________________
पायरिय अभिधानराजेन्द्रः।
आयरिय अन्नयर उवज्ञाया, दिगान गीयत्यपंचमा पुरिसा। | दोमादीगीयत्ये पुबुत्त, गमेण सति गणं विजए । उक्कसणमणणत्तिय, एगटुं गवणा चेव ॥
मीसेव अणरिहे वा, अगीयत्ये वा जएज्जाहि ।। उपाध्यायादिका उपाध्याय प्रवर्ती गणावच्छेदको गणी गीता- आचार्येण शिष्या निर्मापितास्ते छौ त्रयश्चत्वारो वा नेवयु र्थश्च निकुरित्येवं रूपा गीतार्थपंचमाः पुरुषाः तेषामन्यतमो- स्तेषु च्यादिषु गीतार्थेषु सति प्रभवति परिवारे पूर्वोक्तागमेन ऽन्यतरः समुत्कर्षणं मननं स्थापना आचार्यत्वस्थापनमि- तृतीयोदेशकोक्तेन प्रकारेण गण विभजत तेषु सर्वेष्वपि विनज्य त्यर्थः॥
पृयकगणोदातव्य श्त्यर्थः। तथा मिश्रानाम तेषामाचार्यशि पुव्वं गावेति गणे, जीवंतो गणहरं जहा राया । प्याणां मध्ये केचित् गीतार्थाः केचिदगीतार्यास्तानाप विनकुमरेन परिच्चित्ता, रज्जरिहं गवए रज्जे ।
जेत् । किमुक्तं नवति।यो गीतार्थास्तान् गणधरपदे स्थाप्य तया पूर्वमेव जीवनाचार्यों यशक्तिमान् तंगणधरं गणेस्थापयति।
पृथक् कुर्यादितरांस्त्वगीतार्थाननहतया अथ वा यैरयों देशतो यथा राजा कुमारान्परीक्ष्य यःशक्तिमत्तया राज्याईस्त राज्ये
गृहीतो न देशतो गृहीतस्ते मिश्रास्तान् विभजेत् पते मिश्रा
अपि योग्या एते त्वयोम्या इति विभागेन स्थापयेत् तथा ये स्थापयति । कथं परीकेत्यतः परीक्षाविधिमाह
शरीरेण जंगिकतया सर्वथा गणधरपदान स्तानापि विभजेत् दहि कुछ अमच्च आणत्ती, कुमारा अतिणएतहिएको ।
वाशब्दोऽपि शब्दार्थः॥ एकांतेनाऽयोग्यतया पृथक् स्थापयेत् पासे निरिक्खिकणं, असिमंति पवेसणे रज्जं ॥१॥
अगीतार्थत्वान्न नजेत् ।श्यमत्र नावना । योऽगीतार्थानामाचार्यएगो राया बहुपुत्तो, सो चिंतेइ जो सत्तिमंतो। सकणोपेतास्ताननईतया स्थापयति ये पुनरगीतार्था अपि संना तं रज्जे गवहामि, बतोकुमारे परिच्छिउ माढत्तो ॥२॥ व्य श्रुतसंपदा आचार्यलकणोपेतास्तान् योग्यतया पृथक् स्था आणता पुरिसा दहि, घमगे एगत्यओगासे ।
पयति ॥ ग्वेह तेहिं वेत्ता, रएणो निवेदियं अमव्वो नणितो।।
संप्रति मिश्रपदव्यारव्यानार्थमाह॥
गीयागीया मिस्सा, अहवा अत्थस्स देसो गहितो उ। विच्छ तुमं दहिघमाणं, पासे अत्था हिगतोअमच्चो ।
तत्य अगीया परिहा, आयरिय तस्स होतील ॥ अन्नाते कुमारा सदाविता, नाणिया वत्थदहियममेकेक ४
केचित् गीता गीतार्थाः केचिदगीतार्था एते मिश्रा अथवा आणेह सेगया अमं, वहंतयं न पासंति।।
अर्थस्य देशो यैर्ग्रहीतस्ते मिश्रास्तत्र ये अगीता आचार्यत्रकततो ते अप्पासेंता सयं चेव दहिधममेकेकं ॥५॥ एपरिभ्रष्टाश्च ते आचार्यत्वस्याऽनहीं भवति ॥ संप्रति "सेय घेनुसंपडियाएकोकुमारो, पासाणि निरिक्खेत्ता अमं च ।
समुक्कसणारिहे समुक्कसियन्वो नासमुक्कसणारिहे णो समुक्क हंतयमपासंतो अमचं जणति दहिय अमचे ॥६॥
सियव्वे, इत्यस्य नावार्थमन्निधित्सुः प्रथमतः पूर्वपक्कमुत्या
पयति ॥ नेच्छाइ कुमारेण असिं, उज्जिरिऊण नाइजश्नेच्छास
कहमरिहो वि अणरिहो, किंतुहु असमिक्खकारिणो सीसतेपामेमि अमव्वेणगहितो, दहिघको कुमारो तं घेत्तुं
थेरा। गति जं अणरिहं, चोयग!सुण कारणमिणं तु॥ गतो रायसमीवं ॥रएणा एस सत्तिमंतोत्ति परिक्खि
परो व्रते । कथं पूर्वमाचार्यविद्यमानवेबायामाऽपि सन् त्ता रज्जेठवितो ॥ ७ ॥
पश्चादन) जातो येनोच्यते।सचेत्समुत्कर्षयाहस्तर्हि समुकर्ष प्रकरयोजनात्वियं दधिकुटा एकत्र राका पुरुषैः स्थापितास्त.
यितव्यः। किंतु वितर्क वितर्कयामि। हुनिश्चितमसमीक्वितकारि दनंतरममात्यस्याप्तिः प्रदत्ता।यथा घटानां पार्वे तिष्ठ।तत
स्थविरा आसीरन्। यदनई स्थापयति । यथायं समुत्कर्षयितव्यः कुमारा दधिघटानामानयने निरोपितास्तत्रैकः कुमारः पाश्र्वा
अत्र सूरिःप्राह । चोदक!ष्णु कारणमिदं येन पूर्वम)ऽपिप त निरीक्ष्याऽन्यमपश्यत् अमात्यस्योपरि असिरुमारितस्ततो
श्वादनों जातः॥ मंत्रिणा दाधघटो गृहीतस्तेन दधिघटस्य प्रवेशने कुमारण
तदेव कारणमनिधित्सुद्वारगाथामाद ॥ कारिते रटे तस्य कुमारस्य राज्यं दत्तवान् । अत्रोपनयमाद ।।।
उप्पियणनीतसंदिसण, देसिए चेव फरुससंगहिए। दसविहवेयावाव्वतिल, कुसलज्जयाणमेवं तु ।
वायगनिप्फावग, अप्पससिइच्छाअहाकप्पो॥ गति सत्तिमंतं, असत्तिमंते बहूदोसा।
(चप्पियणं) मुहुःस्वसनं तद्वारंजीतसंदेशनधारमदेशिक पवमाचार्योऽपि दशविधेवैयावृत्ये उद्यतानामुद्यतमतीनां हारं परुषधारमेतानि चत्वार्यपि प्रस्तुतार्थविषयाणि । संग्रहमध्ये (कुसलत्ति) यो यत्र कुशनस्तस्य तत्र नियोगं करोति द्वारं वाचकनिष्पादकं घारमन्यशिष्यधारमिच्छाधारं यथा तं तत्र नियोजयति। यस्तं शक्तिमतं गणधर स्थापयति प्रशाक्त- कल्पहारमित्येतानि संग्रहादीनि हाराणि ( अत्थियाई च मति तु स्थाप्यमाने बहवो दोषाः के ते इतिचेदुच्यते।सोऽश अम्म समुक्कसणरिहे) इत्यादि सूत्रविषयाणीति घारगाथा क्तिमत्वेन शक्नोति साधून यथायोगमनियोक्तु।तत भादारो- संकेपाथः॥ पधिपरिहानिर्निर्जरातश्च ते परिभ्रश्यति।प्रथाशुकारणतः पूर्व
संप्रति प्पियणघारं विभावयिषुराह ॥ न स्थापितं स्यात्ततोऽपस्थापिते गणधरे स कालगतो न
समिसेज्जागयं दिस्सा, सिस्तेहिं परिवारियं । प्रकाशयितव्य इत्यादि पूर्वोक्तमपि च सातव्यम्॥ अथैव विधिशेषमाद।
* हस्तपादादिशरीरविकसतयेत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org