________________
भाउ
उ० । स्वकीयावसरे एति च, आयाति चेत्यायुः । स्था० ४ डा०२ उ० उ० पनि गनेन गत्यन्तरमित्यायुः यद्वापति- आगच्छांत प्रतिबन्धकतां स्वकृत कर्मावासनरकादिदुर्गनर्निष्क्रमितुमनसोऽपि जन्तोरित्यायुः । उभयत्राप्यखादित्यः पङ्गा-आपाति भवाङ्गान्तरं सं जन्तूनां निधनादीति पददित्यादायुराब्दसिद्धिः । यद्यपि च सर्वे कर्ममापानि तथाप्यस्यायुष विशेषो यतः शर्म कर्म सकिनिमिव उपमासिक प्रदेश जन्मान्तरेऽपि स्वकिन व इत्युभयथाऽपि व्यभिचारः आयुषि स्वयं नास्ति यद्धस्य तस्मिन्नेव भवे वेदनात् जन्मान्तर संक्रान्तौ तु स्वविपाकता ऽवश्यं वेदनादिति विशिष्टम्यैवोदय गमनस्य विवक्षितत्वात्तस्य वायुष्येव सद्भावात्तस्यैवैतन्नाम । श्रथवा
याम्युपगायमिति सति प्रायग्यानि सर्वापि शेषकर्मावत्याः कर्म० कर्म०प्र० अथवा प्रा-समन्तादेति गच्छनि भवाद्भवान्तरसंक्रान्ती अन्तूनां विपाकोदय मित्यायुः | पं०सं० २ द्वार । दशा० । विभो कर्मशे जं०४०। उत्त० । विश० । एनद्रूपं च दुक्खं न देड ग्राऊन विय देवि दुखाधारं घर दे
..
जीवं ॥ १ ॥ " इति । स्था० २ ठा० ४ उ० । श्रायुर्भवस्थितिइंतवः कर्म पुद्गलाः । श्राचा० १ श्रु० २ ० १ ३० । जीविने, स्था० ८ ठा० ३ ३० । तत्र चिरकालं शरीरसंम्बन्धः । तं० ।
स्था० ।
-
विषयसूचनार्थमधिकाराङ्काः(१) आयुष नामादिशत्यम्। (२) आयुषः अतिश्विन्यम् ।
(३) आयुः पुष्टितायुषः पुनरागमनं । (४) सर्वेषामायुषः
।
1 to 3 अभिधानराजेन्द्रः ।
9
(५) आयुषः सप्तचा भेदनं तदुदाहरणानि च ।
६. आयुः सोपक्रमाविषयम् । (७) आयुषो ऽपदीर्घशुभादिमेदाद्वदुविधा तत्कारणानि च। (E) श्रायुष्कर्मणां जीवितहेतुत्वम् ।
(२) आयुष द्विविध प्रकारान्तरेण (१०) प्रत्यायन प्रत्याश्यानतनय निर्वर्तिता युष्क जी
वानाम् ।
(११) जीवानामाभोगा उना भोग निर्वर्तितायुकत्वमायुपश्चातुर्विध्यं च ।
(१२) अनादीनां नरकादीनामायुः । (१३)
संक्षिजीवानामायुः ।
(१४) कानवालेकान्तपः एडवालपरिडतानामायुः । (१५) पायानां सलेश्यादिजीवानां वायुः । (१६) सम्पादिपापाचादिजयाना
Jain Education International
मायुः ।
(१७) ज्ञानिनामज्ञामिनां भानिनां सवेदका वेदकक्रियायाद्यादिजीवानां, क्रियावाद्यादिनैरविकादीनां चाऽऽयुः । (१८) अनन्तरोपनका दियायाचादीनाः । (१६) भविक जीवानां नैरविकादिपद्यमानानां सायुष्कत्वम् । (२०) पिकादिपूपपद्यमानानामायुकारण
प्रतिसंवेदनादि ।
ब्राउ
(२१) अनन्तरमुत्पद्यमान नैरधिकानामयुतिसंवेदनादि । (१)मादिभेदनो थातथा
"नामं ठवणा दविए,
आहे भव तम्भवे य भोगे य । संजमे अस अ किसी,
जीवियं च तं भन्नई दसहा ॥ १ ॥ " नामस्थापन'विष' नियमेव सतना जीवित व्यहतुत्वाज्जीवितं द्रव्यजीवितम् । श्रघजीवितम् नारायनमा सामान्यजीवितं भवति नारका दिभयविशिष्टं जीवितं भवजीविने माकजीवितमित्यादि ''तस्य पूर्वभयर समानता सम्म जीवितम् पथा मनुष्यस्य समानुप नोत्पन्नस्येति, भोगजीविनं चक्रददीनाम् संयमजावित साधूनां या महावीरस्येति जीवितञ्चायुरेवेति । स्था० १ ठा० १ सूत्र टी० ।
(२) आवृध सर्वेशमतिविक्रम"निमय पुत्रदारार्थसम्पदः । जीवतार्थ नरास्तेन तेषामायुरतिप्रियम् ॥ १॥" इति । स्थान १ ठा० १ सूत्र टी० । संभा० ।
सब्धे पाया पियाउया सुहसाया दुक्खपडिकूला अप्प पिजीविण जीविकापा ससिं जीवयं पिये । ( सूत्र ८०+ )
प्राणशब्देनात्राभेदोपचारानद्वन्न एवं गृह्यन्ते सर्वे प्राणिनो जन्तवः प्रियाः नियमायुषः ननु च सिद्धेव्यभिचारः, न हि ने प्रियायुषस्तद्भाव त् नैष दोषो यतो मुख्यजीवादिशब्दव्याने प्राणशब्दस्यापचरितस्य प्रद संसारापयार्यमिनिदित्वा० ) 'जीविकामा' यत एव प्रियजीविनोऽत एव दीर्घकालं जीवि तुकामा दीर्घ काल्मायुष्काभिलावियो दु खाभिभूता श्रयन्त्यां दशामापन्ना जीवितमवाभिलपन्ति, उक्तञ्च - "रम विहवी वि मेसे. हिमेनं व विन्थरो महइ । मग्गइ सरीरमहगा. गंगी जीवन कयस्थां ॥१॥ " संदयं सर्वोऽपि प्राणी सुखताभिलाषी । (वा० ) कस्य कियदायुगित जि.नासायांच. तुर्थभाग'डर' शब्दः) प्रानां जीवितमत्यर्थ दचितमित्यत भू भूपस्तदेापदिश्यत इस सिमे याद-सीवितम्' जीवित प्रियं दयितम । श्रचा० १ ० २ ० ३ उ० । जीवियं पुढो पि इमेमेसि माखवाणं खेतवत्थुममायमा
आरतं विरनं मडिकुंडलं सह हिरण इत्थि याउ परिगिज्झ तत्थेव रत्ता ण एत्थ तवो वा दमो वा थियमो वा दिस्सर एवं वाले जीविकामे लाल
माणे मूढे विप्परयायमुवति (सूत्र - ७६+ ) 'अविनम्'- आयुष्कनुपरमजीवि वाच गिति प्रत्येकं प्रतिप्राणि प्रियं दायनं वल्लभम् इंड' त्ति-अस्मिन् संसारे एका अविद्योपत मानवानामिति उपल
For Private & Personal Use Only
www.jainelibrary.org