________________
(४७०) भावरण अभिधानराजेन्द्रः।
श्रावलियापविट्ठ नामधेयास्तेषां । आह न त्व-प्रत्याख्याननामधयानामुदये| श्रावरिय-प्रावत्त-त्रि आ० वृक्त कृतावरणे, अप्रकाशीकृते, सर्वेथा प्रत्याश्यानं नातोयुके । ताप्रतिबिरुत्वादिहापि
आधादित, वाच० (आवरिओ कम्मेह) आवृत्तःप्रमादितः चावरण शाइन प्रत्याख्यानत्व सर्वस्यापि निषेधो गम्यत इति।
निच.१०। आवरिया विरणमहे) प्रावृता अपि सन्नकप प्रतिविशेष श्त्यत्रोच्यते । तत्र नसर्वनिषेधे उक्तः।
रूसम्राहा । अपि व्य०१०॥ रह स्वाडोमर्यादेपदर्थवादासर्वविरतिप्रत्याख्यानमर्यादया अ
| आवरिस ग-यावर्षण-न उदकादिना ग्टकप्रदाने, ॥ थवा विस्ताप्रयोगातुप्रतिमात्रविरतिरूपं प्रत्यानपानमावृएवं तीति प्रत्यास्थानावरणा इति व्युत्पत्तस्सर्वविरतिरूपप्रत्या
समजणावरितण नवन्नेवणसुदुमदीएवए चेव । क्याननिषेधार्थ पवायं वर्तते न देशविरतिप्रत्याख्याननिषधे।
वर्षणमुदकेन पटकप्रदानमिति वृ० ज०१॥ आवरिसणं भाषरण शस्तथाचाह देशच देशकदेशी तत्र देशः स्यूस
पाणिरण फासण निच.३०(उववणसम्मजणा प्राणातिपातादि, एकदेशस्तु तस्यैव दृश्य नस्पतिकायाय
बरिसण) आवरेणं गन्धोदकादिनेति ग.२ अधि० अनु. । तिपातस्तयोविरतिः निवृत्तिस्तां सभंत तिवाक्यशेषः (चरि- उदगदि प्रापरिसणं न्दकेनाविशदाद घृतेन सोनवाऽऽषतसं न उसहति) इत्यत्र तुशब्दोपादानादेव सत्यते । चरत्य- पणं करोति वृ०४ च.॥ निक्तिमनेनेति चारित्रं । अष्टविधकर्मचयरिक्तीकरणावाचा
समतावर्षण (आपरिसजा) प्रासमन्तात् राजा॥ रिख । सविरतिक्रियत्यर्थः। तस्य माभस्तमेषामदय लभत आवरिहिय-आवहित-त्रि आ० वृह उद्यमने णिच् क्त प्रा देशैकदेशषिति पुनर्न लभत इति नियुतिगाथार्थः। विशे.॥ वहाँहंसायाम् क्तः । उत्पाटिते, उन्मूलिते. वाच ॥ प्रत्याख्यानावरणवक्तव्यता (पञ्चकुवाणावरण) शाद। श्रावक्षण-भावान-न० मोटन (गझगवलावणमारणाणि) प्रयोक्तमेवाथै संगृह्य विभणिषुस्तथा चतुर्थकषायाणां यथा |
गलस्य कास्य गवनस्य शृंगस्याऽधनं च मोटनम् प्रदन ख्यातचरित्रादिविघातित्वं च दिदर्शयिषुराह॥
१द्वा०॥ मूनगुणाणं संनं, न बहर मन्त्रगुणघाणो जदये ।
श्राव (नि)बी-आव (लि)सी स्त्री० श्रा पर था ङी संजनगाणं उदए, न सह चरणं अहक्खायं ।।
पती विशे० अगु०१० (कोचावनी वा हारावली इह सम्यक्त्व महात्रताणुनतानि च मजनूता गुणा मझ- वा वनयावधी वा) आवक्षिपदोपादानं वत्किटघ गुणाः उत्तरगुणानामाधारजतत्वात्तयां मूत्रगुणानां साभं न नार्थम् । अस्यार्योजीवाजोवशन्ने दृष्टव्यः॥ सनते। कदेत्याह। यथोक्तान् मत्रगुणान् इंतुं शीतयेषां ते भावानेय-श्रावलित-त्रि० श्रावन चलने क्त ईषचलिते , समूमगुणकातिनस्तेषां मूगुणघातिनामनंतानुबंधि अप्रत्या
म्यचत्रिते, च । वाच। मामोटिते,॥ ख्यानप्रत्याख्यानावरणानां बादशानां कषायाणामुदये पतच (पढमिल्लुयाण उदए ) इत्यादिना सर्व नावितमेव
(अणञ्चावियंअोवानियं) अपवितं यथात्मनो वस्त्रस्य चवनि तथा ईपज्ज्वलनात्संज्वझनाःसंपदि ज्वानाहासंज्वलनाःपरी
तमिति मोटनं न भवतीति । उत्त०१६ अ.॥ पहदिसंपाते चारित्रिगमपि ज्वनयन्तीति या संज्यसनाः
प्रावप्निय (या) शिवाय-प्रावनिकानिपात-पुं० प्रावलि क्रोधादय एष चत्वारः कषायास्तेषामुदये न सभंते सम्धं वा कया क्रमेण निपातःसंपात आवधिकानिपातः क्रमेण संपाते,॥ त्यजति चरण चारित्रं किंसर्वमपि मेत्याह । यथैव तीर्थकरगण ताजोगति व पुस्त आवप्नि (त) याणिवाते आहितेति धरैराण्यातं । अकशयमित्यर्थः । सकषायं तु लभते । नच
वदेजा ताइति ।। यथाण्यातचारित्रमात्रमेवोपम्नति संज्वलनाः किं तु विशेष चारित्राणामपि देशोपघातिनो नवति । तददये शेषचारित्र
प्रास्तां तावदन्यकथनीय संम्पत्यतावत्कथ्यत । योग शति । देशाभिचारसिझेरितिनियुक्तिगाथार्थः। विशे० आव. म.।
वस्तनो नत्रजातस्य प्रावलिकानिवायोति)आवमिकया क्रमे
ण निपातश्चन्द्रसूर्यः सहसंपात आख्यातो मयति वदेत् सू० आवरणसत्य-प्रावरणशास्त्र-न प्रावियते आकाशमनेत्या
प्र.प्रा. १०। चं.प्र. प्रा. १०। वरणम् ।जवनप्रासादनगरादि तडकणं शास्त्रमाप तथा वास्तु
आवशिय (या) पबिह-श्रावलिकामविष्ट-त्रि० आवलिविद्यात्मके पापश्रुतनेदे, स्थाएगा। आवरणावरणपविजत्ति -प्रावणावरणप्रविक्ति-न नाट्य
कासु श्रेणिषु प्रविष्टा व्यवस्थिता प्रावमिकामाविष्टाः श्रेण्या विधिभदे,॥
व्यवस्थित, जी. ३ प्र.॥ चंदावरणपविनत्तिं च सूरावरणपविनति च आवरणा इमे सेणं ते रयणप्पनाए पुढवीए णरगा कि संवि वरणपवित्तिं णाम दिव्यं णविह उबदसह ॥ ता प० गो० दावहा पं० श्रावलियपविटा य आवास चन्नावरणप्रविभक्तिसूर्यावरणप्रविन्नक्तियुक्तमाधरणावरण यवाहिराय तत्यणं जे ते आवालेयपवित्र ते तिविहा प्रविभक्तिपर्यावरणप्रविनक्तिनामकमष्टम नाट्यविधिमुपदर्श
पं.तं. वडा? तसा इचउरसा ३ जी. प्र.३। यन्ति । राज०॥
श्रावलिकाले संस्थानमधिकृत्य त्रिविधाः प्राप्तास्तद्यथा । प्रावरणी-आवरणी- स्त्रो आवरणकारण्याम् विद्यायाम,
वृत्तास्त्र्यनाश्चतुरस्राः । जी. टी.। का०१६ अ०॥ प्राधरिज्जमाण-यात्रियमाण- वि० स्वल्पमान, (श्रापरिज. मोहम्पीसाणसु णं ते कणेसु विमाणे किं सविता माणावा ।आधरिजमाणत्ति) वापमानानि न०१॥ शाम
प० गोग दुबिहाग पं० तंग आवासियाए बाहराय । प्रावरिना-आयत्य- अव्य आवरण कृत्वत्यर्थ (आयरित्ता नत्रावलिकाप्रविशान नाम यानि पृादिषु चतसृषु दिक्कु चिर) स्था॥
भ्रायोवस्थितानि यानि पुनगवत्रिकाप्रविशनां प्रांगणप्रवंशे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org