________________
(३४२) पायरिय अभिधानराजेन्द्रः।
आयरिय पूर्व कल्पाध्ययने घिसंग्रहं वर्णयता पेसीअजिका श्रादि शब्दा- पर्यायाणामपि गीतार्थानामपि दीयते। व्य.ख. ७ उ. । कुबपुत्रनोजिकादिपरिग्रहः । श्त्यादिका उदाहृता अपायास्ते
(११) आचार्ये कानगते आचार्यान्तरस्थापनं ।। सर्वेऽत्रापि वक्तव्यास्ता बहूपायदर्शनतः संग्रहो मन्यत तदेव
(१) आयरियउवज्काए गिलायमाणे अन्नत्तरं विवज दृढयति॥ अजागविउतरवंधा, लता वारण कंपते जले वा ।।
अज्जो मारणं कागतंसि समणंसि अयंसमुक्कसियवे सेय नावा अनंपणावा, उपमा एस असंगहे होइ ।।
समुक्कसणारिहि समुक्कसियवे णो समुक्कसिणारिहि पो अजातविपुलस्कंधा यया वातेन लता कंपते जले वा । यथा समुक्कसियवे अस्थि यो अत्य अकई समुक्कसिणारिहे से प्रबंधना बंधनरहिता नौरेषा असंग्रहे उपमयाऽप्यसंगृहीता
समुक्कसियवे एस्थि या अत्य केइ अन्ने समुक्कसिणारिसती बहुप्रत्यवायचातात्कलिकाग्निरितस्ततः संयमात्कम्पते
हे सो चेव समुक्कासयव्वे । तेसिं चणं समुकदासि परोवएज्जा श्त्ययः॥ दिलुतो गुग्विणीए, न कप्पटुगबोधिएहि कायव्यो।
दुसमुकवंति अज्जोणिाखवाहितस्स एं णिखिवमाणस्स गन्नत्थे रक्खंती, सामत्थरवपुए अगमे।
वा णत्थि केइ अत्ये एवापरिहारे वाजे तं साहम्मियं अत्र बोके रष्टान्तो गुर्विण्या कर्तव्यो बोकोत्तरे कल्पस्यकबो
अहाकप्पाणं णोअन्नुढतेसिंवसबसि तप्पति य एवा धिकैः कुद्धकाचौरैः तत्र गच्छे पुत्र स्वगोत्रराजादयस्ता रकंति परिहारे वा॥ व्य० सू० ज. ४ ॥ स एष पुत्रप्रनावः।अवटे गते चौरे क्षुल्लकस्य तन्मारणाय साम (आयरिय उवज्झाए गिलायमाण) मित्यादि भथास्य सूत्रस्य Wपर्यालोचनं सोऽप्येष पुरुषस्य प्रज्ञावस्तत्र प्रथमतो गुर्विणी
का संबंध इत्यत आह ।। दृष्टांतं विनावयिषुस्तायदिदमाद ॥
आयरियत्ते पगते, अणुयत्तं तेयकालकारणमि । सगोत्तरायमादीसु, गजत्योवि धणं सुतो।।
गच्चे सावेक्खोवा, बुत्तोइ मतो वि सावेक्खो ॥ रक्खए मायरं चव, किमुता जायवद्वितो ॥
आचार्यत्वं पूर्वसूत्रेषु प्रकृतमनुवर्तमानं च कासकरणं तत गर्नस्थोऽपि यतः स्वगोत्रराजादिषु धनं जिघृकुषु धनं रक्षति
आचार्यत्वे प्रकृते अनुवर्तमानमेवाकालकरणे श्दमपि सूत्र मातरं च किं पुनर्जातः प्रवर्द्धितश्च ससुतरां रकति । सूत्र
मापतितमत्राऽप्याचारीवस्य काझकरणस्य वानिधास्यमानयथा गर्नस्थोऽपि रवति तथा प्रतिपादयति ॥
त्वात् यदि वा पूर्वमर्थतः सापेक उक्तोऽयमाप चाधिकृतसूत्रे पणिएपरायासिके, गान्निाणिधणमच्छ धूपसूयाए ।
पानिधीयमानः सापेक इति सापेक्वत्वप्रकरणादनंतरमस्य
सूत्रस्योपनिपातः। अनेन सबंधनायातस्य व्याख्या॥प्राचार्य सव्वं सुयस्स दाहं, धूया पवत्तवेवाहे ॥
उपाध्यायो वा धातुकोनादिना ग्लायन् अन्यतरमुपाध्यायप्रएको वणिक् तस्य भार्या आपनसत्त्वा स वणिक् काबग- वर्तिगणावच्छेदकगीतार्थ भिक्कूणामन्यतमं सापेक्का सन् तस्ततः केनाऽपि राज्ञः शिष्टं देव!गुर्विण्या धनमस्ति राझोक्तं वदत् । आर्य!मयि कालगते सति अयं समुत्कर्षयितव्यः आतिष्ठतु तत्तिं । यदि प्रसूतायाःसुतो नविष्यति । ततः सर्व चार्यपदे स्वापयितव्यः। सचेत्परीकया समुत्कर्षणा) प्रवती सुतस्य दास्यामो हितरि च जातायां यावता नक्तं यावता ति । ततः समुत्कर्षयितव्यो नोचेत्समुकर्षणार्हस्तर्हि नो समुच विवाहस्तावन्मानं दास्यामः । एवं गच्छोऽपि । गर्नस्थोऽपि त्कर्षयितव्यः । अव यो ऽसौ पूर्वमाचार्येण समीक्वितः सोऽ सुतो राकःस्वगोत्रेज्यश्च धनंरक्वति मातरंच। अन्यथा स्वगोत्र ज्युद्यतविदारमन्युद्यतमरणं वा व्यवसितसूत्रमाह । अस्ति जैराका चाद्यापि तव पार्श्वे धनमस्तीति बदुधा विमुप्यते ॥ चात्र गच्छेऽन्यः कश्चित्समुत्कर्षणाईःस समुत्कर्षयितव्यः अथ जावित मौकिकमुदाहरणमधुना लोकोत्तरं जावयति ॥ नास्ति कश्चिदन्यः समुत्कर्षणाईस्तार्ह स एवान्यर्थ्यः समुत्क लोउत्तरिए अज्जा, खुबग वोहिहरणं पसरणीयं ।। पयितव्यः तस्मिश्च समुत्कर्षिते परोगच्छे वदेत्तं पुसमुत्क चोरो मरणं कूवे, सामत्थण चारणा लेह ॥
एं ते तव हेआर्य!तस्माभिक्तिप एवं तस्य निक्किपतो नास्ति लोकोत्तरिकोऽयं दृष्टांतः । क्वचिद्ग्रामे मालवशवरानीकमाप
कश्चिच्छेदः परिहारो वा नपलकणमेतदन्यतपो वा सप्तरातितं । तत्र कैश्चिद्वौधिकैश्चोरैरार्यिकाणामेकस्य कलकस्य
त्रादिक ये पुनः सामिका गवसाधयो यया कल्पेन आवहरणं कृतं । ते चौरा अन्यस्यैकस्य चौरस्यार्जिकाः कुल्लक
श्यकादिषु यथोक्तविनयकरणबवणेन नोत्थाय विहरांति च समाऽन्यस्य हरणाय गताः। स चैव चौरस्तृषापीमितः
तेषां सर्वेषां प्रत्येकं तत्प्रत्ययं यया कल्पनेऽन्युयानप्रत्य सन् कूपे पानीयायावतीर्णः । ततः कुडकश्चितयति ।
यश्छेदः परिहारः सप्तरात्रं वा तपः प्रायश्चित्तमिति सूत्रसके वयमिति । वयमेतावत्संख्याका बहवोऽयमेकस्ततः किमेक
पार्थः । एनमेव भाष्यकृत्प्रपंचयन्प्रयमतो गिलायमाण स्थापि न प्राविम्याम इति विचिंत्य ता आर्यिका नहिताः।
इत्यस्यार्थ नावयति ॥ पाषाणपुंजमेन कुर्मस्ता नेच्छतिनः मारयिष्यतीति कृत्वा ततः
अतिसयनरिटतो वा, धातुक्खोजेण वा धुवं मरणं । कुलकेन तरुचः श्रुत्वा महानेकः पाषाणस्तस्योपरि मुक्तस्ततः
नानं सावकखगणी, जणंति सुत्तम्मि जं वुत्तं ॥ पश्चात्ताभिः सर्वानिरेककार्स पाषाणा मुक्तास्ततः पाषाणपुंजे अतिशयेन श्रुतज्ञानातिशयादिना अरिष्टतो वा अरिष्टदर्शनतो नाक्रांतश्चोरोमरणमुपागमत् । ततः कुल्लकेन तास्ततो नि- वा धातुकोनेण वा ध्रुवं मरण ज्ञात्वा सापेका गच्छगपेकोपेता काशिता एवं कल्लको रक्तति किपुनर्महान् तत पतेन कारणे
गरिनो यत्सूत्रे उक्त ( मनोकालगयंमी) त्यानित गति नपाध्याय प्राचार्यश्च त्रिवर्षपंचवर्षपर्यायरिंशत्पष्टिकर्ष- सांप्रत (मन्नतरं चपजा) इत्यस्यायेमाह ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org