________________
(VAR) अभिधानराजेन्द्रः ।
आलोयणा
जं कुइ जाबसनं, अहियं उत्तिमकासंमि । जो संसारियतं च ।। २६ ।। यत्करोति भाषराव अनुभूतं शस्त्रादिन्यानि पुनरेकमय एव जयंति अतः संयतेन सर्वमालोचयितव्यं । ता कति गार व गहियास पुन्नवण्याणं । मिच्छादंसणस, मायास नियाणं च ॥ २७ ॥ ततः पवमालोच्य गौरवरहिता मुनयः उति उत्पाटयति शूलं पुनर्भवतानां यत् मिथ्यादर्शनशल्यं मायाशल्यं निदानशल्यं च वरूतीति ततः ॥
उरियं सव्वसलो, आसोइय निंदियो गुरुसगासे । होइ अगलओ, लकारवनरुव्वनारवहो । २० ॥ सुगमा न परं अतिरेकप्रत्यर्थ अपर्भवति इत्सीरयभरो उत्तारि सजराभारब हो गई नादिः स यथा लघुर्भवति । एवमालोचिते ति कर्मत्वं नवतीति । यतञ्चैवंविधः सः ॥ उरिय सन्दसो, नतपरिणाए बणियमाहतो । मरणाराहणचो, चंदगपिऊ समाणे ॥ २७ ॥
बुद्ध रितसर्वशल्यो जक्तपरिवार प्रक्तमत्वाख्याते धनिकम स्य अयुक्तप्रयत्नपरः मरणाराधनयुक्तः स एवंविधश्चंद्रवेधं समानयति करोतीत्यर्थः । अत्र च कथानकं राधावेधमंगीकृत्य आवश्यकादयसेयमिति ॥ श्रोष ॥
( ४ ) विहारादिभेदेनाखोचना त्रिविधा तदाथ || आलोचना त्रिविधा । तद्यथा । विहारा लोचना उपसंपदा लोचनाsपराधालोचना च व्य. स. १
तत्रप्रयमां विहारा लोचनां तावदाह ॥ - तं पुण ओवा, दर से ओह जान नि ।। तेल परेण विजागो, संजमसच्छाइयणाओ || १॥ तत्पुनर्विहारा लोचनं दिधा तद्यथा ( श्रविभागे ) इति प्राकृतत्वात् तृतीयार्थे सप्तमी । ओधेन विभागेन वा श्रोषः समान्यं विभागो विस्तरः । तत्र ये साधवः समाना ( भोदरजुते ) इति वास्तायसाधुभिरिति गम्यते । भोकुमारब्धवतां वास्तव्य साधनामित्यर्थः प्राचूर्णकाः समागताः (तहत घोपेोचति पाल्पा विराधना मृगु
या पार्श्वस्थादिषु दानप्रणतश्चेत्येषमालोच्य मंत्यां झुंजते तत्र यदि मूत्रगुण/पराधनिमित्तं वा प्रायश्चित्तं पंचकादि यावत् । भिन्न भिन्नमासः भिन्नमासपर्यंतमापन्ना भवंति सदाभासोनामसोच्य साधुनि प्रशसास्य प्रशस्तो चि पकः ततोऽयमर्थः । प्रशस्ते वा दिवसे रात्रौ वा न स्यातामिति "हो तया" इति तृतीया पुनरपराधाच ना विनागतो. दीयमाना चिपकृतः सर्पस्यवाक्यस्य विप वच्छेदकतया साधारणत्वाधिपत एव प्रशस्त दिवसे रात्रौ वा भवतीति भावः ॥ सांप्रतमेघालोचनायाः प्रकारमाह ॥
Jain Education International
एव
या गुणे, उत्तरगुणतो चिराणा अप्पा | अप्पापासत्यादिमु, दाणुज्जहसंपयो गाहा ॥ १ ॥ अल्पा स्तोका विरराधना मन्त्रगुणेषु प्राणातिपात निवृत्यादि पुरात्रियोजनचिरमणपर्यंतेषु धन्या विराधना | उत्तरगुणेषु विशुद्ध्यादिषु अल्पा विराधना । पार्श्वस्थावसन्नकुशील
आलोयणा
संसक्तेषु दानग्रह संप्रयोगतः दानसंप्रयोगतो ग्रहणसंप्रयोगतश्च । एषा ओघात श्रोघेना सोचना एवमालोच्य मंगल्यामेकत्र समुद्दिशति ॥ व्य० उ० १ ॥ विहारविभागाओोचनाया विधिमाह || चिक्त्वादिनिगवे रहिएवियत दरुगपईओ । सबसम के ते वीस रयं तु सारैति ।। भिकादिनिर्गतेषु निकादि आदि शब्दाद्विचार मिगमनार्थमन्यप्रयोजनार्थ वा बहिर्विनिर्गतेषु शेषेषु साधुषु । किमुक्तं भवति । यस्यां वेज्ञायां शिष्याः प्रतीच्छकाच बहिर्विनिर्गतः भवंति । तदानीं रहिते रहितस्य एकाकिन आचार्यस्य समीपे स्पर्टकपतिकास्पदेयमिनो विकटयति। श्रोति। केचित्पुनराचार्या पतते ये स्पर्धकपतिना सद समा गताः साधवस्तेषां समकं स्पर्ककपतयो विकटयंति । किं कारणमिति चेत् आह । ते वीसरियं तु सारैति । यस्माते यत्किमपि विस्मृतं तत् स्मारयति कथयंति ॥ व्य० १ ० ॥ (५) शस्योरथार्थमालोचनाकरण विधिः ॥ शल्पोखरणायाऽलोचना विधेया तत्फलं च केवलहानम तथाच महानिशीथे १ अ. ॥
बरं सुहासु सच्वं सुविशगं समवधारण ॥
जं तत्थ सुविगे, पासे तारिसगतं तहा जवे ।। ५१ ।। जई सुंदरंग पासे, सुमितो इमं महा ॥ परमत्यतत्वसारस्थं सस्युरणं सुतु नं ॥ ए२॥ देज्जा लोणं सुरूं, अहमठ्ठा विराहयो । रंजतो धम्मतित्ययरे, सिद्धे लोगगासहिए ।। ५३ ।। आबोएत्ता ण णीस, सामएणेण पुणो त्रिय ॥ वंदिता साहू, विपुवेण खभावए ॥ ५४ ॥ स्वामिया पावसा, निम्पूषुकरणं पुरुषो । करेज्जा विहिपुत्रेणं, रंजंतों समुरासुरं जगं ॥ २५ ॥ एवं होऊण निस्सयो, सव्वजावे पुणोरवि ॥ विहिपुचे बंदे खामे सामिए तहा ।। ५६ । नवरं । जेल समं वुत्यो, जेहिं सर्फि परिहरियो । खरफारिस चोरो, जेहिं हि सर्प पाइयो । ५७ ।। जे विकजमकर वा जाणेश्रो खरफरुसानंददुरं ॥
शिवा किंचिसोजइ जीवई नई मुओ ||५|| खामेयव्व सव्वजावेण, जीवंतो जत्थ चिट्ठई || तत्य गंगा विणण, मडवी साहुमाक्स्वयंम ॥ ५० ॥ एवं वाममरिमाणं, कार्ल तिण िजाओ ।। मणकाहिं, एवं घोसेज्ज निच्छियो ।। ६० ।। स्वमावेमिस मध्ये जीवा स्वमंतु मे ॥ मि मे सब बेरं मऊ केण वि ॥ ६१ ॥ स्वमपि सव्वंमिं सव्वजांपेण सव्वा ॥ नये नये व वाया ममाप कम्मणा ।। ६२ ।। एवं घोसे तु बंदिज्जा, चेहय साहू विहियो ।।
For Private & Personal Use Only
www.jainelibrary.org