________________
चापिलपचक्याण
आयचरित
जं तिमिये कार्ड नो, स तं तं न कप्पइ राइ | पायें हिंगुं न कप्पर, दुकयदोसप्पसंग जयणा १०७/ दंतवणं तंबोलं, कायव्वं नेव बिलंमि नवे । जलभिमणाहारं, कप्पइ सव्वं पि तत्थ ठिए । १०८ ।। सोरिसिजलं, कप्पड़ नो अण्णमेस विहिपायं । सोवीरं सिद्धपि, निगेहं वियलमुकिडे ।। १०६ ॥ मज्झिमे घुग्घरियाई, हिंगुप्पमुहा पकप्पए भयणा । भजियाई, सप पकप्पड़ जहने ।। ११० ॥ काठिन्य सहनमसाखरपटिकादि यतस्तिमितुम्
साऽऽख्याः षट्कायाः सचित्ता गृह्यन्ते । पश्चात् व्यवहितषट्कार्यानिक्षिप्तपिहितसंहत मिश्रादिषु आदिशब्दात् षट्कायाः परिणतपद्कायोपनिश्चित सि कर्दमप्रक्षिप्त बालवृद्धमत्तोन्मत्तव्यपनज्वरितान्धाः निगडकरचरणापाणिपादाः नपुंसकाः गुर्वी बालबरसा मुद्धती पिडीत प स्पन्ती ती पिठरकारिकपदी साधार परिवादी पति स्थापयन्ती परकीयमिमि कृत्वा ददती सप्रत्यपाया च ददती कूलबालकमुनिवतं त्याजयित्री मागधिका वेश्येव शाकिन्यादिश एतेभ्यो दायकेभ्यो ग्रहणे च, तथातिमानं च प्रमाणभूताहाराधिकभोजनं धूम
श्रकर्ते न शक्यन्ते तत् श्राचामाम्ले अकल्यम् । दुनि चउअंगुलमा, नीरं जड़ हवइ सिद्धभसुवरि । अचि विसुद्ध दविज तो सब्बकहरं ।। १११ ।। जगराजीरगजुतं, ओयणमिह कप्पए जण पुणे | सङ्काशं नो कप्पर, नूपरि लघु। इयं विपुखे । ११२ ल०प्र० । श्रत्रोत्तरम्—तथा श्राचामाम्लमध्ये सुण्ठीमरिचादिकं आयंबिलबडूमाण - आचा (या) माम्लवर्द्धमान- न० । तपो
भोजनं कारणविपर्यय निष्कारणे भोजनम् अतिमानधूमकारणविपर्ययः तस्मिन् एतेषु सर्वेषु विहितम् श्राचामाम्लं प्रायश्चित्तमित्यर्थः । जीत० । आयंबिल पाउग्ग- श्राचामाम्लप्रायोग्य त्रि० । श्रोदनादिसत्कं कूरादौ, श्राव० ६ ० । ( तानि च • श्रायंबिल पश्चपखाशब्देऽनुपदमेषान
कल्पते तत्कि कारणेन स्वभावेन वेति ? ॥ ६ ॥ श्रत्र कारं विनापि कल्पते इति ॥ ६ ॥ तथा श्राचामाम्लमध्ये सुराठीमरिचादिकं कल्पते, पिप्पलीलवङ्गादिकं च न तरिक शास्त्राक्षरैः परंपरातो वेति ? ॥ १० ॥ तथा श्राचामाम्लमध्ये सुण्ठीमरिचादिकं पिप्पलीरितीप्रमु ते तत्कारयते दुग्धं भ दीयमानमस्ति तथा हरीतकीपिपल्यादिकं नासिकातोपक्कं सत् शुष्कीक्रियते, यथा युगन्धरीगोधूमादि पृथुको राद्धस्स चाचामाम्लमध्ये न कल्पते, युगन्धरी गोधूमादिक तुराद्धं सत् कल्पते इति संभाव्यते ॥ १० ॥ ही० ४ प्रका० । संप्रत्याचामाम्लशोध्यान् एतान् ( दोषान् ) संकलय गाथायुगलेनाद
विशेषे, औ० । "आयंबिलवहुमाणं तवोकम्मं पडिवरणा (सूत्र- १५+) । यत्र चतुर्थ हत्या आयामा क्रियते पुनश्चतुर्थ, पुनद्वे आयामाम्ले, पुनश्चतुर्थे पुनस्त्रीणि श्रायामाम्लानि, एवं यावच्चतुर्थे शतं चाऽऽयामाम्लानां क्रियते इति इह व शतं चतुर्थानां तथा पञ्चसहस्राणि पञ्चाशदधिकानि ५०५० आषामाम्लानां भवन्तीति । श्री० । इति ( एतत्तपःकरणात् महासेनकृष्णा सिद्धिं प्राप्ता 'महाखेका शब्दे षष्ठे मागे दर्शयिष्यते )
3
८२
و
मुद्देसिय मीसे, धायाइ पगासखाइएसुं च । पुरखम्मसंसनाऽऽलिनकरमचे ॥ ३७ ॥ अरं परिचनिक्खि-पहियसाहरियमी सिवाईसु ।
"
माय धूमकारण विवअए विहियमायामं ॥ ३८ ॥ कमौदेशिक विभागदेशिक नयमभेदः मिश्र - पाव दर्थिकामेश्राख्यो मिश्रजाताद्यभेदः कर्मोद्देशिकमिश्रं तस्मिन् धाग्यादिप्रकाशमादिषु च धान्यादया धात्रीनिमि
धना जीवनापिण्डनीपकल्पचादचिकित्साकरणको धमानपिण्डाः विविध विद्याम चूर्णयोगपिण्डाः प्रकाशनादयश्च प्रकाशुकरणं द्विविधं द्रव्यकीत, द्विविधं लो. किक - प्रामित्यपरिवर्त्तेन निष्प्रत्यपायं परग्रामाऽऽहृतं पिहितो
G
- पाटो उत्कृष्टमाला सर्वमाच्छेयं सर्वमनिपुं चेति धाग्यादिप्रकाशनादयस्तेषु पुरःकर्म:- पश्चाकर्मणो कुरा सि-भीमो भीमसेनपदिति न्यायादिताने अतिसाविति लिप्तकरमात्रलिप्तदोष इत्यर्थः, 'अइरं ' परिसोत्पन्नं प रिताशब्दोपलक्षणत्वात् पृथिव्यतेजोवायुप्रत्येकवनस्पतित्र
Jain Education International
(३२५)
श्रभिधान राजेन्द्रः ।
"
तत्स्वरूपं सूत्रतः
आयंबिलं करेति ० ( अन्त० ) एवं एगुनरियाए बुड़ीए आयंबिलाई वति चतुत्थंतरियाई जाव आयंबिलसयं करे ति आयंबिल करेता चउर करेति । अन्त० १५०८ वर्ग १० अ० ।
आविलिय- आचा(पा) मालिक पुं० श्रायामा समयप्रसिद्धं तेन चरतीत्याचा मालिकः । स्था० ५ ठा०
१४०३२६० श्रचामालसहिते, " आयंबिलमणायंबिले, आयंबिलगा. अणाबिलगा थ। श्रणायंबिलगा, आयंबिलगविरहिया " इति । श्राव० ६ श्र० । श्राचाम्लम्ओदनकुमाचादि तेन चरतीत्याचाम्लिक साधुमे सूत्र० २ ० २ अ० । आयग- आजक- न० । श्रजानां समूहः । वुञ् । छागसमूह, श्रयाणि वा वाच । श्रजापक्ष्मनिष्पन्ने वस्त्रादौ, ( सूत्र - १४५ x ) । क्वचिद्देशविशेषे श्रजाः सूक्ष्म रोमबत्यो भवन्ति तत्पक्ष्मनिष्पक्षान्याजकानि भवन्ति । श्राचा० २ ध्रु० १ चू० ५ ० १ ३० । प्रागपरित आयचरित्र ० " आयरिश ३६+ श्रयभूतं निरतिचारतया चारित्रं यस्य स श्रायचरित्रः । दर ३६ माथाडी० ।
66
For Private & Personal Use Only
www.jainelibrary.org