________________
इत्थी
अभिधानराजेन्डः ।
इत्थी सुफणिं च सागपागाए आमन्नगा इंदगाहरणं च। । मदिराजाजनं वा तदानयोत क्रिया । तथा वोंगृहं पुरीपोत्स
र्गस्थानं तदायष्मन् मदर्थ खन संस्कुरु । तथा शरा इषवः तिनगकरणिमंजणसालागंप्रिंसु मे विणयं विजाणेहि।१०।
पास्यन्ते किन्यन्ते येन तरपारं धनुस्तज्जाताय मत्पुत्राय कृते (नंदी चुम्मगाइति ) व्यसंयोगनिष्पादितोष्ठमृकणचूड
ढोकय । तया (गोरहगति) यहायणं बनीवर्द च ढोकयति निधीयते । तमेवंभूतं चूर्ण प्रकर्षेण येन केनचित्प्रकारेणाहरा
(सामणपत्ति) श्रमणस्यापत्यं श्रामणिस्तस्मै श्रामणये त्वनयेति । तथाऽऽतपस्य वृष्टेर्वा संरक्षणाय उत्रं तयोपानही च
पुत्रायगव्यादिकृते भविष्यतीति॥१शा तथा (घमिगंचेत्यादि) ममानुजानीहि । न मे शरीरमेभिर्विना वर्तते ततो ददस्वति ।
घटिकां मृन्मयकुल्लुमिका मिएिकमेन पटहकादिवादित्रवि तथा शस्त्रं दात्रादिकं सुपच्छेदनाय पत्रशाकच्छेदनार्थ दौकयस्थ
शेषेण सह तथा (चेअगोदंति) वस्त्रात्मकं कंकं कुमार। तथा वस्त्रमम्बरं परिधानार्थ गुलिकादिना रञ्जय यथा नीनमीषनी सामस्त्येन वा नीलं भवत्युपत्रकणार्यत्वासक्तं यथा
तूताय कुखकजूताय राजकुमाररूपाय वा मत्पुत्राय क्रीमनाजवतीति ॥९॥ तया (सुफणि चेत्यादि) सुष्ठ सुखेनवा फएयते
र्थमुपानयेति । तथा वर्षमिति । प्रावृदकालोऽयमच्यापन्नोकाथ्यते तक्रादिकं यत्र तत्सुफणिस्थालिपिठरादिकंन्नाजनमजि
निमुखं समापन्नोऽत आवसयं गृहं प्रावृटकालनिवासयोग्य
तथा नक्तं च तन्दुसादिकं तत्कायोग्यं जानीहि निरुपय निधीयते तच्छगकपाकार्यमानय । तया अामाकानि धात्रीफबानि स्मानार्थ पित्तोपशमनायान्यवहारार्थ वा । तथोदकमाव्हियते
प्पादय येन सुखेनैवाऽनागतपरिकल्पितावसथादिना प्रावयेन तदकाहरणं कुटवर्धनिकादि अस्य चोपलवणार्थत्वाद्
कालोऽतिवाह्यत इति । तमुक्तं “मासैरटनिरह्ना च, पूर्वेण घृततवाद्याहरणं सर्व वा गृहोपस्करं ढौकस्वेति । तिनकः
वयसाऽऽयुषा । तत्कर्तव्यं मनुष्येण, यस्यान्ते सुखमेधते" क्रियते यया सा तिककर्णी दन्तमयी सुवर्णात्मिका वा श.
॥ १५ ॥ एवं च। साका यया गोरोचनादियुक्तया तिबकः क्रियते शति । यदि
प्रासंदियं च नवमुत्तं, पाउमाई संकमट्ठाए । वा गोरोचनया तिनका क्रियते सा च तिककर्णीत्युच्यते । अपुत्तदोहलहाए-आणप्पा हवंति दासा वा ॥१५॥ तिनकाः क्रियन्ते पिध्यन्ते वा यत्रसा तिककर्मात्युच्यते तथा- मैले काष्ठपायुके चा संक्रमणार्थ पर्यटनार्थ निरूपय यतो अन सौवीरकादि शत्राका अणोरञ्जनार्थ शलाका अञ्जनश
नाहं निरावरणपादा नूमौ पदमपि दातुं समर्थेति । अथवा नाका तामाहरति। तथा ग्रीष्मे उष्णाभितापे सति मे मम विधू
पुत्रे गर्नस्थे दौहृदः पुत्रदौहृदः अन्तर्वनी फवादावनिलाधनकं व्यजनकं विजानीहि ॥
विशेषस्तस्मै तत्संपादनार्थ स्त्रीणां पुरुषाः स्ववशीकृता दासा संकासगं च फणिहं च, सीहलिपासगं च आणाहि।
श्व क्रयकीता श्वाज्ञाप्या आज्ञापनीया भवन्ति । यथा दासा आदसगं च पयच्याहि, दंतपक्खालणं पवेसाहि॥११॥ अजितर्योग्यत्वादाशाप्यन्ते पवं तेऽपि बराकाः स्नेहपाशापूयफणं तंबोलयं, सूई सुत्तगं च जाणाहि ।
वपाशिता विषयार्थिनः स्त्रीनिः संसारावतरणवीथीजिरा
दिश्यन्त ति ॥ १५॥ कोसंयमो च मेहाए, सुप्पु खन्नगंच खारगालणं च॥१॥
अन्यञ्चएवं संमासिकं नासिकाकेशोत्पाटनं फणिहं केशसंयम नार्थ कङ्कतकं तया (सीहनिपासगंति ) वीणासंयमनार्थमू
जाए फल्ने समुप्पन्ने, गेएहं सुवाणं अहवा जहाहि । मयं कङ्कणं चानय ढोकयोत। एवमासमन्तादृश्यते आत्मा- अह पुत्तपोसिणो एगे, नारवहे हवंति उद्यावा । १६ । यस्मिन् स श्रादर्शः स एव आदर्शकस्तं प्रयच्छ ददस्वति ।
जातपुत्रः स एव फलं गृहस्थानाम्, तथाहि पुरुषाणां कामनो तथा दन्ताः प्रकाल्यन्ते अपगतमलाः क्रियन्ते येन तद्दन्तप्रका
गफलं तेषामपि फवं प्रधान कार्य पुत्रजन्मेति । तमुक्तम् । “दं सनं दन्तकाष्ठं तन्मदन्तिके प्रवेशयेति ॥११॥ (पूयफलं चेत्या
तत्स्नेहसर्वस्वं, सममान्यदरिज्योः अचन्दनमनौशीर, ददयदि) पूगफलं प्रतीतं ताम्बूलं नागवदिवं तथा सूचीं च सूत्र
स्थानुझेपनम् ॥१॥ यत्तच्पनिकेत्युक्तं, बालेनाव्यक्तभाषिणा च सूच्यर्थ वा सूत्र जानीहि ददस्वति । तथा कोशमिति वार
हित्वा सौख्यं च योगं च, तन्मे मनसि वर्तते-" ॥शा यथा कादिजाजनं तन्मोचमेहाय समाहर तत्र मोचः प्रसवर्ष कायि
स्रोके पुत्रसुखं नाम द्वितीयं सुखमात्मन इत्यादि । तदेवं पुत्रः केत्यर्थः। तेन मेहः सेचनं तदर्थ प्राजनं दौकय। एतदुक्तं भवति बहिर्गमनं कर्तुमहमसमर्या रात्री जयादतो मम यथा रात्री
पुरुषाणां परमाज्युदयकारणं तस्मिन्समुत्पन्ने जाते तद्देशेबहिर्गमनं न नवति तया कुरु । एतश्चान्यस्याप्यधमतमत
न याः विझम्बनाः पुरुषाणां नवन्ति । अमुं दारकं गृहाण त्व
महन्तु कर्मासक्तान मे ग्रहणावलरोऽस्ति अथ चैनं जहाहि परिव्यस्योपलकणं अष्टव्यम् । तथा शूर्प तएमुखादिशोधनार्थ तथाबखन तथा किंचन कारस्य सर्जिकादेर्गाजनकमित्येव
त्यज नाहमस्य वार्तामपि पृच्छाम्येवं कुपिता सती ब्रूते मयाध्य
नवमासानुदरेणोढस्त्वं पुनरुत्सङ्गनाप्युद्वहने स्तोकमपि कानमादिकमुपकरणं सर्वमप्यानयोत ॥१२॥
मुद्विजस शति । दासदृष्टान्तस्त्वादेशदानव साम्यं भजते किंचान्यत् ॥
नादेशनिष्पादनेनैव तथाहि दासनयात्रुदन्नादेश विधत्ते चंदानगं च करगं च, वचघरं च आनसो खणइ । स तु खीवशगोऽनुग्रहं मन्यमानो मुदितश्च तथा देश विधत्ते सरपायं च जयाए, गोरहगं च सामणए य ॥ १३ ॥
" यदेव रोचते महां, तदेव कुरुते प्रिया । इति वेत्ति न जाना
ति, तत्प्रियं यत्करोत्यसौ ॥१॥ ददाति प्रार्थितप्राणान् मातरं घामगं च समिमिमयं च, चनगोल्नं कुमार लूयाए ।
हन्ति तत्कृते ॥ किन्नदद्यात्किन्न कुर्यात्खीभिरज्यर्थितो नरः।श वासं समलि श्रावस्म, आव महं च जाण जत्तं च ॥१४॥ ददाति शौच पानीयं, पानी प्रकाशयत्यपि। श्लेष्माणमपिगृहाचंदामकमिति देवतार्च निकाद्यर्थं ताम्रमयं माजनमतच ति, स्त्रीणां वशगतो नरः॥ ३॥ तदेवं पुत्रनिमित्तमन्या मयुरायां चन्दाबकत्वेन प्रतीतामिति । तया करको जनाधारो यत्किचिनिमित्त मुद्दिश्यहासमिवादिशन्ति । अथ तेऽपि पुत्रान् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org