________________
भारम्भ अभिधानराजेन्द्रः।
भारम्भ स्वरुचिविरचितो मार्ग इति नमुथा यथा मौनिस्वाति- त्याह अयं संधीति। पुत्रान्यां शैकोदनि ध्वजीकृत्य प्रकाशितः इत्यनया दिशा अदक्खु जे इमस्स विगहस्स अयं खणेत्ति अणेसीए अन्येऽपि परिहार्या इति । इह तु स्वशास्त्रगौरवमुत्पादयितु
समगे प्रायरिएहिं पवेदिते नहिते एो पमापए जाणित मार्यैः प्रवेदित इत्युक्तमस्मिश्चार्थे प्रवेदिते मार्गे प्रयत्नवताभाज्यमित्याह । जत्थेत्यादि सम्धकर्मनूमि मोकपादपबीज
दुखं पत्तेयं सायं पुढोबंदा शह माणवा पुढो दुक्खं पवेनूताश्च बोधि सर्वसंचारित्रं च प्राप्य तया विधेयं यथा
दितं से अहि समाणे अण्वपमाणे पुटो फासे विपकुशलो विदितवेद्योऽत्रास्मिन्नार्यप्रवेदितमागे आत्मानं पापेन णोदए एस समिया परियाए वियाहिए जे असत्तापावेकर्मणा नोपतिपयेदिति एवंचोपलिपनं जवात यदि ययो
हिं कम्महि उपा हुत्ते आयं का फुसंति ति उदाहु धीरे क्तानुष्ठान विधायित्वं न भवति सतां चायं पन्थाः यत यत्
ते फाप्ते पुट्ठोहिया सए से पुध्वं पेय पच्छाप्य जिउरधस्वयं प्रतिज्ञातं तदंत्योच्छवासं यावधेियमित्युक्तंच (राजांगुणाघजननीजननीमिवार्यामत्यन्तशुरूहदयामनुवर्तमानाः ते
म्मं विच सणधम्म अधुवं अणित्तियं ।। जस्विनः सुखमसूनपि संत्यजन्ति सत्यस्थितिव्यसनिनो न अयं सधीश्त्यादि अविवक्षितकर्मका अप्येककर्मका धातवी पुनः प्रतिज्ञा १) इति शब्दोऽधिकारसमात्यों ब्रवीमाति ॥ यया पश्य मृगेधावत्यवमत्राप्यद्राकोदित्यतत् क्रियायोगे भारम्नप्रशंसकस्य निन्दा दर्शनशुद्धौ यथा।
ऽप्ययं संधिरित प्रथमा कृतेति अयमिति प्रत्यगोचरापन्न जे मय आरंजयाते,जीवा हॉति अप्पदोसयरा, तउ महा
आर्यकेने सुकुलोत्पती यिनिवृत्ति श्रझा संवेगवाणः संधि
रवसरो मिथ्यात्व वयानु दयबहाणो वा सम्यकत्वावाप्तिहेतु पावयए, जे प्रारम्नं पसंसति ।
नूतः कर्मविपर बक्वणः सन्धिः शुभाश्यवसायसंधानतो पर्श० ॥ भारम्भ प्रसतानां निन्दा गच्छाचारे अ. श्यथा ।।
बा संधिरित्येनं स्वारमव्यवस्थित मडावी झावानियतःक्षणआरंसु पसत्ता, सिर्फ तपरंमुहा विसयागिधा मप्येकं न प्रमाधेत विषयादिप्रमादवशगो नूयात्कञ्च न प्रममुत्तमुणिणो गोयम, वसिज्ज, मजसु हियाणम्१७४ ।। तः स्यादित्याहा(जे श्मस्स स्यादि) । इत्युपलब्धतत्वे ऽस्याव्या. आरंभेषु पृथिज्या वघुपर्मदनेषुप्रसक्तास्तत्पगःसिद्धां
ध्यकस्य विशेषेण गृह्यते अनेनाष्ठप्रकारं कर्म तद्वेतर शरीरधितपराजमखा पागमोक्ता नुष्टानशन्या विषयेषु शब्दरूपरसगंध
शिष्ट बाह्ये प्रियेण गृह्यत इति विग्रहः औदारिकं शरीरं तस्या स्पर्शषु गृका संपटा हे गौतम? ये एवंविधास्तान मुनीन्
यं वार्त्तमानिकः कण एवं नूतः सुखपुःखान्यतररूपश्च गत मुकत्वा परित्यज्य सुविहितानां सदनुष्टानो घतानां मध्ये वस
पचं ततश्च नावात्येवं यः अन्देरणशीला: सोऽन्येषा सदा न्मुनिरिति ॥ प्रारम्भजीधिनो प्रशंसा ऽनारम्नजीविनश्च
अप्रमत्तः स्यादिति स्वमनीषिकापरिहारार्थमाह । (एसमगो) प्रशंसा ऽऽवारांगे लोकसाराध्ययनस्य द्वितीयोदेशके यथा
इत्यादि पषो ऽनंतरोक्तो मागौ मोकपथ आयेंः सर्व हेयधमा
रातीयवर्तिभिस्तीर्थ करगणधरैः प्रकर्षणदो वा वेदितः कथि॥०॥ अस्य चायमनिसबंध इह प्रागुहेशके पक चर्याप्रति
तःप्रवेदिति इति न केवल मनंतरो वायमाणश्च तीर्थकरः पन्नेपि सावद्यानुष्टाना द्विरतेरनावाच्च न मुनिरित्युक्तामह तु तरिपर्ययेण यथा मुनि नावः स्यात्तयोच्यत इत्यनेन संबं
प्रवेदित इत्याह (जट्टिएइत्यादि संधिम धिगम्यो स्थितो धर्म
चरणाय कणमप्येक न प्रमाद्येत् किं वा ( परमधिगरमत्याह) धेना यातस्यास्यो देश्यकस्यादिसूत्रं ॥ आचा ॥
जाणित्ति इत्यादि झाल्या प्राणिनां प्रत्येकं दुःसंतापादानं वा आवत्ती केयावती लोगास अपारंजजीवी ते सु चेव
कर्म तथा प्रत्येक सातं च मन आह्लादि ज्ञात्वा समुत्यितो न अणारंजजीपी एत्यो वरए तं को समाणो धम्म प्रमादन् न केवसं पुःखं कर्म वा प्रत्येकतपादानरत्तोऽयवअतासयं चयोवजन यं विपरिणाम पासह एवं रूवय स
सायो ऽपि प्राणिनां भिन्न पवेति दर्शयितुमाह (पढा इत्यादि)
पृथग्जिनान्दो ऽभिप्रायो ये येषां ते पृथक गन्दा नानान्तघि समुवेह माणस्त एकायतणरयस्स इयस्स इह विप्प
बन्धाभ्यवसायस्याना इत्यर्थः श्रुति संसारे सैझिलोके वा पुक्कस्स णत्यि मग्गे विरतस्सत्ति तिवाम ॥
के ते मानवा मनुष्या उपबहार्थावादन्ये ऽपि संझिनां टी० आ॥ आवत्तीत्यादि यावत् केचन लोके ऽनारज- पृथक् संकल्यत्वाच तत्कार्यमपि कर्म पृथगेव तत्कारणामपि जीषिनि प्रारभः सावधानुष्टानं प्रमत्तयोगो वा उक्तञ्च । पुःखं नानारूपमिति कारण नेद कार्यभेदस्यावश्यं नारित्या
" आयाणे मिक्खेवे जासुसग्गे य गणगमणादी दित्यतः पूर्वोक्तं स्मारयकाह (पुढो इत्यादि, ) :सम्बो पमत्त जागो समणस्सओहोइ आरंलो" ।
खे पादान भेदात् फुःखमपि प्राणिनां पृथक् प्रवेदितं तद्विपययणत्वनारभस्तेन जीवित शासमेषामित्यनारंजीविनो
सर्वस्य स्वकृतकर्मफलेश्वरत्वामान्यकृतमन्यपटुक्तं पश्ये यतयः समस्तारंभनिवृत्तास्तेष्वेव गृहिषु पुत्रकलत्रस्थशरीरा
तन्मत्वा किं कुर्यादित्याह से इत्यादि सोऽनारंभ
जीवी प्रत्येक सुखदुःखाध्यवसायो प्राणिनो विविधैरू पाये बर्थमारंभ जायनो भवन्ति पतदुक्तं भवति सावद्यानुष्टान- रहिसस्तथानपवदन् अन्यथव व्यवस्थितं वस्त्वन्यथा बदप्रवृत्तषु गृहस्थषु देहसाधनाथ मनवद्यारंभजी विनरसाधवः सापवदन् मृपावादमब्रवमित्यर्थः यस्य च नृतस्यापि प्राकृतपकाधारपकजवान लेपा एव नवति । यद्ययं ततः किमि- स्थादर्थत्वाद्वालोपः पवं परस्वमगृहकित्याचप्यायोग्य पतदित्याह । पत्थोबरप इत्यादि अत्रारिमन् सघद्यारने कर्तव्ये धायीच किमपरं कुर्यादित्याह (पूढोइत्यादि) सपञ्चमहादत उपरतः सकुचितगात्रः अत्र चाहत धर्मो व्यवस्थित उपरतः व्यवस्थितः सन् यथा गृहीतप्रतिमानिर्वाहणोदधतः स्पृष्टः पापारजात् किं कुर्यात्तत्सायद्यानुष्टानायातं । कर्म जोषयन् परीषहीपसगैस्तन तत्कृतान् शीतोष्णादिस्पर्शान दुरूस्पकृपयन मानभाव जजत प्रति किगमिसंध्य अत्रीपरतः स्यानि शान् वा तत्सदिग्णा तया अनाकलो विविधैः प्रकार: ससार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org