________________
श्रधाकम्म
(२४६ ) अभिधानराजेन्द्रः ।
वाम्युदाहरणानि यानि तेषां नामानि क्रमेण प्रति
पादपति-
पडि सेवणाए तेया, पडिसुगणाए उ रायपुत्तो उ । संवासमिव पली, अनुमोदय रायो ॥११८॥
निषेवणस्य लेना उदाहरणम् प्रतिभ्रयस्य तु राजपुत्रं राजपुपलक्षितः शेषाः पुरुषाः संपली'-पक्षीबातम्या वणिज, अनुमोदनाय राजदुष्टो राजशेषलक्षितात्कारिणः ।
तत्र प्रथमतः प्रतिषेसंबन्धिनं तेनान्तं भाषयति-गोणीहरण सभूमी, नेऊणं गोणिओ पहे मक्खे | निव्विसया परिवेक्षण - द्वियाऽचि ते कृविया घरचे ।। ११६ ।। इह गाथाज्ञरयोजना सुगमत्यात् स्वयमेव कर्तव्य केवल 'निर्विशका'- उपभोकारो निःपूर्वस्व विशेपभोगे वर्तमान स्वात् तथाचेोक्रम्-" निर्देश उपभोगः स्वात् " ज़काव्याहारकारिण: गोव्यावर्त्तकाइत्यर्थः 'धत्थे इति गृहीताः कथानकमुच्यते- क्यविमामे बहवो दस्यवः ते चान्यदा कुतश्चित्सनिवेशाद् गाः श्रपहृत्य निजग्रामाभिमुखं प्रचलिताः गच्छतां च तेषामपाराले उयन्ये [दस्ययः पथिका मिलितयन्तस्ततस्तेऽपि ते सात ब्रजन्तश्च स्वदेश प्राप्ताः, ततः प्राप्तः स्वदेश इति निर्भया भोजयता कति विनाश्य भोजनाय सम्म पारम्यतः अस्मिथ प्रस्तावे के उपयम्येऽपि पचिकाः समाययुः ततस्तेऽपि तेईस्युमियोंजनाय निमन्त्रित ततो सोमणि चोराः पथिका भोक्तुं प्रवृत्ताः केऽपि गोमांस बहुपापमिति परिभाय्य न भोजनाय प्रवृताः केवलमम्येभ्यः परिवेषणं विद्यतिरे प निष्प्रत्याकारनिशित करवाल भीषणमूर्तयः समाययुः कूज - काः, ततस्तैः सर्वेऽपि मोका परिवेषकाश्व परिगृहीता, तत्र ये पथिका अपान्तराले मिलितास्ते पथिकाः वयमिति बुवाणा अपि चौरोपनीतगोमांसमय परिवेषणतया औरषद् दुष्टा इति गृहीता, विनाशिताश्च ।
"
अमेवार्थ दान्तिकें योजयति
जे विष परिवेसंती, भाषखाणि धरंति व ।
1
asवि बज्यंति तिब्वेण, कम्मुखा किसु भोगिणो १ । १२० । इह चौराणां येऽपान्तराले भोजनवेलायां वा ये मिलिताः पथिकास्तत्रापि ये परिवेषमात्रं भाजनधारणामात्रं वा कृतवन्तस्तेऽपि जगल्य बढा-विनाशिताश्वः एवमिहापि साधवोम्पेभ्यः साधुभ्यः प्रधाक परिये पयन्ति या धरन्ति तेऽपि दुःसन नरकादिगतिमा का किराया कर्मभोजि एतदोषभयात्परिवेषणादिमात्रमध्याधायः प्रतिषेव पतिभिनेयम् इद सीरस्वानीया धाकनिमन्त्रिणः साधवो गोमांसभक्षकचरपथिकस्थानीयाः स्वयंगृहीतनिमन्त्रिताधकम्भोजिनो, गोमांसपरिपकादिस्थानीया आधा परिवेषकादयः, गोमांसस्थानी यमाधाकर्म, पथस्थानीयं मानुष जम्म कूजकस्थानीयानि कर्माणि मरणस्थानीयं नरकादिप्रपातः ।
?
Jain Education International
धान संप्रति प्रतिश्रवणस्य पूर्वोराजसुतं भाषयति-सामत्थण रायसुए, पिझ्वहणसहाय तह य तुहिका । तिरपि हु परिवारमा सिमि सा नरिष । १२११गुणसमृद्धं नाम नगरं तत्र महाबलो राजा तस्य शीला नाम देवी तपोविजितसमरो नाम येष्ठः कुमारः सच रा जियु पितरि दुराशयश्चिन्तयामास यथा मनेष पिता स्थविरोऽपि न वियते नूनं दीर्घजीवी संभाव्यते ततो निजभटान् सद्दायी कृत्येनं मारयामीति, एवं चिन्तयियानि मन्त्रयितुं प्रायसंत सत्र के विपर्य राय साहायककारिण, अपरेकमेवं कुरु, कचित्पुनस्तू प्रतिपेदिरे, अपरे पुनको स्वप्रतिपद्यमानाः सकलमपि तद् वृत्तान्तं राधे निवेदयामासु ततेो राजा ये साहायक प्रति पना ये च एवं कुर्वित्युक्तवन्तो येऽपि च तूष्णीं तस्थुः तान् सर्वानपि येष्ठ च कुमारं वैवस्वतमुखे प्रतिचिक्षेप येस्तत्वायदि पूजिताः, वाथाक्षरयोजना वियम् खा मत्थं' स्वभटैः सह पर्यालोचनं 'राजसुए' ति तृतीयार्थे
मी ततोऽयमर्थः- राजसुतेन मारण्यमिति शेषः तत्र कैश्चिदुक्तं पितृनने कर्त्तव्ये तत्र सहाया वयमिति ' तथा ' इति समुच्चये चशब्दानुक्रममुचयार्थः स च केचिदेव इति समुचिनोति केचित् पुनस्तूष्णीका जाता मीनेनावस्थिताः एतेषां च त्रयाणामपि प्रतिवणदोषः, यैस्तु राज्ञे शिष्टं तेषां 'सा' तत्प्रतिश्रवं नास्ति । अमेयार्थ दांत योजयति
भुंज न भुंजे झुंज, तइओ तुसिणीए भुंजए पढमो । तिरादं पिहू पडावा, पडिसेहतस्स मा नस्थि । १२२ । इह किल केनापि साधुना चत्वारः साधव आधाक निमन्त्रिता यथा भुङ्क्ष्वं यूयमेनमाहारमिति तत्रैवं निमभुझे द्वितीयः प्राह ना मुझे य मिति तृतीयो मोनाषितः, चतुर्थः पुनः प्रतिषिद्धवान् यथा न कल्पते साधूनामाधाकर्म तस्माददं भुख इति, प्रयाणामाधानां प्रतिपदोषः, चतुर्थस्य प्रतिषेधः सतः 'सा' तत्प्रतिश्रवणं नास्ति, अत्राह - नन्वाद्यस्याधाकर्मभुज्ञानस्य प्रतिषेवणलक्षण एव दोषः कथं प्रतिश्रवणदोष उक्तः ? । उच्यते-इह यदा आधाकर्मनिमन्त्रितः सन् तद्भोजनमभ्युपगच्छति । तदा नाद्यापि प्रतिषेवमिति प्रतितोषः। अधामीषामेव भोजकादीनां कः कः कायिकादिको दोषः स्यात् ? अत आह—
आगतर्भुजगाफ-म्याउ, बीयस्स वाइओ दोसो । सहयस्य मागमियो, तीहि विसुद्ध पउरथोउ १२३ । द व आधाकर्मणः स्वयमानेता यश्चानीतस्य निमस्थितः सन् भोका तो नियोजनतथा कार्यक्रियया तुशब्दान्मनसा वाचाच दोषवन्तौ द्वितीयस्य तु भुङ्क्ष्य त्वं नाहं भुज इति ब्रुवाणस्य वाचिको दोष उत्-मानसिक तृतीयस्य तु - स्थितस्य तु मानसिको, यस्तु चतुर्थः स त्रिभिरपि दोषैविशुद्धः तस्माच्चतुर्थकदेव साधुना भवितव्यम् ।
"
For Private & Personal Use Only
www.jainelibrary.org