________________
( ५५२) आहार अभिधानराजन्नः ।
माहार णिवपमोलादीयं सति माजे व परिवसति ॥ ३५॥
आहारनिमित्तेण, अह यं सम्बेसु नरयोएसु । हट्टो णिरोगो णिव्याधितो समतो तस्स जो आहारो असणा- उपवनोमिय बहुसो, सव्वासु य मिच्चजाईसु ५३ ।। चलम्विहो तं परियासि जो संजति चउन्नंगेण तस्स
आहारनिमित्तणं, मिच्या गच्छति दारुणे नरए । पबित्तं । श्मं ।
साच्चित्तो आहारो,न खमइ मणसा वि पच्छेनं ॥ ५४ ।। गा-पाहारे चनजंगे, चनगुरुगेतरे व चनलहुगा ॥
महा०५०॥ मुत्तं पुण तद्दिवसं जो धुवति अचेतणा पलासो॥४०॥
आन्हियते इत्याहारः । श्रोदनादौ, ॥ सूत्र०॥१श्रु.७.। श्राहारे परियासिते चनसु चनगुरुगं इतरे अणाहारिमेसु
चन विहे आहारे ५०० असणे पाणे खाइमे साइमे ।। पाउसु विनंगेसु चलनहुं श्मे पुण सुत्तं जो तहेवसिय अचित्तं धुवित्रो मुंजात तस्स भवति अणाहारियं परियासियं पथ स्था० ४ ग०॥ अविहे आहारे पहात्ते तं० ॥ भमति॥
मणुप्पो असणे पाणे खाइमे साश्मे अमाणुप्मे असणे गा-जयणपदाण चनएहं, अमतराएण जो तु आहारे। पाणे खाश्मे साइमे । स्था०ग०॥ णिवपमोलादीयं, सोपावति आएमादीणि ॥११॥ असणं पाणगं चेव, खाइमं साइमं तहा ।
चठरो नंगा जयणापदात्ताह जो आहारोत तस्स आणा- एसो आहारविही, चनविहो होइ नायव्वो ॥ ३६॥ दिदोसा संफाणति सुत्तपदं तेर्सिस मायक्वा ।।
प्रशनं मंझकौदनादि पानं चैव काकापानादि खादिमं फलादि गा-सतिएव उसिणेणव, वियमेणं धोवणानुफंसामा । स्वादिमं गुमादि एष आहारविधिश्चतुर्विधो नवति ज्ञातव्य इति अहवा जायं धोवति, संफाहो एगहाणेगाहं॥१३॥ गाथार्थः । श्राव०।६ अ०। एगाहाणेगाहं पगाणेगदिवसर्पिमिताणि धोवति श्मा विराहणा। सांप्रत समयपरिनाषया शब्दार्थनिरूपणायाह। गा-उडवतविराधणता, पाणादीया समुच्छति ।
आसु खुहं समेई, असएं पाणाणुवग्गहे पाणं । तदिवसधोवणहा, तंणिस्सितघाती तुजंतो॥४३॥ खेमाइ खाइमंति, साएइ गुणे तो साइ ॥ ३७॥ ग्टुं रातीनोयणवयं तं विराहिजति मच्चियातिपाणा तत्थ- सव्वो वि अाहारो, असणं सब्बो वि वुच्चई पाणं । तिबिंति ते गिहिकोलिया तिर्णति किछतेसु वा पिमिपसु सव्यो विखाइमंति अ, सब्यो वि असाइमं होई ॥३ना कुंयुमाती संमुच्छति । आद्य शब्दः तर्कणादिदोषादिप्रति
जा असणं चि असव्वं, पाणगमविवज्जणंमि सेसाणं । पादनः यथा गवाद्यां ब्राह्मणान् परिजोजयत् पते परिवासिते दोसा श्मे तहेवसिते विविपत्ताति अणट्ठा घेत्तुं थोविलं
हवा असेसविवेगो,तेण विजत्ताणि चनरो वि।३।। गंजंतस्स तमिसियपाणिघातो भवति धावंतस्स य प्झा- असणं पाणगं चेव, खाश्मं सामं तहा । वणदोसो अतो तहेवसियपि ण कप्पति मुंजिलं कारणा एवं परूवि मीस-दहि ओ जे सही होइ ।। १०॥ कप्पति ॥
(आसुत्ति) आशु शीघ्र कुधां बुक्षुकां समयताति वितियपदं गेमप्लो, वेज्जुवएसे य दुब्सनंदव्वं ।
अशनम् । तथा प्राणानामिन्द्रियादिलक्षणानामुपग्रहे उपकारे तदिवसंजत्तणाए, वी गीयत्यसंविग्गे ॥४४॥
यद्वर्तते शति गम्यते तत्पानमिति । खमित्याकाशं तच्च मु. गिलाणकारणे वेज्जवदेसेण सफाणे दुखनं दव्वं वा अणेग
स्वविवरमेव तस्मिन्मातीति खादिमम् । स्वादयति गुणान् दिवसे संफाणेतितदेवसियं पुण परसफाणियं गेएहांत
रसादीन् संयमगुणान्वा यतस्ततः स्वादिमं । हेतुत्वेन तदेवाअसति अप्पणा वि संफाणेति तहेवसियमि अ अभंते वितिय
स्वादयतीत्यर्यः। विचित्रनिरुक्तिपागञ्जमात रौति तभ्रमरमिति आगाढे पोयणे गीतत्ये संविम्गे सविगरणं पि करे
श्त्यादिप्रयोगदर्शनात् साधुरेवाऽयमन्धर्थः इति गाथार्थः ज्ज तं पुण पित्तादिरोगाणं पसमणट्ठा श्मं गेण्हे ॥
॥३७ ।। उक्तः पदार्थः पदविग्रहस्तु समासभाक् पदविषय
शत नोक्तः अधुना चालनामाह ।। (सवो वि यत्ति) यद्यनंपनमप्पलमाउबुंगे, एरंमे चेव णिंबुपत्ते य ।
तरोदितपदार्थापेक्कया अशनादानीति । यतः सर्वोऽपि वेज्जुवदेसे गहणं, मीतत्थे विकरणं कुज्जा ।। ४५॥
चाहारश्चतुर्विधोऽपि तथा । अशनं सर्वोऽपि चोच्यते । पिउँदए म परमप्पवाससिं वाए निंबाए मातुमुंग वा एरंगो पानकं सर्वोऽपि च खादिम सर्व एव च स्वादिमं जति संभेणि च पत्ता तदिवस जयणापत्ति । अस्य व्याख्या। बेज्जु. अन्वर्थाविशेषात् । तथा हि यथैवाशनमोदनसमकादि वयसे गहणंति । वितिय संविग्गेत्ति । अस्य व्याख्या। गीयत्थे क्षुधं शमयति एवं पानमपि तत्तथैव द्राक्षाहीरपानादि । विकरणं कुज्जाएतदेवार्थ स्फुटतरं करोति ॥
खादिममाप फलादि, स्वादिममपि गुमादि । यथा च पानं प्रासंफाणितस्स गहणं, असती घेत्तण अप्पणा धोवे। णानामुपग्रहे वर्तते एवमशनादीन्यपितथा चत्वार्यपि खेमान्ति तदिवसिगिनासति, णेगा विणिसा तु संफाणो ।ए ।
चत्वार्यपि वा स्वादयन्ति अस्वायते चेति न कश्चिद्विशेषस्ततद्देवसियस्स अमाले अणेगदिवसे वि करेति ।। नि.चू. उ.
स्मादयुक्त एवं नेद ति गाथार्थः ॥३०॥ श्यं चालना । प्रत्यव(सचित्तवृत्त मधिपायनाहारः कार्य इति सचित्तरुक्खशब्दे ।।)
स्थानं तुयद्यपि एतदेव तथापितुल्यत्वार्थप्राप्तावपि रूढितो नीति
प्रयोजनं च संयमोपकारकमस्त्येवंकल्पनया अन्यथा दोषस्त (पाहारग्रहणविधिः-गोयरचरिया,शब्दे ।)
था चाह ( जर असणत्ति ) यद्यशनमेव सर्वमाहासंसार चकवाले, सव्वे ते पुग्गनामए बहुसो ।
रजातं गृह्यते ततः शेषापरिभोगेऽपि पानकायवर्जने उदकाअहारिया य परिणा-मियाय न यहंगो तत्तिं ॥५॥ परित्यागे शेषाणामाहारभेदानां निवृत्तिन कृता भवतीति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org