________________
(३९१) अभिधानराजेन्द्रः ।
आरम्भ
संरंभे वट्टर परितावणं करेइ समारंभे वट्ट । पतश्च समारंजादि त्रितयं सर्वनयानामपि शुद्धानां सम्मतं अथवा शुद्धाणमित्यत्र प्राकृतत्वात्पूर्वस्याकारस्य दोषो यः ततोयमर्थः सर्वनवानामप्यकानामासमारंभादित्रितयं सम्मतं नत्वझुकानामिति - व्य० च १ प्रा० २२ पद धर्म्म० अधि० ३ ग० ० १ आचा० श्र० २ ० १ ॥ सव्वपाणारम्नं पच्चक्खामिति प्राणानामारंभ विनाशादिरूपं प्रारंभमिति भातु० ॥
मनकायमा काययापारानधिकृत्य तयापारा पादित चिंतणातिपातादकिया निर्ऋतिरंज प्रति श्राचा० अ० १ ॥
प्रारंभं नूतोपमर्दनमिति । दश० ॥ आरंजणारे प्रथिव्यामइति प्र० ७ ॥ प्रायुपकारिणि व्यापार इतिसू० ० १ ० ॥ ॥ प्राण्युपमर्द्दकारिणि विवेकिजननिन्दिते आरंमे व्यापारे, सू. . १ अ. १ चामेण जीवोपमर्दकारिणा व्यापारेणेति सूत्र... आरंभः पृथिव्यादिजी पोषम कृप्यादि विषय इति श्रीप. आरम्भा कृप्या दिहारण पृथिव्यामई इति स्था ठा. २ । जेयआरम्भणिस्सिया सूत्र० । ये चान्ये वर्णापसदा नानारूपसाधारम्भनिधिता यंत्रीमन न न कमरदादादिभिः क्रियाविशेषेोपमर्दकारिण प्रति सूः . १. ए ( पुढवा सुभारम्भ ) पृथिव्यादिकार्येषु विषयभूतेषु आरम्न इत्यारम्भणमारंभः संघहनादिरूप इति पं. व. । प्रमत्तयोगे च । आरम्नः सावद्यानुष्टानम् प्रमत्तयोगो वा उक्तच ।
आयाणे जिवलेले, जासुस व गणगमणादी | सदोषमन ओगो, समणस्सड होइ आरम्नो ॥१॥ आचा० अ. ५ . २ । स्था० वा. ए । प्राणवधे, च। संघट्टनादिरूप इति प्राणवधस्य गौणनामान्यधिकृत्य आरम्न समारम्भोऽथवे हारम्भसमारम्भयेोरेकतर एव गणनीयो बहुसमरूपत्वादिति प्रश्न ० . १ ।
यया श्रम्भः
आरम्नसमारम्भयो वैविध्यम् दशाघ्रतस्यन्थे । समी धावपित्रिप्रकारी तद्यया मानसिकवाचि ककायिक भेदात् । तत्र मानसिको मंत्रादिध्यानं परमारणे हेतोः प्रयमः तथा समारम्भः परपीकाकरोच्चाटनादिनिबन्धनध्यानं वाचिको परव्यापादनमवाद परावर्तन संकल्पको व्यगिरेव समाजः परपरितापकरमन्याद परावर्तन कायिको पया भरग्नोऽतिघाताय परिमादि करणं समारम्भः परितापकरो मुष्ट्या अभिघातः तथा चोत्तराध्ययने ( आरम्भे च तदे वय मणं व ताणं तु नियते अयं जई ) उत. अ. २४ । श्रारम्भः परप्राणापहारक मोऽन परिणामस्तस्मिन् परिणामे वर्तमान मनो निवर्तयेत् । आरम्भः परेषां वशोधादनमारणादिमन्त्रजापकरणं तत्रापि प्रवर्त्तमानं वचो निवारयेत् उत० टी ( आरम्भय तहेव य कायं पवत्तमाणं तु नियतेज्ज जयं जई ) उत्त० अ. २४ । आरम्भे तथैव पुनः प्राणवचाकरे पचादिप्रयोगे कार्य प्रवर्तमानं निवर्तयेत् इति उत्तर . २४ । आरम्जस्य भेदाः स्थानाङ्गे यथा स्था० ग. ७ । सत्तविहे आरने पं० से. पुढवीकाय आरम्ने जान
Jain Education International
आरम्भ
tant रम्ने एवमणारम्ने वि एव सारम्ने वि एवमसारम्ने वि एवं समारम्ने वि एव मसारम्ने वि । टी० पुढवीत्यादि । सुगमं नवरं । प्रागनिहितं । आरती उदओ परितारकरो नवे समारम्जो । संरम्नो कप्पो सुरूणयाणं तु सव्वेसिं ॥ नत्यारम्भादयोपकारण परितापादिरूपा स्पा०.७ नैरविकादीनां सारम्भानारम्भकत्वं चतुर्विनि प्र
रूपयन्नाह ।
नेरख्या अंते ? किं सारंजा सपरिग्गहा उदाहु अणा रम्ना अपरिग्गहा ? गोयमा ? नेरइया सारम्ना सपरिग्गहा नो अणारम्ना अपरिग्गहा से केण्डेणं जाव अपरिग्गहा गोयमा ? नेरइवाणं पुठावकार्यं समारजति, जावतकार्य समाजांत सरीरा परिग्गढ़िया जवान, सचित्ता चित्तमासयाई दव्बाई परिग्गहियाई जवंति से तेणं तं चैव असुरकुमाराणं जन्ते ? किं सारम्ना पुच्छा गोपमा ? असुरकुमारा सारम्जा सपरिग्गहा नो अणारम्ना अपरिग्गा से केद्वेणं गोयमा ? अमरकुमारा
पुढाकार्य समारम्जेति जावतकार्य समारंजंति स रीरा परिगडिया जयंति कम्मा परिगहिया जयंति जवणा परिग्गाहिया जयंति देवा देवीओ माणूसा माणूसीप्रतिक्खिमोनिया निरिक्ख परिग्गहिया जवंति, आसणस्यणजे ममत्तोवगरणा परिग्गहिया जवंति ? सचित्तचित्तमीसयाई दव्वाई परिरंगहियाई जयंति ? से तेरा सब एवं जाय चारीतहेव यकुमारा ॥
मोवमरणाते ॥ इह नांमानि म्रमय भाजनानि पात्राणि काश्यभाजनानि उपकरणानि लौहीकटाह करुच्छु कादीनि केन्द्रियाण परिषद प्रत्याख्यानादयः ॥
बेन्द्रिया ? किं सारंजा सपरिग्गहा से चैव जाव सरीरा परिगडियाजवंति बाहिरिया रुमत्तो वगरणा परिगडिया जयंति सविताचित जाव जयंति एवं जायचहरिंदिया बाहिरया शंके मत्तोवगरणाति । उपकारादिशरीरागृहकाई
न्यवसेयानि ।
पंचिदियतिरिक्खजो णियाणं जंत ! तं चेत्र जाव कम्मा परिगडिया व टंका का सेसा सिहरी पन्नारा परिगडिया प्रति । जनयविलगुणा परिग्गहिया जति उज्जर निकरचित पहल चिष्पिणा परिगहिया जति अगागदहनदी ओ वादीपुरकरिणी दीहिया गुंजालिया सरासरपंतियाओ सरसरपंतिया विलपंतिया परिग्गहियाओ नवंति आरामुज्जाणका गणावणावणारा परिगहिया नवेति ।
For Private & Personal Use Only
www.jainelibrary.org