SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ ( ३९३) प्रारम्भ अभिधानराजेन्धः। आयारनेत्यादि तदेव सर्व नवरं जीवस्याने सवेश्या इति वणे परिग्गडं अममायमाणे काले अणुहाई अपमिले दुहा वाच्यमिति अयमेको दएमकः कृष्णादि लेश्यानेदात् तदन्ये तोच्चित्ताणियाइ वयं पमिग्गहं कंबलं पायपुचणं पट् तदेव मेते सप्त तत्र किएह देसस्यत्यादि । कृष्ण बेश्यस्य नीनवेश्यस्य कापोतोश्यस्य च जीवराशे र्दएको जग्गहं च कमासणं एएसु चेव जाणेज्जा बके आहार ययोधिकजीवदएकस्तथा ध्येतव्यः प्रमत्ताप्रमत्त विशेषण आगारे मायं जाणेज्जा से जडेयं जगवया पवेइयं सावर्यः कृष्णादिषु हि अप्रशस्त नावटेश्यासु संयतत्वं नास्ति जोत्ति ण मजेज्जा असानोति ण सो एज्जा वापिस यञ्चोच्यते पुत्रं पमिवन्नरो पण अन्नयरीए देसापत्ति तत् jण णिहे परिग्गहाओ अप्पाणं अवसक्केजा अायद्रव्यवेश्यांप्रतीत्येति मन्तव्यं ततस्तासु प्रमत्ताद्यभावस्तत्र हाणं पासए परिहरेज्जा एस मग्गे अरिएहि पवेदित सूत्रोच्चारण मेव । किएहसाणं ते जीवा किं आयारंजा ? ४ गोयमा ? जहेत्यकुलसेणोव लिप्पिज्जा ॥ सित्तिबेमि ।। टी० जमिण मित्यादि।यरविदितवैधरिदमिति सुखदुःखप्राप्ति आयारंजा वि जाव णो अणारम्जा से केण्टेण ते परिहारक्रियाणां कायिकाधिकरणिकाप्रांदोषिकापरितापनिका एवं बुच्च गोयमा ? अविरई पाच । प्राणातिपातरूपाणां वा समारम्भा इति मायगृहणाद्वहुवचन एवं नीत्रकापोतोश्या दएमकावपीति तथा तेजोलेश्यादे निर्देशाच समारंभारंभयोरप्युपादानं भावनीयमित्यर्थः।शरीकजीवराशेईएमका यथौधिका जीवास्तयावाच्याः नवर सत्राद्यर्थ संरम्भसमारम्भाः क्रियतेऽनुष्ठीयंते तत्र सरंभ तेषु सिद्धा न वाच्या सिझानामश्यत्वात्तेचैवं । इष्टानिष्टप्राप्तिपरिहाराय प्राशातिपातादिक्रियानिवृत्तिररिसंकतेनले साणं ते जीवा किं आयारम्ना ? ४ गो. ल्पावेशस्तत्साधनसन्निपातकायवाथ्यापारजनितपरिमापना दिनक्वणः समारंजः तदत्र प्रयव्यापारापादितचिकीर्षितप्राणया अत्यैगइया आयारम्ना विजाव नो अणारम्ना लिपातादिक्रियानिवृत्तिरारंभः कर्मणोवाऽप्रकारस्यसमारम्ना अत्ये गइया नो अणारम्ना अत्ये गया नो आयारंजा उपार्जनोपायाः क्रियन्त इति बोकस्येतिचतुर्थ्यषष्ठी सापि जाव अणारंजा से केण टेणं जते ? एवं बुच्च ? तादर्थे । कः पुनरसी लोको यदर्थ संरम्भसमारम्भाः क्रियात गोयमा ? विहा तेउलेस्सा पं. तं० संजया य, असं- इत्याह तं जहा अप्पणो से इत्यादि यदि वा बोकस्य तृतीजया इत्यादि न. श. १ न.१। यार्थे षष्ठी यदिति हेती यस्माल्लोकेन नानाविधैः शखः कर्म समारम्भाः क्रियन्त इत्येतस्मिन् बोके साधुवृत्तिमन्वोप्य ययआरम्भ वक्तव्यताऽऽ वाराङ्गे लोकविजयाध्ययनस्य पद. मोद्देश्य के यथा तस्य चायनिसम्बन्धः इह जोगान् परित्यज्य दर्थ च लोकेन कर्मसमारम्नाः क्रियन्ते तद्यथेत्यादिना दर्शलोकनिश्रया संयादेहप्रतिपालनार्थ विहर्तव्यमित्युक्त यति तं जहा अप्पणी इत्यादि तद्यघेत्युपप्रदर्शनार्थ नोक्त.मातदत्र प्रतिपाद्यते । इह हि ससारोळेगवता परित्य त्राभेचान्यदाप्येवं जातीयकाभिदादिकं " दृष्टव्य से तस्यारम्भा क्ततोगाभिलाषेण मुमुकुणेरिकप्तपञ्चमहावतभारेण निरव रिप्सार्थमात्मा दरीरं तस्मै अर्थ तदर्थ कर्म समारंजाः द्यानुष्ठानविधायिना दीर्घसंयमयात्रार्थ देहप्रतिपालनाय पाकादयः क्रियते ननु च बोकार्य समारम्भाः क्रियत लोकनिश्रया विहर्तव्यं निराश्रयस्य हि कुतो देहसाधर्म्य इति प्रागभिहितं नच शरीरं लोको नवति तदस्ति चेति उक्तं हि धर्मञ्चरतः साधोलोके निश्रयपदानि पञ्चापि यतः परमार्थदृश्यं ज्ञानदर्शनचारित्रात्मकमात्मतत्वं बिहायाराजगृहपतिरपरः षटकायगणसरीरेच ॥१॥ वनपात्राना दत्सर्वशरीरा द्यपि पारपश्यमेव तथाहि बाह्यर यापी प्रशिक्षकसन, शयनादीनि तत्रापि प्रायः प्रतिदिनमुपयोगित्वादाहारो स्याचे तनस्य कर्मणो विपाकभृतानि पञ्चापि शरीराणीगरीयानिति ॥ २॥ स च बोकादन्येष्टव्यो लोकाच नाना त्यतः शरीरात्मापि लोकशब्दानिधय इति तदित्यं कश्चिविधैरुपायैरात्मीयपुत्रकात्राद्यर्थमारम्नप्रवृत्तस्तत्र साधुना सं चरीरनिमित्तं कर्मारजते परस्तु पुत्रेयो हितन्यः यमदेहाथ प्रवृत्तिरन्वेषणीयेति दर्शयति आचा० अ. स्नुषा वध्वस्तात्यो झातयः पूवापरसम्बन्धाः स्वजनाः तेन्यो ४ . धात्रीयो राजत्यो दासेभ्यो दासीभ्यः कर्मकरेभ्यः कर्मकरीजमिणं विरूवरूवेहिं सत्येहिं बोगस्स कम्नसमारम्ना ज्यः आदिश्यते परिझाय प्रत्याख्यानपरिक्ष्या प्रत्याण्याय मिरामगंधः सन् परिव्रजेत् संयमानुष्टानं सम्यक् पालयेत् कजति तंजहा अप्पणो से पुत्ताणं धूयाणं सुबहाणं जन। यस्मिन्नागते तदातियायेत्यादेशः प्राधर्णक स्तदर्थ णाईणं धाईणं राईणं दासाणं दासीणं कम्मकराणं कर्मसमारंभाः क्रियन्त इति सम्बन्धस्तया पुढोपहणायेत्यादि कम्मकरीणं आदेसाए पूढोपहेणाए सामासाए पायरा पृथक् पृथक पुत्रादिन्यः प्रहेणकार्य तथा समासापत्ति श्यामा साए सणिहिसंणिचओ कजा इह मेगेसिं माणवाणं रजनीतः श्यामाशः तदातदर्थ तया(पायरासयेति प्रातरशनं प्रा तराशस्तस्मै कर्म समारंम्नाः प्रियन्त ति सामान्येनो तावपि जोयणाए समुट्टिये अणगारे आयरिये आयरियो आ विशषार्थ माह सनिहीत्यादि सम्यग्निधीय इति संनिधि रियदंसी अयंसंचिति अदक्खु से पादिये णादियावये एणं विनाशिव्याणां दभ्यो दनादीनां संस्थापन तथा सम्यगनि समगुजाणाति सव्वामगंधपरिमाय णिरामगन्धो परि- श्चयेन धीयते ति संनिचयो विनाशिद्रयाणामन्या ब्वये अदिस्समाणों कयविक्रयेसु सेकिणकिरण किणावये सितामढीकादीनां संग्रहः संनिधिश्च सनिचयश्च संनिकिणन्तं ण अणुजाणेजा सेलिकपूकानणे बामणे मापणे सिनिचयं प्राकृत शैल्या पुद्धिङ्गता अथवा संनिधेः संनिच यः संनिधिसंनिचयः स च परिग्रहमझदया दाजीधिकाभखेयणे खणयणे विणयणे सप्तमयए परसमयणे ना- याहा धनधान्यादरपयका दिनः फियत शति स य किमर्भ Jain Education International For Private & Personal Use Only . .. www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy