________________
इत्थी
इत्थी
अभिधानराजेन्द्रः । उत्तासणिज्जाओ पए खरो विव दुःसीमाओ ४६ बुट्टा पतिलज्जायाः संघस्याऽऽषाढतियतिचारित्रमुष्टिकानटपुसो विव उद्दमाओ वालो श्व मुटुत्तहिययाओ४७
श्रीवत् (संक० ) संकरवत्करुटकऊकरमन इति जनो
क्तिः कस्य अविनयस्य श्वेताङ्गख्यादिपुरुषाणां भार्याअंधयारमिव दुप्पवेसाओ Hए विसवब्बी अणबीय
वत् १ (नित्र.)नित्रयो गृहंकासांप्रकृत्यान्तरदम्भानामित्यर्थः णिज्जाओ ५० दुटुग्गहा इव वापी अणवगाहाओ चएम्प्रद्योतप्रेषिता अजयकुमारवञ्चिकावेश्यावत१० (खणीति) ५१ गणनहो विव इस्सरो अप्पसंसणिज्जाओ ५२ खानिराकरः कस्य वैरस्य जमदग्नितापसस्त्रीरेणुकाबत् ११ किंपागफन्नमिव मुहमदुराओ ५३ रित्तमुट्ठी विव बा
शरीरं शोकस्य वीरककादम्बिकत्रीवनमायावत् १२ नेदो
नाशः मादायाः कुवरुपाया श्रीपतिथेष्ठिपुत्रीवत् यथा मर्याबलोनणिज्जाओ ५४ मंसपेसीगहणमिव सोबद्दवा
दायाः संयमत्रवणाया विनाशः आर्डकुमारसंयमस्याईकमाओ ५५ जनियनुगमी विव अमुच्चमाण महणसीलाको रपूर्वनवस्त्रीवत् १३ (प्रासाप्रोत्ति ) आशा वाचा रागस्य ५६ अरिहमिव दुखंघणिज्जाओ५७ कूहकरिसावणो कामरागस्य तकेतुकत्वात् । यद्वा आश्रयः स्थानं रागस्य उपलविव कामविसंवायणसीलाओपन्चमसीमा विव दुक्ख
क्वणस्वादूषस्यापि आर्षत्वादाकारः । यद्वा आईपदपि अइ
ति न स्वादः श्रा अस्वादः कस्य [रागस्सत्ति ] धर्मरागस्य रक्खियाओ एए अइविसाओ६० दुग्गंडियाओ६१ दु.
१४ (निझ०)नियो गेहं केषां दुश्चरित्राणां नूयगमचौरभरुवचाराअो ६५ अगंजीराओ६३ अविस्ससणिज्जाओ गिनीवीरमतीवत् १५ (माई०) मातृकायाः समहः कम६४ अणवत्थियाओ ६५मुक्खरक्खियाओ ६६ दुक्ख
श्रेष्ठिसुतापमिनीवत् १६ (खा०) स्खलनाः खएकनाः ज्ञान
स्य क्षुतझानादेः उपनवणाच्चारित्रादे रएमाकुरएमामुएिकपालियाओ ६७ अरइकराओ ६७ कक्कसाओ ६ए दढ
कादिबहुप्रसङ्गे तदनावत्वात् । अईनककुल्लकवत् १७ वेराओ ७० रूवसोहग्गमनमत्तानो ७१ जुयगगइकुटि- (च) चनं शीलस्य ब्रह्मवतस्य ब्रह्मचारिणां तस्याः सङ्गे बहिययाओ७३ कतारगईगणनूयाओ७३ कुमसयाण- तन्न तिष्ठतीति भावः २० (विग्धो० ) विनमन्तरायं धर्मस्य मित्तजयण कारिकाओ७४ परदोसपगासियाओ७५ कय- श्रुतचारित्रादेः १५ (अरी०) अरिनिर्दयो रिपुः केषां साधूनां ग्यायो ७६ बन्नसोहियाओ ७७ एगतहरणलोकाओषत
मोकपथसाधकानां चारित्रप्राणविनाशकहे तुत्वात् महानरक
कारागृहप्रवेपकत्वाच्चकूझवाझुकस्य मागधिकावेश्यावत्३० चंचलाओपएजोईलमोवरागोविवमुहरागविरागाअोजन
[दूस०] दूषणं कलङ्कः केषां (आया०) ब्रह्मवसाद्याचारापअवियाई ताओ अंतरंगजंगसयं १ अरज्जुओ पासो नानाम् २१ आरामः कृत्रिमवनं कस्य कर्मरजसः कर्मपराग२ अदारुया अम्वी ७३ अणामयस्स निनओ स्य । यद्वा कर्म च निविम्मोहनीयादि, रश्वकामः, चश्व चौरः,
रच तस्याराम वाटिका १२(फनिहात्ति० ) अर्गमा यद्वा अक्खवेयरणी ५ अणामियावाहि ७६ अवि ोगो
कम्पकः मोकमार्गस्य शिवपथस्य २३ जवनं गृहं दरिद्रस्य २४ विप्पन्नावो ७७ अरु उवसम्गो रइवतो नए चित्त
(अवियाउमात्ति) अपि च या श्मा वत्यमाणाः खियः विब्लमो ए० सव्वंगो दाहो ए१ अणब्जयावज्जा- एवंविधा भवन्ति (आसिवि०) विव शब्द श्वार्य आशीविषसणी २ असन्नीलप्पवाहो ए३ समुदरओ ए४॥ धत्दष्ट्राविषजंगमवत् कुपिताःकोपङ्गता भवन्ति२५(मत्त.) (जाओ चिय श्मायो ) श्त प्रारज्य [समुइरो ] इति
मतंगज उन्मत्तमतंगजश्व मदनपरवशा मन्मथविह्वला भवन्ति पर्यन्तं गद्य या एव श्मा वक्ष्यमाणाः स्त्रियः अनेकैः कविवरस
अभयाराझीवत् २६ (वग्धी०) व्यात्रीवत् उदयाः इष्टहौः विविधपाशप्रतिबर कामरागमोहेमन्मयरागमूः ( वन्नि चित्ताः पाअगो मात्रपरमातृमहालक्ष्मीवत् १७ (तण) या प्रोत्ति)वर्शिताःशृङ्गारादिवर्णनप्रकारेणेति (ताओ वित्ति) तृणन्नकूप श्व तृणसमूहाच्छादितान्धवत् अप्रकाशहदयाः ता अपि ईदृशा वक्ष्यमाणस्वरूपा ज्ञातव्याः तद्यया (पगवि- शतकश्रावकभार्यारेवतीवत् २८ ( माया० ) मायाकारक समायोत्ति) प्रकृत्या स्वनावेन विषमा चक्रनावयुक्ता आवश्य
श्व परवञ्चकमृगाधिबन्धक श्व उपचारशतबन्धनशतप्रयुक्ताः कोक्तपतिमारिकावत् १(पिय) प्रियवचनववर्या मिष्टवाणी- प्रयोक्योवा तत्रोपचारशतानि उपचारिकवचनचेष्टादिशतामार्योझातासूत्रोक्तजिनपालजिनरक्तिोपसर्गकारिणीरत्नहीप- निबन्धनानि रज्जुनहानि बन्धनशतानिच तेषा(पओत्ताओत्ति) देवीवत्२(कश्य) कैतवप्रेमगिरितट्यः कुशिष्यकाबासक- प्रयोगकर्यः श्ए (आयरि०)अत्रापि च श्वार्थे आचार्यसविपातिका मागधिकागणिकावत् ३ ( अवरा०) अपराधसहस्र- धमिवानुयोगकृतसमीपमिव बहुनिरनेकप्रकारैरनेकषुरुषैर्वा गृहरूपाः प्रादत्तमातृचुलनीवत् ५ (पनवो) अयं स्त्रीरूपो प्रायो ग्रहीतुं शक्यः । यद्वा आर्षत्वात् (अगिकत्ति) अग्राह्यः वस्तुस्वन्नावप्रजव उत्पत्तिस्थानं कस्य शोकस्य सीतागते सर्वथाग्रहीतुमशक्यः सद्भाय आन्तरचित्ताभिप्रायो यासांता रामस्येव ५ (विणा०) विनाशो बनस्य पुरुषबलस्य कयहेतु- बहुग्राह्यसद्भावाः। बलग्राह्यसद्भाचा वा ३० (फुफुल) फुफुकः स्वात् । नक्तंच। “दर्शने हरते चित्तं, स्पर्शने हरते बलम् । सङ्ग- करीषाग्निः कोजकस्तत् अन्तर्दहनशीशाः पुरुषाणामन्तर्दुःमे हरते वीर्य, नारी प्रत्यक्कराकसी" ॥ इति यद्रा विनाशःवयः खाग्निज्वाचनत्वात् । उक्तंच-" पुत्रश्च मूखों विधवा च कन्या, कस्य चत्रस्य शैन्यस्य कोणिकस्त्रीपद्मावतीवत् ६ (सूणा०) शवंच मित्र चपलं कात्रम् ।विज्ञासकाझेपि दरिकता च विनापुरुषाणां शूना बधस्थानं शुरिकन्ताराशीवत् ७ नाशो निना पञ्च दहन्ति देहम्" ३१ (नग्गय०)विषमपर्वतमार्गवत अजाया बजानावरहितत्वात् सदमणप्रार्थनकारिकासूर्प- अनवस्थितचित्तानैकत्रस्थापितान्तःकरणा इत्यर्थःअनसेनपणखावत् । यद्वा बज्जानाशः अस्याः सङ्गे पुरुषस्य सज्जा- सुवर्णकारजीवस्त्रीवत् यद्वा नम्नकमार्गवत् जिनकल्पिकपय नाशो नवति गोविन्दहिजपुत्रवत् । यद्वा नाशः क्षयः सज्जायाः | वत् । नैकत्रचित्ताः यद्वा नग्नकमार्गवत् नूतावेष्टिताचारवत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org