________________
(456) अन्निधानराजेन्रूः ।
इंदिय
परिन्दानुग्रहोपघातात प्रबति तथा हर्मनसी अपि नक्तां विशेषाभावात् न च भवतस्तस्माद्प्राप्तकारिणी तेन तु दृश्यते एवं विषयकृतात तथादि-धनपटन विनिर्मुके मनसि सर्वतो निविस्तरतमो येत करप्रसरमनि सर्पयन्तममागमनवरतमचोकमानस्य जयति चष विघातः शशाङ्करकदम्बकं यदि वा तर पशोि तरुमएकलं च शामवद्धं निरन्तरं निरीक्ष्यमाणस्य चानुग्रहः । तदेतदपरिभाषितनाषितं यतो न ब्रूमः सर्वथा विषयकृताबनुग्रहोपघातौ न भवतः किं त्वेतावदेव बदामो यदा विषयं विषयतया चायते तदा तत्कृतानुप्रदोषघाती तस्य न भवत इति तद्प्राप्यकारि शेषकाने तुप्राप्तेनोपपातकेनीघातो भविष्यत्यनुमादकेण वानुग्रहस्तनांमाजिनो रश्मयः सर्वत्रापि प्रसरमुपाददाना यदांशुमालिनः सन्मुखमीक्ष्यते सदा ते देशमपि प्रायन्ति ततः संप्राप्तास्ते स्पर्शनेन्द्रियमिव चक्षुरुपतन्ति शीतांशुरश्मयश्च स्वभावत एव शीतलत्वादनुग्राहकास्ततस्ते चक्कुः संप्राप्तास्सन्तस्तत्स्पर्शनेन्द्रियमिव चकुरनुगृह्णांत तरङ्गमाला संकुल जल्झावलोकने च क्षण संपृकमी रापपतोऽनुग्रहो भवति शाहूकपि शासतरुच्छायासंपर्कशीत समी रणसंस्पर्शात् शेषकानं तु जल्लाद्यवलोकने अनुग्रहाजिमान उपनावादी भवति । चोपघाताभावेऽनुग्राभि मानो ययातिसूक्ष्मायियासुनी रत्नवस्त्राद्यवलोकने इत्यं चैतदङ्गीकर्तव्यमन्यथा समासेन संपर्क यया सूर्यमी कमाणस्य सूर्येणोपघातो भवति तथा इत्यणोकने दामादयोपि कस्मान भवन्ति अपि यदि यः प्राप्यकारि वर्हि स्वदेशगतजो माञ्जनशाकादिकं किं न पश्यति तस्मादप्राव्यकार्येच चक्षुः । ननु यदि चक्षुरप्राप्यकारि नर्हि मनोवत् कस्मादविशेषेण सर्वानपि दूरं व्यपदितानाति यदि हि प्राप्तं परिधिर्दियदेवानाकृतमदूरदेश या देवी यातना देशं या तत्र मीनां गमनासंभव संपर्कसंभवात् ततो युज्यते नान्यथा तथाप्राप्यकारि रुपयनुपतयोरनावरचे तरापेकणाच " । यदि हि चक्करप्राप्यकारि भवेत् तदावरणभावादनुपलब्धिरन्ययोपलब्धिरिति न स्यात् । नहि सदावरणमुपपातकरणसमये प्राप्यकारित्वं
घानादुपर्यात मानव्यापातात् अति च गमनाभावादिति प्रयोग विषयपरिमाणमप्राप्यकारित्वान्मनोप तदेतदयुक्ततरं दृष्टान्तस्य साध्यविकलत्वात् न खलु मनो व्यशेषान् विषयान् गृह्णाति तस्यापि सदमेवागमनादि वर्थेषु मोहदर्शनात् तस्माद्यथा मनो प्राप्यकार्यपि स्वावरण योपशमात्यायितविषयं तथा चरपि स्वायरणकयो मसापे कन्यादाय कार्यपि योग्यदेशावस्थितनियतविष यमिति न व्यवहितानुपप्रसंगी नापि दूरदेशस्थितानामिति । श्रपिच दृमप्राप्यकारित्वेऽपि तथा स्वनावविशेषायोग्यदेशापेक्षणं यथा ऽयस्कान्तस्य न खल्वयस्कान्तोऽयसो याकर्षण प्रवर्तमानः सर्वस्याप्ययसी जगद्वर्तिन आकर्षको नवति किंतु प्रतिनियतस्यैव । शङ्करस्वामी प्राह अयस्कान्तोऽपि प्राप्यकारी अयस्कान्तश्वायानिः समाकृष्यमाण वस्तुनः संवन्धभावात् केवलं ते छायाएवः सूक्ष्मत्वान्नोपनज्यन्ते इति तदेतदुन्मत्तप्रत्रपितं तड्राहकप्रमाणजावात् नाह
Jain Education International
इंदिय
तत्र गया संभवग्राहकं प्रमाणमस्तिन चाप्रमाणकं प्रतिपनं शशुभः भथास्ति तदूग्राहकं प्रमाणमनुमानम्-इह यदाकर्षण तापक बचायोगोत्रकस्य संदर्शनाकर्षण वायलोsयस्कान्तेन तत्र साकादयस्कान्ते संसर्गः प्रत्ययाधि त इति अर्थात् गयापुनिः सह दृष्टव्य इति तदपि वाि जति तोकांतिकत्वात् मन्त्रेण व्यभिचारात् । तया दि-मन्त्रः समर्थमानोऽपि विहितं वस्तु ग्राकर्षति न को ऽपि तत्र संसर्ग इति । अपिच यथा बायाणवः प्राप्तमयः समाकर्षन्ति तथा काष्ठादिकमपि प्राप्तं कस्मान्न कर्षन्ति शक्ति प्रतिनियमादिति चेन्मनसः शक्तिप्रतिनियमो ऽप्राप्तावपि तुल्य पवेति पर्यायापरिकल्पनम् अन्यस्वाद अस्ति चष प्राप्यकारित्वे व्यवहितानुमानं प्रमाणं तदयुक्तम ऋषि देतोनिकान्तिकत्वात् कायानपरस्परकैरन्तरितस्याप्यपः प्रथेदमाच । नयनरम गृहन्तिनायनारदमयस्तेजसा तेज प्रति स्वल्यन्ते ततो न दोषः तदपि न मनोरमं महा स्वोषस्तस्मादारि चरित स्थितम् नं० श्रा० म० ( मनसो ऽप्राप्यकारिता मनः शब्देपि ) तयाच विशेषावश्यकेनयनमध्यकारित्वमभिधित्सुनयनस्य तादाद लोणमपत्तविस, मणो व्व जमलुम्गहाइ सुांति |
सोया, दीसंति अणुमहोधाया ।। भावोऽचिपयो ग्राह्यवस्तुरूप यस्त प्राप्तविषयं लोचनमप्राप्यकारीत्यर्थः इति प्रतिज्ञा । कुत इ त्याह-यद्यस्मादनुग्रहादिशून्यमादिशब्दाऽपघातपरिग्रहः बा वस्तुतानुपघातम्यत्यादित्यर्थः अथ च हेतुमा वदिति दृष्टान्तः । यदि हि लोचनं ग्राह्यवस्तुना सह संवध्य तत्परिच्छेद कुर्यात्तम्यादिदर्शने स्पर्शनस्येव दादाप घातः स्यात् कोमनतरपाद्यवलोकनेत्यनुग्रहो प्रवेत् व चैवं तस्मादप्राप्यकारि लोचनमिति भावः मनस्यप्राप्यकारित्वं परस्यासिकमिति कथं तस्य दृष्टान्तत्वेनोन्यास इति चेत्सत्यं किन्तु युक्तिस्ति तसिद्धमिति निश्चित्य तस्पे
तत्वेन प्रदर्शनमित्यदोषः । अथ परो हेतोरसिकतामु याजयादि) आदिशब्द आये कमनिसम्यते राजादीनामात्र बोधनस्यानुग्रहो tयते सुरादीनां त्वालोके उपघात इत्यतोऽनुग्रहादिशून्य त्यादित्यस्वा हेतुरित्यर्थः । मुकं जयति जय सनवनस्पतीन्दुमएफलाद्यवलोकने नयनस्य परमाश्वासनक गोनुग्रहः समीक्ष्यंत सूरसितमित्यादिदर्शने तु जलबिगड़ना दिरूप उपघातः संदृश्यत इत्यतः किमुच्यते ( जमणग्गदा सुतीति गायार्थः अत्रोत्तरमाह
पानि रचि-कराइ फरमान को दोस्रो || मणिज्जा ग्राहं पिव उवयायाजावओ सोम्मे ।। २१० ॥ अयमत्र नावार्थः अस्मदभिप्रायानजिज्ञोऽप्रस्तुता निधायी परो न हि वयमेतमो यचक्षुषः कुतोऽपि वस्तुनः सकाशात्कदापि सर्वचानुग्रहोपघाता न भवतस्ततो रधिकरादिना दाहात्मकसपना परिच्छेदानन्तरं पचाचिरमयति तञ्चकुः प्राप्य समासाद्य स्पर्शनेन्द्रियमित्र दत दाहादिकणस्तस्योपघातः क्रियत इत्यर्थः एतावता चाप्राप्यकारिनकुर्यादिनामस्माकं को दोषो न करिस्य याधिराज्य
For Private & Personal Use Only
www.jainelibrary.org