रूव०] रूपसौजाग्यमदमत्ताः तत्र द्वत् दुप्रवेशाः मायामहान्धकारगहनं येन देवानामपि दुपये
रूपंचार्वाकृतिःसौभाग्यं स्वकीर्तिश्रवणादिरूपंमदोमन्मयजगर्वः शत्वात् ४[विस.] विषववीवत् हालाहलविषमतावत्
७[[य][जगगतिवत्कुटिबहृदयाः ७२ किंता०] कान्तार [प्रणा ] अनाश्रयणीयाः सर्वथा सङ्गादिकर्तुमयोग्यास्ता
गतिस्थानलूताः कान्तारे दुष्टश्वापदाकुठेमहारण्ये गतिश्चकाकाअप्राणप्रयाण हेतुत्वात् पर्वतकराजस्य नन्दपुत्रीविषकन्या
कित्वेन गमनं स्थानं चैका कित्वेन वसनं तयोर्चतास्तुल्या दारु वत् ५० [ दुटुगाहा श्व०] पुष्टप्राहा नियमहामकरादि- णमहाभयोत्पादकत्वात् ७३ (कुलस०) कुवस्वजनमित्रनेदनजाजन्तुसवितावापीवत् । अनवग्राहा महता कटेनापि अप्रवे- कारिकाः वंशज्ञातिसुहृद्विनाशजनिकाः ७४[पर०]परदोषशयोग्याः सुदर्शनधेष्टिवत् ५१ [गणना] स्थानमुष्टः ईश्वरो प्रकाशिकाः अन्यदोषप्रकटकारिकाः ७५ (कय०) कृतं वस्त्राग्रामनगरादिनायकस्तद्वत् । यद्वा स्थानं चारित्रगुरुकुत्र- भरणपात्रादिप्रदत्तंन्ति सर्वथा नाशयन्तीत्येवं शीनाकृतप्नाः वासादिकं तस्माइष्टः ईश्वरश्चारित्रनायकः साधुरित्यर्थ- ७६ [बनसो०] बत्रं पुरुमवीर्य प्रतिसङ्गमसङ्गं वा शोधयन्ति स्तद्वत् । यद्वा स्थानं सिमान्तब्याख्यानरूपं तस्माअष्टः गानयन्तीत्येवं शीला बनशोधिकाः । यद्वा बलेन स्वसामध्यउत्सूत्रप्ररूपयेन ईश्वरो गगनायक आचार्य इत्यर्थः तव लक्कणेन च निशादी जारपुरुषादीनां शोधिकास्तच्चुहिकात् । यद्वा स्थानतर्थ याचारे रक्त श्त्ययः ईश्वर सत्यकीविद्या रिका बवशोधिकाः। यद्वा वयोरबोरक्याहरशोधिका स्वे धरस्तद्वत् भप्रशंसनीयाःसाधुजनैः प्रशंसांकर्तु योग्या नेत्यर्थः
या पाणिग्रहणकरणत्वात् धम्मिनस्त्रीवृन्दवत् ७७ (पगं०) ५२ (किंपाग.) किंपाकफत्रमिव मुख आदी मधुरा महा
एकान्ते विजने हरणं नेतव्यं पुरुषाणां विषयार्थमकान्तकामरसोत्पादिका परं पश्चाधिपाकदारुणाः ब्रह्मदत्तचक्रिव
हरणम् यद्वा एकान्ते दूरग्रामनगरदेशादी स्वकुटुम्यादिजनरतू ५३ (रित्तमु) रिक्तमुष्टियत् पोल्लकमुहिकवत् बालो.
हिते हरणं तत्र पुरुषाणां विषयार्थ लात्वा गमनमित्यर्थः तत्र जनीयाः अध्यक्तजनलोभनयोग्या वल्काचीरीतापसपत् ५४
कीयाः वनसूकरतुल्याः यथा सूकरः किमपि सारं कन्दा[मंस.] मांसपेसीग्रहाणमिव सोपध्या यया केनापि सामा
दिकं जक्यं प्राप्य विजने गत्वा भवयति तयेमाः ७० [चंच.] न्यपक्तिणा कुतश्चित् स्थानान्मांसपेशीप्राप्तौ तस्य अन्यदुष्ट चश्वशाश्वपक्षाः ७० [जोश्नंमो०] ज्योतिर्भाएमोपरागवत् पकिकृतानेकशरीरपीमाकरिण उपद्रया भवन्ति तथा रामा- अग्निनाजनसमीपरागवत् [ मुहरा० ] मुखरागविरागा ग्रहणेऽनेके इह जवे परभवे दारुणा उपवा जायन्ते । यद्वा यथाग्निजाजनसमीपे मुखं रागवद्भवति अन्ते विरागं तथेमाः। यया मत्स्थानां मांसपेशीग्रहणं सोपत्र तथा नगणामयीति यद्वा (जोहनमोवरागाओत्ति ) पाठे तु ज्योति भएमस्येवो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org