________________
(
४८६ )
अभिधानराजेन्ः |
भावस्सय
सव्वंति जाणिवां, चिरई ख जस्सब्बिया नत्यि । सोसव्वरवाद, चकदेसं च सव्वं च ॥
इत्यनया गाथया सामयिकसूत्र सर्वशब्दवर्ज श्राषकस्योक्तं । चतुर्विंशतिस्तवस्तु सम्मग् दर्शन शुद्धिनिमित्तत्वात् सम्यग् द. शनस्य च धावकस्यापि शोधनीयत्वात्कर्तविशेषस्य चानमितित्याचरितत्यापपन्न एवास्येति । किंनर्याधिका प्रतिक्रमणस्य गमनागमनमात्रेण शब्देन नगवत्यां शंखपा क्यानकेषु पुष्कविधायककृतत्वेन दर्शितत्वाध्मनागमनशब्दस्य विधिकापण्यांयतया जगवत्यामेष तप्याख्यानके घनियुक्तियों व प्रसिकत्वाद। योपथिका कायोत्सर्ग च चतुविंशतिस्तवस्य प्रायश्चिन्तनीयत्वाच्चाऽसौ सिद्ध इति वन्दन कमपि गुणवत् प्रतिपत्तिरूपत्वात् गुणवत् प्रतिपत्तेश्च श्रावक स्याध्यविकत्वात् कृष्णादिभिधतस्य प्रवर्त्तितत्वात्संगतमेवास्य तु ॥
पंचमहव्वयजुतो, अनलसमानपरिवज्जियमती य । संविग्गनिज्जरही, किई कम्मकरो, हब साहुति ॥ अनया निर्युक्तिगाथा साधुग्रहणेन श्रावकस्य व्यवच्छेदान्न संगतं । तस्य वन्दनकं नैवं ततः साधुग्रहणं तत्र तदम्यवन्दनको पलवणार्थे नतु श्रावकव्यवच्छेदार्थ । यदि तु व्यवच्छेदार्यमनविष्य सदा साध्या अपि व्यवच्छेदो भविष्यन्न वासी संगतो मातुर्विशेषणं वन्दनकनिषेधाचदा । मायरं पिवरं वा नि, जेडगं वा वि जागरं । किकम्मै न कारेक्जा, सब्बेराई लिए तदा ॥ तथा (पंचम व्वयजुत्ते) अनेन यया महावतग्रहणादपुत्रतयुकस्प व्यवच्छेदस्तथा पंचातयुक्तस्य मध्यती
पोरपिस्त्यतो निर्विशेषं वन्द नकमपीति प्रतिक्रमणं तु सामान्यत ईर्ष्यापथप्रतिक्रमण मणनेनैव सिद्धमथ विचित्राभिप्रवतां श्रावकाणां कथमेकेन प्रतिक्रमणसूत्रेण तदुपपद्यते । यते। प्रतिपन्नान्यतरव्रतस्य तदतिचा नवे च तच्चारणमसंगतमेवान्यथा महाशताति वाराणामचारणप्रसंग इति । नैवमप्रतिपन्नाम्यतर मतरूपापितहतियारोचारतो धज्ञानादिविषयस्य प्रतिक्रमणस्यानुमतत्याद्यत उक्तं ॥
पारसिकाणं करणे, किवा अकरणे परिकमां । असद हय तहा वियपरूवणाएव ।।
अत एव साघुरप्रतिपन्नावः ग्रुपासक निक्षुप्रतिमासु ( एगारसपदि उपागमा बारसदिभिरिमा ) त्येवं प्रतिक्रामति । नतु यद्येवं तदा साधुमतिक्रमण सूत्रेणैव से प्रतिमा को या किमाद के बावकरतिक्रमणसूत्रम - तादिविषयस्य प्रतिसिद्धाचरणस्य प्रपंचाभिधायकत्वात् सोपयोगतरमिति तेन ते प्रतिक्रामति नतु साधुप्रतिक्रमणान्निं आावकप्रतिक्रमणसूत्रयुक्तं नियुकिप्राय परि नाकादिदश शास्त्री व्यतिरेकेण निकी नाम
पातिका युगान व सूर्यया नाना प्रसंगालतः प्रतिक्रमणमप्यस्ति । तेषां कायोत्सर्गस्तु ईर्यापथप्रतिक्रमणात् पंचमप्रतिमाकरणात् सुभद्रा आविषादिनिवशेनतथ आपक स्य विधेयतया प्रतिपत्तव्यो यदि हि साधवोऽपि भंगभयात्सा कारका प्रतिपादिभिः सुतरामसी तथा प्रतिपेया ने गमनैष्ठिकत्वादिति । एवं प्रत्या
Jain Education International
भावरसयटीगा
कमपि तु परिष्ठापनिकादय प्राकाराः समामेव घटते। ततो गृहिणामयुक्तमेतदेवं यतो यया गुर्वादयः परि छापनि कानधिकारिणो ये यथा वा भगवती योगवादिनो गुद संसृनधिकारिणं प्रपपरिष्द्वाप निकायाकाररोचारणेन प्रत्याख्याति अखं मं सूत्रमुच्चारणीयमिति न्यायादेव गृहस्था अनि दोषस्तस्मात्पदाविधमप्यावश्यक आवकस्यास्तीति प्रतिपत्तव्यमित्यलं प्रसंगेन विस्तरेणेति गायार्थः ॥ ४४ ॥ पंचा० १ वृ० ॥ ज्ञाता० १ अ० । ध० २ अधि० ॥ आवाय आवश्यक १० समस्यायेगुणप्रामश्याध्यासकमित्यावश्यकम् । अनु०। सामायिका र्दिके, । स्था० २ ० ॥
आवासक न० गुणशून्यमात्मान मासमंशाहासयति गुणैरित्यावासकम् - सामायिकादिके ॥ ग० २ अधि० अथवा आ यस्यति प्राकृतशल्पाऽऽवासकम् ॥ गुण शून्यमात्मानं गुणेयवारयतीत्यापासकम् । गुणसाखियमात्मनः कीि आ० म०प्र० १ ० | अनु० ॥
सन्निज्जावत्यापमेहिं वावसयं गुणओ । साभिर्वा आयसकं गुणत इत्याचासकमुच्यते । इदमुक्कं भवति । वस निवास इति गुणशून्यमात्मानं गुणैरासायति गुणाभिष्यमात्मनः करोतीत्यवासकम् । यययययापदि निस्तथा गुणैरासमन्तादात्मानं वासयति भावयति रंजयत्यावासकम् । यदि वा वस श्रा च्छादने गुण समन्तादानं दाद संवरणे दोषेभ्यः संवृणोत्ययासकमिति विशे० ॥
यावस्तयकरण - आवश्यककरण न० केवलि समुद्घातात्पूर्व haar क्रियमाणे व्यापारनेदे, शब्दा ते स्वोपात्तमनुप्यायुपोतः प्रपशाकस्यान्तमुपेसिज्यत्पर्यायानि मुखा अवश्यकरणमिति प्रश्ने प्रदर्श्यते । श्रन्वर्थत्वादवश्य कारणसंज्ञायाः जास्करवत् अवश्यकरणीयत्वादचश्यकरणं कुनैतीति कथमिदमावश्यकरणमिति कथमिति द इयते। अर्थमनुगता या संज्ञा साम्यध । मंगीकृत्य प्रय र्तत इत्यर्थः । कथमिह यथा भास्करसंज्ञा अन्वर्था । कथमस्वर्थाजासं करोतीति भास्कर इति यो नासनार्थमंगी कृत्य प्रवर्तत इत्यर्थः । तथावश्यककरणमिति श्यं संज्ञा वर्षा कमिति चेत् घूमहे । अवश्यं क्रियत इत्यावश्यकरणं इति । योऽवश्यकरणार्थोऽवश्यकर्त्तव्यतार्थमंगीकृत्य प्रवर्तते यरमा
तस्मात्सर्वमेभिः समापारकरण मित्यर्थसंज्ञा सिफिरथवावश्यं भाव आवश्यक घ मनोहादिज्योति मनोर्फिसत्यावश्यक सिद्धिः । आवश्यकं करणं आवश्यककरणं । कुतः लोके दृष्टत्वाद् मल्लस्य कक्काबंधकरणवत् यथा मल्लोयुयुत्सुनाबभ्वा शाटकं युध्यते । स हि प्रथममेव शाटकेन करूं बध्वा अतः परावश्यकेाधकरणं मारत तांतरतयः शेषेण केवलिभावसिकता प्रथममेवेदं करणं श्रवश्यं कर्त्तव्यमित्यावश्यककरणमिति श्र. चू. २ अ. । श्रावस्य कि आवश्यककृति-स्वी० प्रतिक्रमणकर ३ अधि० ॥
आवस्यपटोगा आवश्यकटीका ] ०रिमस्वामिविरचि सायामावश्यकवृत्तौ, आवश् ६ अ. ॥ यदर्जितं विरचयता सुबोधां पुण्यं मयाऽवश्यक
For Private & Personal Use Only
www.jainelibrary.org