________________
भाउ अभिधानराजेन्द्रः ।
प्राउ णार्थधात् प्राणिनां.नथाहि-दीघजीवनार्थ नास्ता रमाय
प्रायुषः मरावं यथामादिकाः सस्थापघातकारिणीःक्रियाः कुग्यते। भाचा०९७० अप्पं च खलु भाउयं इहमेगेसि मासवाणं । (मत्र ६२+) २५०३ उ०।
मापं स्तोक चशम्दाऽधिकवचना, खलुरवधारणे, प्रायु(३) आयु पुषिश्च यथा भवति तथा
रिति-भस्थिमिहेनवः कभपुदलाः । इहे' नि-संसारसिद्धमधुरेहि आमो, च्छाति देहिदिया मेहा ।
मनुष्यभव वैके-केषांचिव मानवाना-मनुजानामिति प
दार्थो, वाक्यार्थः- इह' अम्मिन् संसार केनचिन्मनुअत्यति जत्थ गत्थति, सहातिसु वोहगादीया ॥२८॥
जानां पुल्लकभवापलाक्षतान्तमुहर्नमात्रमस्यं स्ताकमायुचोदक पाह-कथमायुषः पुष्टिः ?, प्राचार्य पाह। यथा
र्भर्वात । चशम्दादुत्तरोत्तरसमयादिवृद्धधा पल्यापमत्रदवकुगेरुत्तरासु क्षत्रस्य स्निग्धगुणन्यादायुषी दीपवं सु
यावसानेऽप्यायुषि तत्र खलुशम्दस्यावधारणार्थत्वात्संयमपमसुषमायां च कालस्य स्निग्धत्वाद् दघियमायुषस्तथा
जीवितमार्यात । तथा हि-अन्तर्मुहुर्तादारभ्य देशानपूर्वपदापि स्निग्धमधुगहाग्न्वात् पुष्टिगयुषो भवति । सा च
काट यावसयमायुष्कं तशाल्पमयति । अथवा-पिपल्योन पुनलद्धेः.किंतु-युक्तमासग्रहणात्; क्रमेण भोगनेस्यर्थः ।
पमास्थातकमप्यायुमंव, यतस्तातहतमपहाय समि०चू०११ उ०।
धमपवत । उतचगनं चायुन पुनरावर्तते । उक्तं च
"अद्धा जागुकासे, बंदिसाभोगभूमिए सुलहुं । “भवकोटीभिरसुलभ, मानुष्यं प्राप्य कः प्रमादो मे।
सम्बप्पजीवियं व-जह तु उध्वट्टिपा दौरई ॥१॥" मच गतमायुभूयः. प्रत्येत्यगि देवराजस्य"॥१॥ 'ना' मैव संसार सुलभ-सुग्रापं संयमप्रधानं जीवितं,
अस्यायमर्थ:- उत्कृए योगे-बन्धाध्यवमायस्थान प्रायुषो यो यदि वा-जारितम्-श्रायुम्धुटिनं सत् नंदव संघातुं न श
बन्धकालाऽद्धासमया) उत्कृष्ट एव तंबध्या कभागभूमिक
पुदवकुबंदिजेष, तम्य क्षिप्रमेव सर्यास्पमायुर्वजयित्वा क्यने, इनि वृनार्थः । सूत्र. १७०२ १०१ उ।
द्वयो.-
तिमनुष्ययोग्पवृत्तिका अपचननं भवति. परमा(४) अल्पनित्यं नायुः सर्वेषाम् । नत्रानिन्यन्वं यथा
पर्याप्तकान्तान्तदएम्य, तत ऊर्धमनपवर्तनमवेति । दुमपत्तए पंडुरए. जह निवडइराइगणाण अबए। (प्राचा०) उक्तएवं मणुप्राण जीवियं, समयं गोयम! मा पमायए॥१॥ "स्वताऽभ्यत इनस्तनोऽभिमुखधायमानापदा(अम्या गाथाया व्याख्या ' जीविय ' शम्दे चतुर्थभाग महो निपुणाता नृणां क्षणमपीह याविनम् । १५६ पृष्ठ वदयने ) उन १० अ०।
मुख फलमतिक्षुधा सरसमसमायोजितं , जीविशतम्देन शरीरमुच्यते । यदाह नियुक्तिकार:- किर्याच्चरमचर्यितं दशनकटाम्य स्थितम् ॥१॥ परियट्टिय लावलं. चलंतसंधिं मुअंतबिंटग्गं ।
उच्छामावधयः प्राणाः. स चाच्छामः ममीग्णात्। पत्तं च वसम् पत्तं, कालप्पन भणइ गाहं ।। ३०७॥
समारणं च चलनात् . क्षणव्यायुग्मृतम् ॥२॥"
इत्यादि । येऽपि दीघायुष्कस्थितिका उपक्रमणकारणाभावे जह तुज्झे तह अम्हे, तुझे वि अहोहिहा जहा अम्ह ।
आयुःस्थितिमनुभवन्ति नेऽपि मरणादयधिको जगभिभूतअपाई पडतं, पंडुरतं किमलयाणं ।। ३०८ ।।
विग्रहा जघन्यतरामवस्थामनुभवन्ति । प्राचा०१७०२ अ. नवि अस्थि न वि अ होही, उल्लावो किसलपण्डपत्ताणं।। उवमा खलु एस कया, भत्रियजणविवोहणट्ठए ॥३०॥
___वर्षशतायुष्कस्पायुषोऽल्पत्यमेव । तद्यथाउन पाई. १००।
म.उसो से जह.नामए केदपुरिसे यहाए कयवलिकम्मे (श्रासां गाथानां व्याख्या 'दुमपन' शब्दे चतुर्थभागे द्र- कयक उयमंगलपायच्छिते सिरसि एहाए कंठ म.लाकडे न्या । ) यथा हि किशलयाणि पाण्डपत्रण अनुशिष्यन्ते प्राविद्धमणि सुवन अयसुमहग्यवस्थपरिहिए चंदणोकितथा अन्योऽपि योवनगर्विताऽनुशासनीयः ।
बगायसरि सरससुरहिगंधगोसीसचंदणाणुलित्तगत्ते सुइ. अथाऽऽयुषोऽनियन्वमाह
मालावनगषिलेवणे कप्पियहारद्धहारतिसरयपालंबपलंबकुकूःसग्गे जह भोसविंदुए, थोवं चिट्ठइ लंवमाणए।
माणे कडसुत्तयरु कयसोहे पिणद्धगेपिअभंगुलिमालएवं मणुयाण जीवियं, समयं गोयम!मा पमायए ॥२॥ |
लियंगयललियकयाभरणे नाणामरिकणगरयणकडगतुहै गौतम ! समयमात्रमपि मा प्रमादीः । तत्र इतुमाह । यथा-कुशस्याग्रे अवश्यायविन्दुर्लम्बमानःसन स्ताक-स्ताक
डियर्थभियभुए अहिररूबसस्सिरी ए कुंडलुओवियागस कालं तिष्ठति वानादिना प्रेर्यमाणः सन् पतति तथा मनु
मउडदितसिरए हारुत्थयसुकयरइयवस्थेप.लंबपलबमायम्याणां जीवितम्-प्रायुरस्थिर झयम् । एवं आयुषोऽनिन्यत्वं सुकरपड उत्तरिख मुद्दिया पिंगलंगुलिए नाणामणिकणसात्वा धर्मे प्रमादो न विधय इत्यर्थः । उन० १ अ.।
गरयणविमलमहरिहानउणोवियसिमिसंतविरइयसुसिल"आयुषि बहुपसर्गे, वानाहनसलिलबुदबुदानितर। उच्छृस्य निश्वसांत यः, सुप्ता वा विबुध्यत तचित्रम्" ॥९॥ पं.
दुविसिठ्ठलम विद्धवीरबलए । किं बहुला कप्परुक्खो सू. ३ सूत्र ।
विव अलंकियपिसिएसइपयए भविता अम्मापियरो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org