________________
भाहार
भभिधानराजेन्तः ।
माहार शास्त्रातिक्रान्त आहारः॥
मनुद्दिष्टमनौदेशिक ( नवकोहीपरिसुति ) ह कोटयो अह ते सत्यातीयस्स, सत्यपरिणामियस्स, एसि
विभागास्ताश्चेमा बीजादिकं जीवं न हन्ति न घातयात मन्तं
नानुमन्यते । ३ । एवं न पचति । ३। न क्रीणाति । ३ । इत्येवं यस्य, वेसियस्स, समुदाणियस्स, पाणनोयणस्स, के अहे
रूपाः (दसदोसविप्पमुक्कंति) दोषाः शंकितम्रवितादयः। परमत्ते ? गोयमा ! जेणं निग्गथे वा निक्खित्तसत्थमु- (नग्गममुप्पायणेसणासुपरिसुरूति) उस्मश्च आधाकर्मासझे बवगयमालावल्लगविक्षेवणे ववगयचुयचइयचत्तदेहं दिः षोमश विधः । उत्पादना च धात्रीदूत्यादिका षोमशजीवविप्पजदं अकयमकारियमसंकप्पियमणाहूयमकिय
विधैव उन्मोत्पादने एतषिया या एषणा पिएम विडा
शिस्त या सुष्ट परिगुको यः स उजगमोत्पादनषणासु करमणुद्दिडं नवकोमिपरिसुचं दसदोसविप्पमुक्कं जग्ग
परिशुको तस्तम् अनेन चोक्तानुक्तसंग्रहः कृतः। बीतामनप्पायणसणासु परिसुद्धं वीइंगालं वीइधूमं संजो- गारादीनि क्रियाविशेषणान्यपि जवन्ति । प्रायोऽनेन च प्रासैयणा-दोसविप्पमुक्कं असुरसुरं अचवचवं अदुयमावलंबियं षणा विगुद्धिरुक्ता ( असुरसुरति) अनुकरणशब्दोऽयम् अपरिसामि अक्खोवंजणवणाणुलेवणुतूयं संजमजाया
एवं (अचवचवमित्यपि) (अदुयंति) अशीघ्र ( अविलंमायावत्तियं संजमनारवहणट्टयाए विलमिव पराग-।
वियंति) नातिमन्थरम् (अपरिसार्मिति ) अनवयवोज्जितं
(अक्खोवंजणवणाणुसेवणनूयंति) प्रकोपांजनं च शकटलूएणं अप्पाणणं आहारमाहारे एसणं गोयमा !
धूम्रकणं व्रणानुलेपनं च तस्यौषधेन विलेपनं भक्कोपांजनसत्यातीयस्त, सत्थपरिणामियस्स, जाव-पाणलोयण- व्रणानुलेपने ते श्व विवक्षितार्थसिकिरसादिनिरनिष्वङ्गता स, अयमढे पत्ते तं चेव सेवं ते तेत्ति ॥ साधाद्यः सोकोपांजनवणानुलेपन जूतोऽतस्तं क्रियाविशे(सत्थातीतस्सत्ति) शस्त्रादध्यादेरतीतमुत्तीर्स शस्त्राती- षणं वा ॥५॥(संजमजायामायावित्तियत्ति ) संयमयात्रा तम् एवं नूतं च तयाविधप्रयुकादिवदपरिणतमाप स्यादत संयमानुपाबनं सैव मात्रा आलम्बनसमूहांशः संयमयात्रा आह (सत्थपरिणामियस्सत्ति) वर्णादीनामन्यथा करणे. मात्रा तदर्थ वृत्तिःप्रवृत्तिर्यत्राहारेस संयमयात्रामात्रावृत्तिको नाचित्तीकृतस्येत्यर्थः । अनेन प्रासुकत्वमुक्तम् ( पसिय
इतस्तं संयमयात्रामात्रावृत्तिक वा यथा भवति संयमस्सत्ति) एषणीयस्य गवेषणाविशुरुया गयेषितस्य (वेसि- यात्रामात्रा वा प्रत्ययो यत्र स तथाऽतस्तं संयमयात्रा यस्सत्ति ) विशेषेण विविधैर्वा प्रकारैरेषितं व्यषितं गृह-। मात्राप्रत्ययं वा यथा नवति । एतदेव वाक्यान्तरेणाह । *षणापासपणाविशोधितं तस्य अथवा वेषो मुनिनेपथ्यं स (संजमभारवहणट्टयाएत्ति) संयम एव भारस्तस्य वहन हेतुोने यस्व तषिर्क आकारमात्रदर्शनादवाप्तं नत्वावर्जन पासनं स एवार्थः संयम नारवहनार्थस्तद्भावस्तत्ता तस्यै या अनेन पुनरुत्पादनादोषापोहमाह । ( समुदाणियस्सत्ति) (बिनमिव परणगएणं अप्पाणणंति) विझे श्व रन्धे श्व ततस्ततो निकारूपस्य किं नूतो निर्ग्रन्थ इत्याह । (निक्खित्त पन्नगनतेन सर्पकल्पेनात्मना करणभूतेन श्राहारमुक्त सत्यमुसलत्ति ) त्यक्तखड्गादिशस्त्रमुसलः ( ववगयमाला- विशेषणं आहारयति शरीरकोष्ठके प्रतिपति । यथा किस वामगविनेवणेत्ति ) व्यपगतपुष्पमालाचंदनानुलेपनः स्व. बिसे सर्प प्रात्मानं प्रवेशयति पार्खानसंस्पृशन्ने साधुर्व रूपविशेषणे चेमे न तु व्यवच्छेदार्थे निम्रन्यानामेवं रूपत्वा- दनकंदरपावा॑नसंस्पृशन्नाहारेण तदसंचारणतो जठरबिले देवेति (ववगयचुयचश्यचत्तदेहति ) व्यपगता स्वयं पृथ
आहारं प्रवेशयतीति । ( एसणंति ) एषोऽनंतरोक्तविशेषण ग्लूता भोज्यवस्तुसंनवा आगंतुका वा कृत्यादयश्च्युता
आहार शस्त्रातीतादिविशेषणस्य पानभोजनस्यार्थो निधेयः मृताः स्वत एव परतो वा ज्यवहार्यवरत्वात्मकाः पृथिवीका
प्राप्तः । ज०-७ श. १ उ०॥ अनु । वि० । यिकादयः। (चश्यत्ति ) त्याजिता भोज्यव्यात् पृथक्का
आहारपरिष्ठापना (परिछावणा)शब्दे ॥ रिता दायकेन (चत्तंत्ति) स्वयमेव दायकेन त्यक्ता प्रक्ष्य
नक्तपरिज्ञा तु समाध्यर्थमाहारो दीयते । (इति भत्तपरिणा) न्यात पृथक् कृता देहानेदविवक्कया देहिनो यस्मात् स तथा तमाहारम् । वृरुव्याख्या तु व्यपगत ओघतश्चेतनापर्यायाद
शब्दे । युगबिनः कन्दाद्याहारा आसन् ऋषनस्वामिनाऽ पेतश्च्युतो जीवनक्रियातो भ्रष्टच्यावितस्तत एवायुष्ककयेण
नाहारिणः कृताः। भ्रंशितस्त्यक्तदेहः परित्यक्तजीवसंसर्गजनिताहारप्रनवोपच
सूत्रं । जे निक्खू पिउमंदपनासयं वा पमोलपनासयं वा यस्तत एपां कर्मधारयोऽतस्तं किमुक्तं भवतीत्याह (जीव विसपनासयं वा सीनदगवियण वा उसिणोदगविविप्पजदंति ) प्रासुकमित्यर्थः ( अकयमकारियमसंकप्पि
यटेण वा संफाणिय संफाणिय आहारे आहारतं वा यमणाहूयमकीयकरमणुदिई) अकृतं साध्वर्थमनिर्वर्तितं दायकेन एवमकारितं दायफेनैव अनेन विशेषणद्वयेनानाधाक
साइज्ज ॥१४॥ र्मिक उपात्तः असंकल्पितं स्वार्थ संस्कुर्वता साध्वर्थतया न पिचुमदरो निंबो पलासं पत्तं संफाणियति धोविजं अहवा संकल्पितं अनेनाप्यनाधाकर्मिक एवं गृहीतः स्वार्थ संफोमि मेखितुमित्यर्थः । मारब्धस्य साध्वर्थ निष्ठां गतस्याऽपि आधार्मिकत्वात् ।
गा-आहारमणाहारस्स, मग्गणा णिमसा कता होति। न विद्यत आहूतमाह्वानमामन्त्रणं नित्यं मद्गृहे पोषमात्र
निवपमोलादीहिं, दियराओ चनक्कलयणाओ। ३। मन्नं ग्राह्यमित्यवं रूपं कर्मकराधाकरणं वा साध्वथै स्थानान्त दन्नाद्यानयनाय यत्र सोऽनाहूतोऽनित्यपिएको ऽनन्याहृतो
को आहारो को वा अणाहारो एतेहिं सिंबपझोलापहिं मग्गघेत्यर्थः। स्पर्धया वाऽहतं तनिषेधादनाहूतोदायकनास्पर्धया
णा कता भवति आहार आणाहारे दियरे वा राति चवन्नंगी दीयमान इत्यर्थः । अनेन भावतोऽपरिणतानिधान एषणा
दियागहियं दियाजुत्तं एवं च भंगो॥ दोषनिषेध उक्तोऽतस्तमक्रतिकृतं क्रयेण साधुदेयं न कृत | गा०-जा हट्ठस्साहारो, चविहो परियासियं तं तु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org