________________
आलोयणा
स्य नित्रया तत्पुरत इत्यर्थः । गैौरवपरिवर्जितः ऋद्धिरसागौरवपरित्यक्तो गौरवाद्धि सम्यगाब्लोचयितव्यं न भवतीति तत्प्रतिषेधः गुरुसमीपे आलोचनाऽचार्यसमीपे आलोचनां प्रयुक्ते । कथमित्याह । विरहंभिदिसानिग्गह, उत्कुरुतो पंजली निसेज्जा वा । एस सपकले परपले, मोतु च्छति सिज्जा वा ॥ एकांत कोचिन तिष्ठति तत्र विरहे प्रदेश पूर्व गुरो निवद्यां कृत्वा पूर्वामुत्तरां चरंति । कां वा दिशमभिगृहा वंदनकं दत्वा उत्कुहकः प्रबद्धांजलिः अथासौ व्याधिमान्
या लोचनी ततो निषद्यामाप्याोचयति । पप सपने आलोचनाविधिः । परपके नाम संयती तत्र उन्नं मुक्या आलोचना दातव्या निषद्या च न कार्यने । श्यमत्र भावना । यदा संयती संयतस्य पुरत आलोचयति तदा बन्नं वर्जयति किं तु यत्र लोकस्य संजोकस्तत्रालोचयति निषद्यां वाचार्यस्य न करोति ॥ आत्मनाऽज्युत्थिता आलोचयति । श्रमणीमधिकृत्यालोचनाविधिश्चतुष्कर्णत्वमाह ॥ आलोय पउंज, गारवपरिवज्जिया उ गणिणिए । एतमणावा, एमाएगाए निस्साए ॥
या श्रमण गौरवपरिवर्जिता गणिन्याः पुरत आलोचनां प्रयुक्ते । चेत्याह । एकांते श्रनायाते एका अद्वितीया एकस्या द्वितीयाया गणिन्या निश्रया ततो गुरुसमीपे श्रमणस्येव अमत्या अपि गणिन्याः पुरतः भचयातुकर्णा प नवति ॥
( ४३१) अभिधानराजेन्द्रः ।
कर्णामाह ॥ आप एते बहुजनस्स संबोए। अदितिययेरगुणो, सवियईया निक्खुणि निद्रया ॥ अद्वितीयपरिसमीपे सहितया मिश्री निता निर्व्यापारा न दिशो नापि विदिशः आलोकयति नापि यत्कि पिवति इत्यर्थः । एवं भूता सती कांत बहुजनस्य लोके च थुंके
अथ कीदृशी तस्या द्वितीया भवतीत्यत आह ॥ नासा संपला, पोदा वयसपरिणया । इंगियागार संपचा, नशिया सीसेवि इज्जिया ॥
ज्ञानदर्शनसंपन्ना प्रौढा समर्था या संयतस्य तस्या वा जायं विहाय नमंत्रणं कर्त्तुं ददाति किंतु वदति पाचि तर्दि प्रशमोनोचेोचनयापि न प्रयोजनमिति । यथा वय
परिणता परिणतयास्तथा ईगिताकारसंपस इणितेनाकारेण च यस्य यादृशो जावस्तस्य तं जानातीत्यर्थः एवं नूता सा तस्या द्वितीया गणिन्या सा पुनः कियद्दूरे तिष्ठति । उच्यते। एके सूयो वदति पत्रकारा परेशस्येति ॥
अटकणमाह ।
आयोयणं परंज, एगंते बहुजणस्स संबोए । सचित्तियतरुणगुरुणो, सच्चिइया निक्खुणि निहुया || एक बहुजनस्य संप्रोके सद्वितीयस्य तरुणगुरोः समीपे मद्वितीया तादशी प्रागुक्ता ॥
संप्रति यादस्य आचार्यस्य द्वितीयस्तादृशमाह ॥ नाणेण दंसण व परिततवविनयग्राखयगुणेहिं । वयपरिणाम य, अभिगमे । इयरो हवइ जुत्तों ॥
य,
Jain Education International
भालोयणा
हानेन दर्शनेन चारित्रेण तपसा विनयेन मानयगुणैर्वदि टाभिः प्रतिलेखनादिभिरुपशमगुणेन च यथा वयःपरिणामेन अभिगमेन सम्यक् शास्त्रार्थकौशलेन युक्तो भवत्याचार्यस्येतरो द्वितीयः ॥ वृ. ॥ सशल्यमाचचितन्यम्। मोघनियुक्तो ॥
गंतण गुरुसगासं, काळणय अंग नियम | पन्वेश अचतोड़ी, कायव्या एसओ उपरसो || १५।।
सुगमा ॥
न दुइ सस्तो, जह नणियं सासणे धुवरयाणं ।
रिय सव्वसलो, सुज्जइ ज वो धुअकिलेसो ||२०|| न चैव पति राक्ष्यः पुरुषः कथं पुनः शु प्रणितं धुतरजसां शासने तथा शुद्धधते । कथं पुनः गुरूचति अत आ| उद्धृतः सर्वशल्यो जीवः शुभ्यति धुतलेश इति । तस्माद्यद्यपि कथमपि किचिदकार्य कृतं ततस्तदाम्रोच यितव्यं ॥
कथं पुनस्तत्कृतं भवतीत्यता ।
सहसा प्रमाणेण व, जीएण व पेलिएण व । कपणे नार्य, केण व महेण वा रागदोसेहिं ॥ २१ ॥ सहसा तर्कितमेव प्राणियधादिकम् कार्य यदि ततस्तस्मात्प्रतिकमितव्यमित्येतद् द्वितीयगाथायां वक्ष्यते । अज्ञानेन च तं नत्र प्राणिहातां व्यापादितस्य भीतेन तेन आत्मभयात् मानूदयं मां मारयिष्यतीत्यत आह । प्राणिव्यपरोपणं यदि कृतं प्रेरितेन वा परेण यदि कृतं व्यसनेन वा भापदा यदि कृतं भकेन ज्यरायुपसर्गेण यदि इसे सून या राग द्वेषैर्यदि कृतं किंचिदकार्य ततः ॥
प
जं किंचि कपमकर, न हुसे अन्नापुणो समापरियं । तस्स परिकमियं न से हियण बोड ||२२|| यत्किचित्तमकार्थे तत्पुनने हुनेव समाचरितुं लभ्यते । यथा तथा प्रतिक्रमितन्यं । एतडुक्तं भवति । किंचिदकार्यं कृत्वा पुनर्वधा च भवति नैव क्रियते तथा तस्व प्रतिकमितव्यं न तु सद्कार्य हृदयेन वोढभ्यं सर्वमायोचयितव्यमित्यर्थः ॥
कथं पुनस्तदाल्लोचयितव्यमित्यत श्राह ॥ जह बालोजंपतो, कज्जमकज्जं च उज्जुयं जाइ । तं तह आबोएना मायामयविप्यमुकोमो ||२२||
सुगमा ||
तस्य पायति, जं मग्गविक गुर पचपसंति । तं तह आयरियवं अश्वच्छपसंगजीणं ॥ २४ ॥ तस्य च साधोर्यत्प्रायश्चित्तं मार्गविदो गुरव उपदिशति । तत्प्रायश्चित्तं तेनैव विधिना आचरितव्यं कथमनवस्थाप्रसंगप्रीतेन सता आचरितव्यं अनवस्था नाम यद्यकार्यसमा चरणात्प्रायश्चित्तं न कृतं तदा अन्येऽपि न समाचरिष्यन्ति ॥
वितं सत्यं व विसं वदुप्पटत्तो य कुणइ वेयालो । जंतं व दुप्पउत्तं, सप्पो य पमाइणो कुछो || ३५ ॥ न तत्करोति दुः खं शस्त्रं नापि विषं नाऽपि दुः प्रयुक्तो दुः साधितवेतालः यत्रं वा दुःप्रयुक्तं सप्पों वा कुरूः प्रमादिनः पुरुषस्य ः खं करोति ॥
For Private & Personal Use Only
www.jainelibrary.org