________________
इंदियनवचय अभिधानराजेन्द्रः।
इदियजय जहनिया नपाओगछा विसेसाहिया, उक्कोसियाए उवओ यथा "घ्राणस्य गोचरो गन्धो गन्धत्वादिरापि स्मृतः। तथा रसो गछाए सनत्यो वा चक्रिवादयस्त उक्कोसिया नवओ
रसझायास्तथा शब्दोऽपि च श्रुतेः”! आदिपदात् सुरनित्वासु
रनित्ययोर्ग्रहणं तथा रसत्वं माधुर्यादिसहितः एवं शब्दत्व गफा, सोइंदियस्स उकासिया नवोगका विसेसा
तारत्व मन्दत्वादि सहितः “उद्भतरूपं नयनस्य गोचरोऽव्याण हिया, घाणिदियस्स उकोसिया नवोगद्धा विसेसाहिया,
तद्वन्ति पृथक्त्वसंख्ये । विनागसंयोगपरापरत्वस्नेहद्रवत्वं जिब्लिदियस्स उकोसिया नवोगका विसेसाहिया, फा
परिमाणयुक्तम्" वाच ॥ सिंदियस्त उक्कोसिया नवप्रोगका विसेसाहिया, जहन्नु इंदियग्गाम-इन्ज्यिग्राम-पु० ६० इन्डियसमुदाये, “बलवानि कोसियाए उव योगछाए सबथो वा । चक्विादयस्स जियग्रामः पणिकतोऽप्यत्र मुह्यति" प्राचा०१ श्रु२५ अ०४ उण जहनिया जवोगका साइंदियस्त जहनिया जबओ
इंदियचोर--इम्झियचौर--इन्द्रियरूपे चोरे, “जिणवयण अणु गया विसेसाहिया, घाणिदियस्स जहानिया उवोगका
गया मे, होउ मज्माणजोगमल्लीणा । ताहे इंदिय चोरा, विप्लेसाहिया, जिम्नादियस्स जहनिया नवोगका
करिति तवसंजमविलोमं ॥ ७ ॥" महा०प०॥
इंदियजय--इन्जियजय--पु. प्रियाणां श्रोत्रादीनां जयः । विसेसाहिया, फासिदियस्स जहानिया जबओगघा वि
शन्छियजयः। इन्डियाणामत्यन्ताशक्तिपरिहारेण स्वस्वविकासेप्ताहिया, फासिंदियस्स जहनियाहिंतो नवओगका रनिराधे, ध०१ अधि० । “अजिइंदिपहिचरणं, कळंव घुणेहि हिंतो, चक्विदियस्स डक्कोसिया जवोगका विसेसा कीर असारं। तो धम्मत्यिहिदळू, जश्नब्वं दियजयस्मि ॥ हिया, सोइंदियस्स उक्कोसिया नवोगका विसेसाहिया,
इन्जियपराजयग्रन्थे, तत्स्वरूपञ्चाष्टके यथाघाणिदियस्त उक्कोसिया नवओगछा विसेसाहिया,
विजेषि यदि संसारामोक्षप्राप्तिश्च कांकसि ।
तदेन्द्रियजयं कर्तुं स्फोरय स्फारपौरुषम् ॥१॥ जिजिदियस्स उक्कोसिया उवओगका वितेसाहिया,
वृक्षास्तृष्णाजलापूर्ण-रामबाबै किन्द्रियैः । फासिंदियस्म उकोसिया जवओगका विसेसाहिया। मूर्जामतुच्छां यच्छन्ति विकारविषपादाः ॥२॥ प्रज्ञा १५ पद । (टीका सुगमत्वान्न व्याख्यातेति न सरित्सहस्रदुष्पूरस्समुमोदरसोदरः । गृहीता.)
तृप्तिमानिन्जियग्रामो ऽभवतृप्तोऽन्तरात्मना ॥ ३ ॥ इंदियनवचय-शन्छियोपचय-पं० उपचीयते अपचयन्नीयते ।
आत्मानं विषयः पाश-नववासपराङ्मुखैः ।
इन्द्रियाणि निबध्नन्ति मोहराजस्य किङ्कराः ॥ ४॥ न्द्रियमननेत्युपचयः प्रायोग्यपुद्गवसंग्रहणसम्पत् इन्छियाणा
गिरिमृत्स्नां धनं पश्यन्धावतीन्द्रियमाहितः। मुपचयः शन्जियापचयः इन्जियोपचयबकणः परिणामः (न. १० श० ३ ० ) इन्द्रियपर्याप्ती, प्रशा। तद्नेदाः यथा
अनादिनिधनं पार्श्वे झानधनं न पश्यति ॥ ५॥ काविहे गं जंते ! इंदियनवचए पत्मत्ते ? गोयमा !
पुरस्पुरस्स्मरन् तृष्णा मृगतृष्णांनुकारिषु ।
इन्द्रियार्येषु धावन्ति त्यक्त्या ज्ञानामृतं जमाः ॥ ६॥ पंचविहे इंदियनवचए पाते तंजहा-सोईदियनवचए
पतङ्गमीनेजनृङ्ग-सारङ्गा यान्ति दुर्दशाम् । चविखदियनवचए घाणिदियनवचए जिग्निदियउवचए एकैकेन्द्रियदोषाच दुष्टैस्तेषां न पञ्चभिः ॥ ७ ॥ फासिंदियनवचए नेरइयाणं जंते ! कतिविहे इंदियउव
विवेकद्विपदैर्यकै-स्समाधिधनतस्करैः।
न्द्रियैर्न जितो योऽसौ धीराणां धुरि गण्यते ॥॥ अष्ट०॥ चए पहात्ते ? गोगमा ! पंचविहे इंदियनवचए पप्मात्ते तं
“संयमाद् प्रहणादीनामीन्द्रियाण जयस्ततः"। जहा सोईदियउवचए जाव फासिंदियनवचए एवं जाव टी०-संयमादिग्रहणादयो ग्रहणस्वरूपास्मितान्वयार्थवत्त्वावेमाणियाणं नवरं जस्स जइ इंदिया तस्स तइविहो चेव
नि तत्र ग्रहणमिन्द्रियाणां विषयानिमुखीवृत्तिः, स्वरूपं सामा इंदियउवचो नणियव्यो ।
न्येन प्रकाशकत्वम्, अस्मिता अहंकारानुगमः, अन्वयार्थव
त्वे प्रागुक्तबवणे । तेषां यथाक्रम संयमादिन्द्रियाणां जया (दियोपचए पम्पत्ते इत्यादि) सुगम (जस्स जर इंदियाइ- जवति । तयुक्तं ग्रहणस्वरूपास्मितान्वयार्थवत्वसंयमादिन्द्रि त्यादि ) यस्य नैरयिकादेर्यति यावन्ति इन्ज्यिाणि सम्जवन्ति
यजय इति । द्वा०२६ द्वा०।"आपदा कथितः पन्या इन्ध्यिा तस्य ततिविधस्तावत्प्रकार इन्जियोपचयो वक्तव्यः नत्र नैराय
णामसंयमः । तज्जयः संपदा मार्गो यनेष्टं तेन गम्यताम् । कादीनां स्तनितकुमारपर्यवसानानां पञ्चविधः पृथिव्यप्तजोवायु
इन्जियाण्येव तत्सर्व यत्स्वर्गनरकाबुनौ । निगृहीतानि सृष्टा वनस्पतीनामेकविधो द्वीन्द्रियाणां द्विविधः त्रीन्द्रियाणां त्रिवि नि स्वर्गाय नरकाय चति ” सर्वथेन्द्रियजयस्तु यतीनामेव धश्चतुरिमिष्याणां चतुर्विधः तिर्यकपञ्चन्छियमनुष्यब्यन्तरजो- श्ह तु सामान्यतो गृहस्थधर्म एवाधिकृतस्तनवमुक्तं युक्त तिष्कवैमानिकानां पञ्चविधः । क्रमश्चैवं स्पर्शनरसनधाणचक्षुः- मिति । ध०१०। पंचानामाप स्पर्शादीनामिन्द्रियाणां जयो श्रोत्राणीति ॥ प्रझा. १५ पद ।।
दमनं यस्मादसाविन्द्रियजयः शन्जियजयतुत्वादिन्छियजयः। इंदियगोयर-सन्जियगोचर-पुत्रियस्य गोचरः विषयः। शब्दा तपोविशषे, तवक्कणादि यया "पुरिमकासणं निविगई दिषु विषयेषु, ते हि प्रतिनियतमकैकस्येन्द्रियस्य ग्राह्या यया अप्रायचित्रोववाहि । पगलयाय पंचहि होइ तवा इंदिये श्रोत्रस्य ग्राह्यः शब्दः, त्वगिन्छियस्य स्पर्शस्तधिशिष्टव्यञ्च,
जओत्ति" तपति निर्दहति पुष्कर्माणीति तपः तत्त नानाविधी चक्षुषो रूपं तदाश्रयन्यञ्च, रसनाया रसः, प्राणस्य गन्ध इ. पाधिनिबन्धनत्वादनकप्रकारं तत्त्वन्छियजयमत्रत्वाजिनधर्म त्यादि । एवमन्यान्यपि न्यायादिमते तत्तदिन्त्रियग्राह्याएयुक्तानि । स्य प्रथममिन्जियजयाडं यत्तपः तत्प्राह प्रथमदिने पूर्वार्ड
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org