________________
( ४६२ )
अभिधान राजेन्द्रः ।
आलोयणा
किंवा सोयगा तहयण, किंवा लोयगे तहा ॥ ए८ ॥ कालोयणे चैव जणरंजवणे तहा ||
नाहं काहामि पच्चित्तं, बम्मासा लोयणमेव य । एए। मायागंजपर्वचीय, पुरकरुतववरणकहो ॥
पच्छित्तं मे किंचि, न कायालयचरे ।। १०० ।। सायणक्खाई, नुं पच्तित्तजायगो ॥ भ्रम्हाणा लोइयं चेहे, मुहघालोयगे तहा ।। १०१ ॥ गुरुपच्चित्ताहमतकेय, गिलाणालंबणं कहे ॥
अमालायेगे साहू, गुणाणि तवय ।। १०२ ॥ निच्छिन्ने वियपच्छित्ते, न काहं बुडिसायगे ॥ रंजवणमंतयोगाणं, वाया पच्छित्ते तहा ॥ १०३ ॥ परिवज्जणपच्छित्ते, चिरयालए वेसगे तदा । प्राण द्वियपायाच्छत्ते, अमजणियाहारे तहा | १०४ । श्रीयमहापावे, कंदप्पादप्पे तहा ।
जयासेवणे तहय, सया त्र्यपच्छित्ते तहा । १०५ ॥ दिट्ठयोच्छ्रयपाय च्छित्ते, सयं पच्चित्तकष्पगे । एव इयं इच्छयपच्छित्तं, पुव्वा ओइयमणुस्सरे |१०६ जाइमय किए चैव, कुलमद किए तहा । जाइकुलोजयम या संके, सुत्तलाजिस्तिरि सर्कयांए तंही | ७ | तवोमया संकिपचेत्र, परिचायतं किए तहा । सकारमयबुद्धे य, गारवसंहसिए तहा । १०८ ।
पुज्जो वा विजंमे, एगजंमेव चिंतगे । पावपि पावतरे, सकस चित्तालोयगे |१०| परकहावगे चैव, विणयालोयगे तहा ।
योगे साहू, एवमादी दुरप्पणो । ११० । ण णाइकाणं, गोयमा ! अत्तदुखिया | हो अहो जावतत्त, मियं जावदासेक ओगए ।११११ गोयम ! ते चिठ्ठति, जे अमादिए ससनिए । नियत्नासदाससवाणं, भुज्जंते विरसं फलं । ११२ । चिति प्रज्जवि, तेणं सङ्क्षेण सञ्जिए । अपणायं कालं तम्हा सनं न धारएां मु णित्ति ॥ ११३ ॥ (२२) कृतानां कर्मणां क्रमत आलोचना || आलोचनाक्रमश्च । तेय परिसेवणार, लोमा हाँति वियमणाय । त्रिविमणाए, एत्य चउरो जवे जंगा ||८१ ॥ तांश्चातिचारान्प्रतिसेवनानुलोमेन यथैव प्रतिसेवितास्तन वानुक्रमेण कदाचिश्चिन्तयति । तथा ( वियमणापत्ति ) विक. टना आलोचना तस्य च अनुलोमा एव चिंतयति एतदुक्तभवति । पढमं बहुओ दोसो परिसेवित पुणोवो वहुतरो चिते । एवमेव ततश्च प्रतिसेवनायां अनुकूलमालोचनायामपि अनुकूलमेव । यतः प्रथमं लघुको दोष आलोच्यते पुनर्वृहत्तरः पुनर्वृत्तमः इति एष प्रथमो भंगकः । अनोपरि सेवा अनु
Jain Education International
For Private
आलोयणा
कूलो न उणवियरुणा एतदुक्तंनवति । आसिवियं पढमं व पुणो लहुयं पुणो । पुणो वढ्ढयरं चिंतेइ ।।
एवमेव ततश्च प्रतिसेवनायाः । अनुकूलं । अनु मत्वासो चनाया यतस्तत्र प्रथमं लघुराबोध्यत । पुनर्वृहत्तरः पुन वृत्तमः इति एष द्वितीयो भंगः । " अन्नो पनि सेवणापवि अण कुत्रो आहोणार पण अनुकुलो,, । एतदुकं भवति । अठ्ठावियठ्ठापमि सेवणापचि अणधुकलो आहोयणापवि - एक्लो | एतदुक्तम्भवति पदम वट्टो प०ि संविभपुणो वडायरो वितेति पुण जं जहा संभरण पढमं घड्ढो पुणो बहुओ पुणो वट्टो पुणो बहुयारो एवं अपमिवियडुं चिते तस्स ण पविणा या कल्लो एस चइत्थो एसो वज्जेयब्वो ॥ इदानीममुमेवार्थ गाथार्जेनोपसंहरन्नाह ।
( परिसंववियरणा एय हो इत्थाप चठभंगो) ६दं व्याख्यातमेवेति ॥ ओघ ॥
तया च पंचाशके वृ. १५ ॥ दुर्विणोमे, सेवावियरुणानिहाऐणं । आवलोमं जं जह आसेवियं विपमे || १६ || आलोयणाणुली, गुगवराहे उपच्छओ वियमे । पग्गा दिला कमेण, जहजह पच्चित्तबुद्धि ॥ १७ ॥ व्याख्या । विधेन द्विप्रकारंणानुलोम्येन त्रमण है विध्यमेवाह । आसेवना यदानुलोम्यं तदासेवनमेव विकटनेन च यत्तनिवास्ते एवानिधाने यस्य तत्तथा नेनासेवन विकटनाभिधानेनालोचनां ददातीति घारगाथा सर्वाधिपदंसंबंधनीयं । तत्राद्यं स्त्ररूपत आह । श्रासैवनानुलोम्यमुक्त शद्वार्थ तदिति शेषः । यत्किं येन क्रमेणासेवितं यथा सिंचितं विकटयत्यालोचयत्यालोचनाकारीत । आलोचनानुलोम्यं पुन व्यक्तशब्दार्थं तद्यदिति शेषः । गुरुकापराधान्महातिचारान् तु शब्दः पुनरर्यः । स च योजित एव पच्छत्ति प्राकृतत्वात्पवाद्यथापराधानंतर विकटयत्यालोचयति । कथमित्याह । पण गाणति । समयनापत्यात्पंचकादिना पंचदशकप्रभृतिना क्रमेणा किमित्याहं ।
यथा ययायनयेन प्रकारेण प्रायश्चित्तवृद्धिर्विशुवर्डनं तथातथायद्विकयतीति प्रकृतमिह च लघावचोर पंचकंनाम प्रायश्चित्तं गुरुके तु दशकं गुरुतरे तु पंचदशक मित्येवमादति तुशब्दः पूरणार्थः । अत्र च गीतार्थ आलोचनानुलोम्येनैवालोचयति कारणं तु गीतार्थगम्यमितरत्या सेवनातुलोम्येनाहोच ना तु सोम्यान निझत्वा त्तस्य च कारणमतिचाराणां सुस्सर त्वमिति गाथायार्थः ॥
संयतीनामालोचना | महानिशीथे श्र० १ ॥ गोयम ! समीणोसंखा जा उनिकसनीसवी शुनिम्मलवमणमाणसान अज्जपविसोहीए आलो यत्ताणसुपरिपुमं । नीरूकं निखिलं निरावं नियवं निय
चरियमाईयं सव्वंपिनास अहारिहं तवो कम्मं पायच्छितं मणुचरित्ताणं निकोपपावकम्पमझले वकलं काओउप्पन्न दिव्यपरकेवल नाणाओ महाणुभावाओ महाय । साओ महासत्तसंपन्नाओ सुगाहियनामाधेया तमसोक्खं मोक्खं पत्ताओ ||
अणं
Personal Use Only
www.jainelibrary.org