________________
(३९५) प्रारम्भ अभिधानराजेन्द्रः ।
प्रारम्भ जानताह पुनरासवना परिक्षा कर्तव्यकाले कार्य वित्त इति यातकश्चिनियमोऽप्यस्तीत्याह सन्धश्त्यादिलब्धे प्राप्ते किञ्च (अपमिसे) नास्य प्रतिहाविद्यतइत्यप्रतिज्ञा प्रतिज्ञा च सत्याहारे आहारग्रहणं चापत्रकणार्थमन्यस्मिनपि वस्त्रीकपायोदयाद विरातिः । तद्यथा ऋोधोदयात् स्कन्दकाचार्यण पधादिके अनगानिकर्मात्रांजानीयाद्यावन्मात्रेण गृहीतन स्वशिप्ययनपीमनव्यतिकरमवोक्य सबवाहनराजधानी- गृहस्थः पुनरारम्भे न प्रवर्तते यावन्माण यात्मनों समन्वितपुरोहितोपरि विनाशप्रतिज्ञाकारि । तयामानोदयाद्वा
विवदितकार्यनिप्पत्तिर्भवति तथा तां मात्रामवगच्छदिति हबसिना प्रतिक्षा व्यधायि। यथा कथम शिशून स्वतात
भावः एतच्च स्वमनीषिकया नोच्यत इत्याह से जहेयं इत्यादि पन्नभिरावरणानान् ब्यस्थः सन् यामीति तयामानोद
तद्ययेदमुहेशकादेरार यानन्तरसूत्र यावागवता ऐश्वर्यादियान्मल्लिस्वामि जोवन यथा पर यत्ति विप्रजनं भवति तथा
गुणसमन्वितेनार्डमागध्या भाषया सर्वस्वभाषानुगतया प्रत्याख्यानपरिझा जगृहे तथा सोभोदयत्वाद्विदितपरमार्थाः
सवमाजाच्यां पदिकवतानचका अवलोक्य प्रवेदित साम्यतेविणोत्पत्या मासा मासकपणादिका अपि प्रतिहाः
प्रतिपादितं सुर्मस्वामी बस्वाभिने दमाचष्टे किञ्चान्यत् कुब्बते अयया प्रतिको निदान वसुदेववत्सयमानुष्ठानं कुर्वन्
साभोत्ति इत्यादि लाभोवस्त्राहारादेर्मम संवृत्त इत्यतोऽ निदानं न करोतीत्यथवा गोचरादों प्रविष्टः सन्नाहारादिक
सब्धिमान इत्येवं मदं नपिदध्यान्न च तदभावे कान्निनूत ममैवैताधिप्यतीत्येवं प्रतिझायदि वा स्याद्वादप्रधानत्वात् भौ
विमनस्कोभूयादित्याह च ( असानोत्ति) इत्यादि असाभे सति नी-मागमस्येकपकावधारण प्रतिज्ञा तहितोऽप्रतिइस्तकानि
शोकन कुर्यात् कथचिन्मन्दभाग्योऽहं थेन सर्वदा दानोद्यतेमैप्युनविषयं विहायान्यत्र न क्वचित् नियमवती प्रतिक्षा विधे
नापि दातुन लभेहमिति अपि तु तयोर्मा नावानयोर्माध्यस्थ्य या यत उक्तं।
भावनीयमित्युक्तं च बज्यते साधुः साधुरेव न बध्यते । ए य किञ्चि अणुमायं, पमिसिहं वाविनिणवरिंदेहि।
अब्ध तपसोवृद्धियब्धे तु प्र.णधारगमित्यादितदेवं मोत्तु भेहुण नावं, न विणा तं रागदोसहिं तया देसा पिंपात्रवस्त्राभरणभेषणः प्रतिपादिताः सांप्रतं सनिधि जेण निरजति, जेणाग्निजन्ति पुब्धकम्माई, मो मोक्खो प्रतिषधं कुर्वनाह बहुझं पित्यादि पहपिसन्धाणं वान, रोगावत्थासु समणं वा । जेज तिया उ हैन णि तेत्ति नस्थापयेरा सनिधि कुर्यात् स्तोकं तावन्न .वस्त तज्वेय तत्तिय मोक्यो । गगणातीता लोया
सभिधीयत एवं वहपि न समिदम्या दित्यपि शब्दार्थन
केयनमाहारसन्निधि न कुर्यादप रमपि वस्त्रपात्रादिकं संयदोएह वि पुस्मा नवे तुबा
मोप करातिरिकं न चितय.दित्याह पहीत्यादि परिगृह्यत इत्यादि अब सन्धीत्यारज्य काबेगुट्टाइति यावदतेज्यापूत्रव्य
इति परिग्रहो धर्मोपकरणाति रिक्तमुपकरणं तस्मा दारमा एकादशपिवणा नियंढा इत्येवं तईप्रति इत्यनेन सूत्रेद
न मपथके दपसर्पये दथक संयमोपकरण मपि मळया मापत्र न कचित् केनचित्यतिझा विधेया प्रतिपादिताश्चागमे नानाविधा अभिग्रह विशेषास्ततश्च पवोत्तर-याइतिरेव सदय
परिग्रहो नवति म परिग्रह इति वचनात्तत आत्मानं परितश्त्य त आह ।
ग्रहा दपसर्पयन्नुप करणे तुरगवन्मर्ग न कर्यात् ननु च यः (हत्तिणियातिषिते रागेण पेण वाया प्रतिक्षा तां
कंश्चिद्धम्मोप करणा या परिग्रहो न सचित्त कायुष्यं मुने विस्वा निश्चयेन नियतं च याति ज्ञानदर्शनचारित्राण्ये मोक
नवति तथाद्यात्मीयोपकारीण उपघातकारिणि च स्तः मार्गे संयमानुष्ठाने वा भिकाद्यर्थञ्च एतदुक्तं भवति रागद्वेषा
परिग्र सति रागषी नेदिष्ठौ तेत्यश्च कर्मबंध तत्क परिछित्त्वा प्रतिक्षा गुणवतव्यत्यय इति स एवं नूतो निक्तः कासको
ग्रहो धर्मपकरण उकं च (ममाहमिति) चैत्र यावदनिमानबायको यावत् ध्धिा दनकं कुर्यात् इत्याह (वयं पनिमाह
दाहज्वरः कृतान्तमुखमेव तावदिति न प्रशांत्युन्नयः । यशः इत्यादि) यावत् एपसुचेवजाणिज्जा एतेषु पुत्रारथमारम्भप्रवृ
सुखपिप सिरयमसावनोंत्तरैः परपसदः कुतोऽपि कथमसषु समिधिसनिचयकरणोद्यतेषु जानीयाद्धाशुरुतया प
प्यपाकृप्यते ॥ १॥ नै दोषः नहि धर्मोपकारणे ममेदमित्येवं रिविध तत्परिजेदश्चैवमात्मकः शुरुगृहीयादशुरूं परिहरदिति
साधनां परिग्रहयोगोऽस्ति । तथाह्यागमः । अबियप्पणी यावत् किं न जानीयात्रं वस्त्रग्रहणेन वटैषणा सूचिता
विदेहमि णापति ममा । यदिह परिगृहीत कर्मबन्धायोतथा पतद्ग्रह पात्रमेतद्ग्रहणेन च पत्रिषणा सूचिता । कंब
पकल्यते स परिग्रहो यत्त पुनः कर्मनिर्जरणार्थ प्रनयति अमित्यनेनाविकः पात्रनियोगः कल्पश्च गृह्यते पादपुंचनक- तत्परिग्रह पर न जवतीत्याह च । अम हाणंश्त्यादि णमितिभित्यनेन च रजाहरणमित्यभिश्च सूत्ररोघोपधिरोपग्रहिकश्च वाक्या अंकारे अन्य पा अन्येन प्रकारेग पडूयका सन् परिग्रह सूचितस्तयेतेय एव वस्त्रैषणा पात्रैषणा च नियंढा तया
परिहरद्ययाह्यविदितपरमार्या गृहस्थाः सुखसाधनाय परिगृहे अवगृह्यत इत्यवग्रहः सच पञ्चधा देवेन्डावग्रहः राजावग्रहः पश्यन्तिन तथा साधःतथाह्ययमस्याशयःआचार्यसक्तमिवमप ग्रहपत्यवग्रहः शय्यातरावग्रहः साधर्मिकावग्रह श्चेत्यनेनाथप्र- करणं न ममेत्ति रागद्वेषमूलत्वात्परिग्रहाग्रहयोगोऽत्र निषेहप्रतिमा सर्वाः सूचिता प्रतएवासी नियंढा .वग्रह कल्पि- भ्यो न धम्मोपकरणं तेन विना संसारार्णवपारगमनादि नसंच कास्मिन्नेव क्रियते तथाकटासनं कटग्रहणेन सं.तारको ( साध्य तथाकथंचित् स्व:पं कार्य महच न तयेति । प्लवनगृह्यते आसनग्रहणेन वासन्दकादिविष्टरमिति प्रास्यते स्थी- मते नहि शक्यं पारं गंतु समुत्रस्य ॥१॥) अत्र चाहताभायते अस्मिन्निति वा आसनं शय्या ततश्चासनग्रहणेन शय्या
सेवादिकः सह महानविवादोस्तीत्यतो विवक्तिमय तीर्यकसचिता अतएव नियति एतानि च समस्तान्यपि प्रूा
राभिप्रायेणापि सिसाधयिबराह । एसमम्मेइत्यादि । धमापदीन्याहारादीनि चैतेषुस्वारम्भप्रवृत्तेषुगृहस्थेषु जानीयात् करणं न परिग्रहायेत्यनंतरोक्तो मार्गः। आराद्याताः सर्वहेयधसर्वामगन्धं परिझाय निरामगन्धो यथा नवति तया परिव्रजे- म्मत्य इत्यार्यास्तीर्थकृतस्तैः प्रवेदितः कथितो ननु यथालिन रारतेषु नारसनाने र परिमजनुगामातंगी। वरिः कशिमकानटुिकानटिका अवणिकानयाधियायानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org