________________
(१८९ ) अभिधानराजेन्द्रः ।
इंदिय
स्वादितिभावः । तया यत्स्वरूपेणैव साम्यं शीतलं शीतरश्मि
घृतचन्द्रादिकं वस्तु तस्मिंश्चिरमवलोकिते उपघाताजावादनुग्रहमिव मन्येत चकुः को दोषः इत्यत्रापि संबध्यते न कश्चिदित्यर्थः इति गाथार्थः श्राह यद्युक्तन्यायेनोपघातकानुग्राहकवस्तुज्य उपघातानुग्रहाजावं चकुषो न श्रूषे तर्हि यदू तत्कयय इत्यासयाह ॥
गंतुं न रूवदेसं, पासइ पत्तं सयं च नियमो ये । पण न मुत्तिमया वयापाणुग्गहो होज्जा | अयं नियमः इदमेवास्यानिनियम्यत इत्यर्थः किं तदित्याद रूपस्य देशो रूपदेशः श्रादित्यादिसमायदेशरूप स्तं गत्यावनतस्तं समाजिष्य च पश्यति न परि चिन्नत्यन्यस्याश्रुतत्वाडूपमिति गम्यते ( पत्तंसयंचत्ति ) स्वयं वा अन्यत श्रागत्य चकुर्देशं प्राप्तं समागतं रूप चने पदयात कित्यासमेव योग्यदेशस्य विषयं तत्य श्यति अत्राह परो नन्वनेन नियमेनाप्राप्यकारित्वं चक्षुषः प्रतिहतं भवति नच प्रतिज्ञामात्रेचैव तया समन्त रोग समीतियस्तु सिकिरतो हेतु (जनमाहार तुती) त्यनेन पुर्वोच्य गाथावयवेन विषयकृतानुग्रहोप Paragaणीयमनिहित एवेति चेदहो जराविधुरितरवेव सुमिरणशीखता यतो ( जमाती मेन) विषयादनुग्रहोपघाती वो निषेधयति पावि रविकराणा फरिसणंचे ) त्यादिना तु पुनरपि ततस्तौ तस्य समनुजानीत श्रतो न विद्मः कोप्येष वचन क्रम इति नैतदेवमनिप्रायापरिज्ञानाद्यतः प्रथमत एव विषय परिच्छेदमात्र कानुग्रहोपघात शून्यतां हेतुत्वेनोक्ता पश्चातु चिरमवतः प्रतिपतुः प्रातेन रविकिरणादिना द्रम मूर्ति एकेनाप्युपघाता ग्राहकेन च विषयेोपघातानुग्रहौ भवेताम् । अपीत्येतदेवाह (पतेण छ मुमिया इत्यादि अनेनाभिप्रायेण ती पुनरपि समातेन विस्मरणशीलता पाई पुनर्विषय परिसिमामपि तमप्यवनं करोतीति नियम्यते ताधिकारककर करपत्र सीवीराञ्जनादि परितापित दादस्फोट केदारनीरोगतादिवो पघातग्रसङ्गः नहि समानायामपि प्राप्ती रविकरादिना तस्य भवन्ति दाहादयो न वन्ह्यादिनिः । तस्माद्व्यवस्थितमिदं विषयमप्राप्यैवं चक्षुः परिच्चिनति भंजनदहनादिकृतापोपायान्यनयत् परिदानन्तरं तु पराम केनाप्युपासन अनुग्राहकेण वा मूर्तिमता रूपेण तस्यो पघातानुग्रहौ न निषिध्येते विषशर्करादिभकणे मूर्गस्वा स्थ्यादय श्व मनस इति । अत्राऽपरः प्राह - नयनान्नायना रश्मयो निर्गत्य प्राप्य च रविविम्बरश्मय श्व वस्तुप्रकाशयन्तीति नयनस्य प्राप्यकारिता प्रोच्यते सुक्ष्मत्वेन च तेषां चन्द्यादिभिदादयो न भवन्ति रविरश्मिषु तथा दर्शनास देतदयुक्ततरं तेषां प्रत्यक्त्वादिप्रमाणाप्राथत्वेन श्रातुमशक्यत्यातयाविधानामप्यस्तित्वकल्पनेऽतिप्रसङ्गास्तुपरिच्छेदान्ययानुपपत्तेस्ते सन्तीति कशी वेन्न तामन्तरेणापि
परिच्छेदोपपत्तेः नहि मनसोरश्मयः सन्ति न च तदा। वस्तुपरिनिविश्यमाणयु किन्यस्तस्य तीन रविदाहरणमात्रेणचेतनानां नयनरश्मीनां वस्तुपरि छेदो युज्यत प्रादिगतशरीररश्मी नामपि स्पर्श
Jain Education International
इंदिय
विषयवस्तुपरिच्छेदप्रसङ्गादित्यलं विस्तरेणेति गाथार्थः । तदेव जनज्वलनादिविषयविहितानुग्रहोपघातशून्यत्वलचणहेतोर प्राप्यकारितां चकुः प्रसाभ्य हेत्वन्तरेणपि तस्य तां प्रसाधयितुमाह
जपचं गिरिहग्जन तायमंजणरओमनाइयं ।। पिच्छेज्ज यं न पासइ प्रपत्तकारि तो चक्खु || १२ || यदि तु प्रातं विषयं चतुर्गृहीयादित्युच्यते तदा ततमात्मसंवदनजोम शाकादिपदगच्छेत् तस्य निि वादमेव तत्प्राप्तत्वेनोपलब्धेः यस्माच्च न पश्यति ततोऽमातकारि चकुरिति स्थितम् । यद्यप्राप्यकारि कुस्ताप्राप्त स्याविशेषात्सर्वस्याप्यस्याविशेषेणमा एक स्थान प्रतिनियत स्येति चेन ज्ञानदर्शनावरणादे स्तत्प्रतिबन्धकस्य सद्भावान्मनसा व्यभिचाराश्च तथा हाप्राप्यकारित्वे सत्यपि नाविशेषेण सर्वार्येषु मनः प्रवर्तते इन्द्रियाप्रकाशितं सर्वथा अदा श्रुतार्थेषु तत्त्वदर्शनादित्यप्रति गायार्थः तदेवं व्यवस्थापिता चकुषोऽप्रान्यकारिता-विशे० ॥
संदेयं नयनमनोविस्तरेण प्राप्यकारितार्या साधितायां नयन पश्यापि दूषणशेषमुत्पश्यन् पराजनयनिदिय पतकारि सन्चल गिरहए कम्हा ॥ गागणं किंकयमपच विसयन सामने ।। १ ।। ययुकं युनियन्द्रकारिताम वनन्तं वस्तुनि रम्यं कस्मान्न गृह्यति अपवादिशे पादतीकरोति विषयो यस्य तदपि आयोऽप्राप्त तस्मिन् सामान्येऽविशिसतिय दिदं पदस्य कस्यचिदर्शन धने किंचित्पश्याम इतिभावः इतिगायार्थः । तस्मा आचार्य ? तरूप दपणे विषयपरिमाणनैयत्यमा मोतीत्येतदेवाद
सिपपरिमाणमनिययमपत्त विमयति तस्स मणसोच्व । मणसोपविलय नियमो नमः यो समस्य । विषयस्य ग्राहकस्य परिमाणमनियतमपरिमितं प्राप्नोति तस्य चष प्रति ज्ञानहेतुमाह अप्राप्तविषय इति कृत्वा मनसहावेति दृष्टान्तप्रयोगः यदप्राप्तमपि विषयं परिनिन्ति न तस्य तत्परिमाणं युक्तं यया मनसः । अप्राप्तं विषयमनुगच्छति च क्षुस्तस्मान्न तस्य तत्परिमाणं युक्तमिति । अथेह प्रयोगे दृष्टान्तस्य साभ्यवैकल्ये विदर्शयति मनसो दृष्टान्तस्या प्राप्यकारिणो विषयनियमो ऽस्त्येवेति शेषः । कुत इत्याह । ( मन सति तदपि सर्वेप्यर्थेषु न कामति न प्रसरति इति गा थार्थः । तथाहि
प्रत्यगहणे मुज्कुइ सत्तेसु वि केवलाई गम्मेसु । तं किं कपमम्मद अपतकारिणसाम ।। अर्थात्वाद्दनावि तेभ्यनन्तेषु सत्यमपि विद्य मानेष्वपि कथं नृतेपित्याह । केव केवलहानमादियामयत्रिज्ञानागमादीनां तानि केवलादीनि तैर्गम्यन्ते ज्ञायन्ते केवलादिगम्यानि येषं तेष्वर्यगढ़नेषु सत्स्यापि कस्यचिन्मन्दमतेर्जन्तोर्मनो मुह्यति कुएठी नवति । तदवगमनाय न प्रभवति तान् गहननूतान् केवलादिगम्यान् सतोज्ज्यत्र गृह्णाति तात्पर्य तत्र तत्राहमपि भवन्तं पृच्छामि तदेतन्मनसोऽग्रहणम पीनां किं किं निबन्धकारित्वसामान्येऽप्राप्तकारित्वे
For Private & Personal Use Only
www.jainelibrary.org