________________
आयारपकप्प अभिधानराजेन्षः।
आयारपकप्प जन्नति सुण सुतावजे अनिविदिता तु अच्छातहियतेऊ- निवास परियागस्स वि अपरिणामगरस अतिपरिणा समाणं । पं० जा॥
मगरस वा न दिज्जति यारपकप्पो पुण परिणामगस्स जसप्पिणी समणाण । गाहा । जम्हा जसप्पिणी दिज्जति नी चू० १ उ.। दोसेणं। परिहायति साहूणं आउयं बलं बुछियएतनि- एगविहकुसुमपुज्जो, वया रसरिसा नकेइ अहिगा । मित्तं नवग्गहकरा जविस्संति पुच्चगये परिहोणे किंचखे सस्सवति नूमिनावित, गुणसति बप्पे पकष्पमि । ४१६॥ त्तस्स य कालस्सय । गाहा ॥
अणगजातिपदि अणेगवएणोहिं पुष्पावयारोकोविष ती खेत्ते ताव नसप्पिणिं, चेव पमित्रपरिहाणी।
दीसत्ति पर्व सुतत्य विकप्पिया अणेगविहा अधिकारा दव्या
कई उच्यते ए कप्पो सो केरिसो गुणसश्व प्रतुल्लो बप्परूपकं महणधारणाणं, च तहा बनविरियं ।।
श्मंसस्य॑यस्यां नूनौविज्जतेसासस्यवतीसस्ययुक्ता कचिच्चाबझं सारीरं वीरियं वीर्य व्यवसायो वा तहा संघयण सिकचिदिक्षुः कचिज्जवा क्वचिद्रीहयःभावितोगुणेहि झोसो सफा मेषा उयं च खेत्तदोसणयं परिहार्यति । गाहा । भावितगुणः गुणगत इत्यर्थः । तवगुणा सतिमादि सती अणुकंपा वोच्छेए नक्तं च सिफसेनकमाश्रमणगुरुजिः । णामविशिय समृमिनिरूपहतत्वं शतिवजितत्वंबहुफलं च पनि
गुणरुपपेतोवप्रः । इदाणि उवण उबप्पो श्व पकप्पो पनिपालाइणणुकंपा, संखमिकरणंमि गाहवोच्छेयं ।
मादीणिवा उद्देसत्याधिका सस्यवृहिरिव अनेकार्थःनिरुपहतमि पहचानो मेय पीय, चतर मीदिएंजणवयस्स कुसुमो ।।
मिवदोषविवर्जित इति वर्जितमिव पासत्थचरगादि सोप इति तवनियमनागरुक्खंगाहा जेरीचंदणकंथाते इच्चि वर्जिता बहुत्वमिति पदि कल्पत्विसंभवात् ॥ शैकप्रकल्पे त्तिपालगिलाण गाहा। तेण जगवता अणुकंपिएण मावो भनेकार्थाधिकारा इत्यर्थः ॥ चिजीस्संतीति काउंदुरारोहमिवयादवं आरुह्य अप्पणा
एवं पुण कप्पज्झयणं कस्स ण दायव्वं केरीसगुणयुतस्स मालिताण कुसुमाणि अवेसिं च दत्ताणि तवोदुवा
वा देयव्वं अतो भणति गाहा । बसविहो णियमा इंदियनो इन्दियनियमनिग्रहःनिरोध
जिएणरहस्सवतार, निस्साकर एव मुक्कयोगी वा।
बबिहगति गुविनं मी, सो संसारे जगविदीहे । ४१७। इत्ययः ।इंदियनियमोसो इंदियविसयपयारनिरोहो वा
लिए रहस्सोणामजो अववादपदे असिंकप्पियाणं सीहत्ति सो इंदियपत्तेसुवा प्रत्येसुरागदोसनिग्गहो जाव फार्सिदिय णिस्साकरणामं यो किंचि अववादपदं सनित मुसझं पक्खिनो इंदिय अकुसल मणनिरोहो । वा कुसलमणो घर । मुक्कयोगीणाम जेण मुक्को योगो णाणदसणचरित्त ईरणं वा माणसो वा एगत्तिनावकरणं । कोहस्स उश्य
तबणियमसंयमादिसु सो एस मुक्कयोगी। परिसस्स जोदेति निगेहो वा उदयपत्तस्सवा विफलीकरणं जाव लोजस्स।
सो संसारे चनप्पगारे वा पंचप्पगारे वा उप्पगारे या एव तपसा नियमेन ज्ञानेन चसंप्रयुक्तो वृक: किंच सम्यगदर्श
मादिगति गुविले गुचिस्रोत्ति गहणो घुमा वयतीति घोरा
परिसे संसारे भामिहिति दिहं कासं परिसे सुण दायव्वा नचारित्रतपोनियमसंयमस्तं समवृकादेव तत्पुरुषः समासः।
एएसि पमिवक्ता जे ते सुदायव्वा ॥ ज्ञानदर्शनतपश्चारित्रात्मक एव वृद्धः । ततस्तेन जगवता भा
ते य श्मे गाहा ॥ बाहुना पूर्वरत्नाकरश्रुतसमुद्रान्प्रयत्नेनादृतः सत्धृतमित्यर्थःन तु स्वेच्च्यातेनाऽसौश्रुतकर्ताऋषिरित्यपदिश्यत ऋषिरित्ययं
अरहस्स दारए पारय, य असट्टकरणे तुलोवमे समिते । स्थानार्जवेति ऋषिः यस्मादसौ जगवतामार्जवे सम्यकदर्शन
कप्पाणु पानणादीवणा, य आराहणविष्मसंसारो।।१४ झानचारित्रात्मके निर्वाणमार्गे व्यवस्थितः।
अतीवरहस्सं तंजो धरोत सो अइरहस्स धारगो जो तं श्ादिभिश्च समितिभिर्युक्तः इत्युक्तो ऋपिः।
अरहस्सं एकं दो तिमि वादिणा धति ण तेणे अहिगारो सेपुण अप्पणो इच्छाए सुत्तं अत्यंवा करे तस्स मुत्ते
जातं रहस्सधरणं जीवियकालं पारं णेति तेण अहिकारो चउबहु अत्ये चो गुरू । आणाय विराहणादि
असढकारणो एाम सम्वत्थादान जो अप्पाणं माया पढाति
असढो हेळणं कसिणं करेति तुलसमो णामसममट्टिता तुला हंतो वंदणजेरीय वासुदेवस्स असिवप्पसमणे सा कृता
जहा ण मम्गतोपुरओ वा णमात एवं जो रागदोसविमुको सो कंथा पच्ग अहया नप्प समे एव सच्छंदविगप्पिए सुत्तं तुझासमो नणति । समितो णाम पंचहिं समितिहि समिता मोख्कस्स असावकं जवात पितिया पासत्याउप्पत्ति वंने प गुणसंपयोते परेतो पयं गुणसंपत्ते याद विणयकंप्पाणु यया दोएह विजेरिणं कप्पव्ववहारा पुणपुरिसंपरिक्खि
पानणा कया जवति । अहवा एकप्पे जं जहा नणितं तस्स ऊण दिज्जति जहा आइसुए पुरिसा परिसा परियासे
अपासना जो करेति तस्स देयो यकप्पाशुपालणा पय
दीवणे कअमेसि दिवियं दरिसियं गमियं एवं कायव्यमिति सघा कुमग गहा एवं सुसिस्सदिज्जति ॥
अह वा दीवणा जो अरिहाणं अणामस्से वक्खाणं ण तत्रशैवघननिकुढचाननीमसकमाजारादयः अनहीं हंसमे षजयूकजाहकादयो योग्याः। प.. ॥
करेति तस्सेयं देयंति दीवणाए य मोक्खममास्स आराहणा
कता जवति । पाराहणायेय च नगति गुवियो दीदसणआचारप्रकल्पश्च कस्मै उद्दिश्यते कस्मै नेति( उद्देस) शब्दे ॥ वयम्गो निमिय संसारे जंतं सिवमय झयमरुयमस्वयम
आयार पकप्पोत्तिवा सपरियागस्स ारेण तंदिज्जति ब्वाबाहमपुणगवत्तयं नाणं तं पावंति तं च एतो कम्पविमुक्को
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org