________________
(५९६) इंदिय अनिधानराजेन्द्रः।
इंदिय अतीव सुकुमालो फासो राया रतिदिन चिंतेश् सो ताप निच बि-उदेहिका कासास्थिक-त्रपुस-बीजक-तुस्थुरुकादयः। चमेव परिनुज्जमाण अत्थई एवं कालोबञ्चई निश्चेहि सम मति- त्वारि स्पर्शनरसनघ्राणचकुर्बकणानि इन्द्रियाणि येषां ते चकण तीए सह निच्चूढो पुत्तोज्जेट्ररवितो ते अमवीए वञ्चति तुरिन्धियाः। भ्रमर-मक्तिका दंश-मशक-वृश्चिक-कीट-पतंगासातिसाश्या जनं मग्गई। अच्छीणि से वद्धाणि मावीहेहित्ति। दयः। पंच स्पशनरसन ब्राणचकः श्रोत्रन्नकणानि शन्द्रियाण सिरारुहिर पज्जिया रहिरे मुखिया चूसा जेण न थिज्ज । येषां ते पंचेन्द्रियाः। मत्स्य-मकर मनुजादयःतेच । द्विजेदाः । बुहाश्या उरूमस दिनं उरूग सोरोहिणीएरोहियांजणवयं प- संझिनोऽसंझिनश्च तत्र संज्ञानं संझा चेतनवद्भाविनावश्यंभावसाणि आभरणगाणि साववियाणि पत्थ वाणियत्तं करे। पर्या लोचन सा विद्यते येषां ते संझिनः विशिष्टस्मरणादिपंगुय से वीहाए सो बम्गो घटितो सो भणई न सकुणोमि रूपमनोविज्ञाननाज इत्यर्थः । यथोक्तं । मनो विज्ञान विकला एगागिणी गिहे विचिद्धि विजय लाभार्हि चिंतियं वणेण असंझिनः पतेच सर्वोपि प्रत्येकं सपर्याप्ताश्चपं०सं०१वा.अ. निम्बाकपंगू सोनणो व ततो नणसी नेडवालो निउत्तो तेण निन्ज्यिा अपर्याप्ता:कतिनासिकाश्चति।सा०६वा०। एकेन्धिगीयनियकहाहिं आवज्जिया पच्छा सातत्येव सम्गाजत्ता
यादीनाम्बहवो भेदास्तत्तचन्देऽपि दृष्टव्याः (इन्द्रियमाश्रित्य रस्स व्हिाणि मगई जाहे न बह ताहे उमाणिया एगतो
बन्धोदयसत्तासंबन्धानां विचारः 'कम्म' शब्वे) रेतसि, सुविनवो वहुमज्जं पाएत्ता गंगाए पक्खित्तो सावितं दन्वखा
वीर्ये, च । वाच॥ ऊण तं वह गायति घरघरे पुजिया जण मायापिरहिं ए
ऐनिमय-त्रिशब्रियेण प्रकाश्यते अण् । इन्जियप्रकाश्ये प्रत्यरिसो दिनो किं करेमि सोय रायाए कच्चनगरे उच्चत्रितो रु
कात्मके ज्ञानभेदे, तस्येदं अण इन्द्रियसंबंधिनि, वाच । क्खायाए पमुत्तो न परावत्तरगया तत्थ राया अपत्तो मतो
इंदियअवाय-शभियापाय-पु. इन्द्रियैरपाय ईहितस्य निर्णआसो अहिवासितो तत्थ गतो जयजयसद्देण परिवोहितो राया जातो ताणि वितत्थगयाणि रमो कहियं अमोवि याणि
यरूपोऽभ्यवसायः इन्द्रियापायः। ईहितं शापवायम्। शाङ्ग सा पुच्छियासाकहइ । अम्मापिहिं दिनोराया नण"बाहुल्यां
पवायमित्यादिरूपेन्द्रियैः कृतेऽवधारणात्मक निर्णये, “कर
विहेणं भंते ! इंदियअवाए पत्ते साइदिए अवाए जाव फाशोणितं पीतं उरुमांसं च भक्तिम् । गंगायां वाहिता प्रर्ता
सिदिय अवाए एवं नेरश्याणं जाव घेमाणियाणं जस्स जश साधु साधु पतिव्रते" निविसयाणि प्राणत्ताणि एवं फासिं
इंदिया अस्थि" | प्रा०१५ पद०। दिय दोएहं वि दुक्खाय विसेसिता सुकुमाबियाए किंच "शब्दासने यतो दोषा मृगादीनां शरीरजाः। सुखार्थी सततं
इंदियनग्गहणा-इन्डियावग्रहणा-स्त्री० इन्द्रियैः परिच्छेदे, स विद्वान् शब्दे किमिव संगवान् र पतंगानां वयं दृष्ट्वा सद्यो रूप
च परिच्छेदो ऽपायादिभेदादनेकधेति । तद्भेदादि प्रज्ञापना प्रसंगतः । स्वच्छ चित्तस्य रूपेषु किं व्यर्थः संगसंजवः॥॥
याम् यथाउरगान गंधदोषण परतन्त्रान् समीप कः। गंधासको जवे- काविहाणं जंते ! इंदियोगाहणा परमत्ता? गोयमा ! कोयं स्वभावं वा न चिन्तयेत् ॥ ३ ॥ रसास्वादप्रसंगेन पंचविहा इंदियोगाहणा परमत्ता तंजहा-सोइंदिय मत्स्या उत्सादितायतः। ततोदःखादिजनने रसेकासंगमाप्न
ओगाहणा जाव फासिदिय ओगाहणा एवं नेरइयाणं यात् ॥ ॥ स्पर्शातिरिक्तचित्तानां हस्त्यादीनां समैवत
जाव वेमाणियाणं नवरं जस्स जइ इंदिया तस्सतइ अस्थि । अस्वातंत्र्यं समीक्ष्यापि कास्यात्स्पर्शनसंगतः ॥ ५ ॥ एवं विधानीछियाणि संसारवर्डकानि विषयबाबसानि पुर्जयानि
(कतिविहेत्ति)। कतिविधं कतिप्रकारं भदन्त ! यैिर
वग्रहणं परिच्छेदे प्रज्ञप्तः । प्रज्ञा १५ पद । ( अपायेहा वग्रहा दुरन्तानि। प्रा० म० कि०। आ००(अथान्यान्युदाहरणानि
दयस्तत्सच्चब्दे द्रष्टव्याः)। 'सोदियादि' शब्द) (१४) इन्द्रियमाश्रित्य जीवानां भेदा यथा
इंदियउवोगका-इन्जियोपयोगाचा--स्त्री० इन्जियोपयोगदुविहा सबजीवा पत्ता तंजहा सेंदिया चेव अ- स्याद्धाकाले, स च यावन्तं काबमिन्द्रियरुपयुक्तं आस्ते ताकिंदिया चेव ॥
वत् काल ति । प्रशा० १५ पद । विदेत्यादि । कंठ्या चेयं नवरं सेन्द्रियाः संसारिणोपनि कति विहाणं नंते ! इन्दियउवओगका पमत्ता ? छिया अपर्याप्तकेवीसिकाः । स्था०म०।
गोयमा ! पंचविहा इंदियनवोगका पप्पत्ता तंजहा अहवा बिहा सव्वजीवा पहाता तंजहा एगिदिया सोइंदियनवोगका जाव फासिंदियनबोगछा एवं जाव पचिदिया अणिंदिया। स्या० ६ ग०।
नेरइयाणं जाव वेमाणियाणं नवरं जस्स जइ इंदिया एकेन्ष्यिाः द्वीन्छियाःत्रीन्द्रियाः चतुरिन्छियाः प्रसंझिसंझि
अस्थि । एससि णं नंते ! सोइंदिय-चविखदिय-याणिं नेदभिन्नाच पंचेन्द्रियाः पते च सर्वेपि प्रत्येकमपर्याप्ताश्च । तत्र पकं स्पर्शनवकणमिन्द्रियं येषां ते एकेन्द्रियाः पृयि
दिय जिब्जिदिय फासिंदियाणं जहनियाए नवोग ध्यप्तेजोवायुवनस्पतयः ते प्रत्येक द्विधा सूदमा बादराश्च छाए नकोसियाए नवोगछाए जहन्नुक्कोमियाए नव तत्र सूक्मनामकर्मोदयात् सूदमाः सकललोकव्यापिनः बाद- ओगकाए कयरे कयरहितो अप्पा वा ४ गोयमा ! रनामकर्मोदयात् बादरा लोकप्रतिनियतदेशवर्तिनः । तथा
सव्वत्यो वा चक्विदियस्त जहनिया नवोगछा सोई द्वे स्पर्शनरसनलकणे इन्डिये येषां ते द्वीन्डियाः शंत्रश्च सूक्तिका-चंदनक कपर्दक जबकी ऋमि गंमोलक पूत्तरका
दियस्स जहनिया नवोगच्छा विसेसाहिया, घाणिदि दयः । तथा त्रीणि स्पर्शन-रसन-प्राणनवणानि इनिध्याणि
यस्स जहनिया जवओगका विसेसाहिया, जिग्निदि येषां-ते त्रीन्द्रियाः यूका-मत्कुण-गर्दनेन्जगोप-कुंषु-मक्कोट-पिपी। यस जहनिया उवओगका विसेसाहिया, कासिंदिवसमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org