________________
(३८१) भायारपकप्प अभिधानराजेन्द्रः।
पायारपकप्प सिको भवति ॥ नि० ० ० ०॥
प्रवर्तित्वं स्थविरत्वं चेति परिग्रह शेषं तथैव । भत्राह शिष्यः। नष्टाचारप्रकल्पाया निग्रंथ्याःप्रवर्तिनीत्वं गणावच्छेदिकात्वं पुरुषोत्तमो धर्म इति पूर्व निर्ग्रयसूत्रवक्तव्यं पश्चानिधिसूत्रं । च नोद्दिश्यते । तथा च व्यवहारसूत्रम् ॥
पूर्वत्र वाऽभ्यवनध्ये पूर्व निग्रंथसूत्राएयुक्तानि पश्चाग्निपी णिग्गंथिस्स एवमहरतरुणगस्स आयारकप्पे नाम सूत्राणि अत्र विपर्ययः कृतः । सरिराह ॥ अज्जयाणे परिजढे सिया से य पुच्छिवे केण केण कार- जइवि य पुरिसादेसो, पुव्वंतहवियविव्वज्जो जुत्तो। णणं अजो आयारकप्पे नाम अकयणे परिजो सिया जिण समणि उपगया य, पमायबहुमा य अथिरा य ।। किं आबाहेणं उदाहुपमायणं सेवएज्जा णो आबाहेणं यद्यपि च पुरुषोत्तमो धर्मः पूर्वत्रध्वाध्ययनध्ये पूर्व पुरुषापमायेणं जाव जीवाए तस्स तप्पतियं, णो कप्पति देशस्तत्राप्यत्र विपर्ययो युक्तः केन कारणेनेत्याह । येन
कारणेन श्रमएयः प्रकृत्या तया प्रायः श्रमण्यः प्रमादबहुना आयरियत्तं वा जाव गणाव इयत्तं वा उदिसित्तएवा
अस्थिराश्च न तु श्रमणा अध्ययनस्य च नाशः प्रायः प्रमाद धारितए वासेयवएज्जा आवाहेणं णो पमाएणं से यसंह
स्ततः श्रमएयधिकारादधिकृतसूत्रार्थस्थामत्वात् पूर्ष निग । विस्सामिति संग्वेज्जा । एवं से कप्पति पायरित्तं वा
सूत्रमुक्तं पश्चानियसूत्रं । जाव गणावइयत्तं वा उद्दिसित्तए वा धारित्तए वा तं नवमहरतरुणीनां व्याख्यानमाह ।। सेयसवच्चेसा म्पित्ति को संग्वेज्जा एवं से णो कप्पति तेवरिसा होइन वा, प्रहारसिया महरिया हो। प्रायरियत्तं वा जावगणावच्छेश्यत्तं वा नगदसित्तए वा तरुणी खनु जा जुवइ, चनरो दसगा ववृत्तासा ॥ धारित्तएवा ॥ १४॥ णिगंयिएणं एवमहरस्स तरुणि व्रतपर्यायण यावत् त्रिवर्षा तावङ्गवतिन वा जन्मपर्यायेण याच याए प्रामारकप्पे नाम अजायणे परिमठे सिया साय
दष्टादशिका अष्टादशवर्षप्रमाणा तावद्भवति । महरिका तरु
णी खमु तावदू रष्टव्या यावत् युवतिः। अथवा। पूर्वोक्तास्तृतीपुच्छ्यिय्वा केण कारणेणं अज्जे आयारकप्पे नाम अज्ज
योद्देशके नवमहरतरुणिसूत्रे ये अभिहितास्तरुणचत्वारो यणे परिजढे सिया किं आवाहेणं फ्माएणं सायवएज्जा दशकाश्चत्वारिंशद्विर्षाणीत्यर्यः। तेत्रापि तरुण्या कष्टपो आवाडेणं पमाएणं जावजीवाए तीगसे तप्पतियं व्याः । १४ । १५ ॥ गोकप्पति यं पवितिणं वा गणावरणितं वा उदि सा एव गुणोक्या, सुत्तत्यहिं पकप्पमऊयणं । सित्तए वा धारित्तएण वा सायत्रदोजा आवाहेणं णो सयहिं किया इतो पा, वि आगया न वसु अम्मा। पमाएणं सायसंग्वेस्तामिति संडवेज्जा । एवं से कप्पड़
सा नवमहरा तरुणी पतावद्गुणोपेता सूत्रार्थाच्या प्रकल्पपवत्तिणित्तं वा उद्दिसित्तए वा धारित्तए वा स यं सटुं
नामकमध्ययनमधीता अधीतिनी । ततः सा प्रवर्तिनित्वस्य
योग्या सूरिनिः संसाधिता । अय च तस्याः सूत्रतोऽर्थतश्चाविस्सामिति णो संडवेज्जा। एवं सेनो कप्पति पवित्तिणि
चारप्रकल्पः परितुष्टः स कय ज्ञात इत्याह । श्तश्चापि मागता तं वा गणावइणियत्तं वा उद्दिासत्तए वा धारित्तए वा
भन्यगच्छादन्या साध्वी उपसंपन्ना । सा विज्ञापयति ॥ ॥१५॥ व्य. ५ उ.॥
कथमित्याह । (निग्गंथिएनवमहरतरुणाए) इत्यादिसूत्रार्डकं अस्य व्याया। प्रत्येण मेधाकप्पो, समाणितो न य जिनो महं जतो। निप्रेथ्या नवहरतरुण्या वक्ष्यमाणस्वरूपाचा भाचार
अमुगा मे संघाम, ददंतु वुत्ता नसा गुरुणा ॥ प्रकल्पो नामाध्ययन परिवष्ट स्यात् सा च प्रष्टव्या केन कार
हे भवंत!जगवन् अर्येनार्यतो मम श्राचारप्रकल्पः समानी णेन आचारप्रकल्पो नामाध्ययनं परितुष्टमभवत् किमाबाधेन
तो समाप्ति नीतः । परं न च न वै मम स जिनः परिप्रमादेन वा एवं प्रष्टा सती सा यदीति गम्यतेवदेव नो श्रा
चितोऽनूत् । ततोऽमुकायाः प्रवर्तिनीत्वेन संभाषितां संघार्ट बाधेन किं तु प्रमादेन तर्हि यावज्जीव तस्यास्तत्प्रत्ययं प्रमाद
पूज्या ददतु । एवं तया विज्ञप्तं गणिना आचार्येण सा तक्ता। तोऽभ्ययननाशनप्रत्ययं नो कल्पते प्रवर्तिनीत्वं चा गणाव
आर्ये! देहि (से) तस्याः संघाट । छोदिकात्वं उदेष्टुं नापि तस्याःस्वयं धारयितुं अथ सा वदेत् आबाधेन नष्टं न तु प्रमादेन सा च नष्टमध्ययन संस्थापयामी
सा दाउं आढत्ता, नवरं पणटुं न किंचि आगच्छे । त्युक्त्वा संस्थापयेत् एवं तर्दि (से) तस्याः कल्पते प्रवर्तिनीत्वं
एमेव मुणंति चिट्ठति, मुणिया य सा तीये ॥ घा गणावच्छेदिकात्वं या उद्देष्टमनुज्ञातुं स्वयं धारयितुमथ
संघाट दातुं प्रवृत्ता परावर्तयितुं व्याख्यातुंचप्रवृत्ता इत्यर्थः नष्टमध्ययन संस्थापयिष्यामीत्युक्त्वाऽपि न संस्थापयेत् एवं
। न वरिष्ठं तदध्ययनं न किमयागच्छति केवलमेव मुण ताई से) तस्याःन फल्पते प्रवर्तनीत्वं वा गणावच्छेदि
मुणन्ती अव्यक्ताकरं किमपि घुवंती तिष्ठति । ततः सा तया कात्वं वा नद्देषु वा स्वयं वा धारयितुमिति एवं निर्ग्रयसूत्रमपि
मुणिता यथा न किमप्येतस्या मागच्चति ॥ भावनीवं॥
पुनरवि साहतीगाणिणो, सा नमुया दयाहमे अन्न । (नवहरतरुण ) व्याख्यानं च प्रागुक्तमवसेयं ( तेवरिसो अन्जक्खाणंपि सिया, वाहितुं होइमा पुच्चा ॥ दोश नवो ) व्रतपर्यायेणेतिवाक्यशेषः । आसोससगं तु ततः सा पुनरपि गाणिन माचार्यस्य कथयात । यथा नष्ट जन्मपर्याधणेति गम्यते। महरगंचेति (तरुणोवत्तासत्तरुणम- श्रुता तस्मान्ममान्यां सहायां ददतु । एवमुक्ते भाचार्येण किमो थेरमो सेसो) आचार्यत्वं वा यावत्करणादुपाभ्यायत्वं विचारयितव्यं सत्यं । किं परिदृष्टं तस्या भययनं कि वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org