________________
माधाकम्म अभिधानराजेन्द्रः।
प्राधाकम्म विनाशनं त्रिपातनम् एतथ परिपूर्णगर्मजपश्चेन्द्रियतिर्यक- 'अत्तकम्म' शब्दे प्रथमभागे ५०० पृष्ठे दर्शितम् ) अशुभो मनुष्याणामवसेयम् , एकछियाषां तुकारस्यैव केबलस्य भाषः प्राधाकर्म ग्रहणरूपः साधुना प्रयत्नेन घर्जयितव्यः । विकलेन्द्रियसंमूछिमतियङ्मनुष्याणां तु कायवचनयो- पिं० ११० गाथाटी०। परकर्मणश्चात्मीकरणम् प्राधारेवेति । यद्वा-त्रयाणां-देहायुरिन्द्रियरूपाणां पातन- कर्मणा ग्रहणे भोजने वा सति भवति, नान्यथा, तत उपविनाशनं विपातनम् , इदे च सर्वेषामपि तिर्य मनुष्याणां चाराद्-प्राधाकर्म प्रात्मकर्मेन्युच्यते । पिं० १११ गाथाटी। परिपूर्ण घटते केवलं यथा येषां संभवति तथा तेषां । अतिप्रसनदोषभयात् कृतकारितदोषरहितमपि न प्राधावक्तव्यम् , यथा एकेन्द्रियाणां देहस्य औदारिकस्य श्रायु- कर्म भुञ्जीत । अन्य तदाधाकर्म जानानोऽपि भुआनो पः-तिर्यगायुरूपस्य इन्द्रियस्य स्पर्शनेन्द्रियस्य, द्वीन्द्रियाणां नियमतोऽनुमोदते; अनुमोदना हि नाम अप्रतिषेधनम् , देहस्यौदारिकरूपस्य श्रायुपस्तिर्यगायुष इन्द्रिययोश्च | 'अप्रतिषिद्धमनुमतम्' इति विद्वत्प्रवादात् । पिं० १११ स्पशनरसनलत्तणयोरित्यादि, पञ्चमीतत्पुरुषस्त्वयम्-त्रि- गाथाटी। भ्यः-कायवाङ्मनोभ्यो देहायुरिन्द्रियेभ्यो या पातनं च्या- (३) संप्रति प्रतिषेवणादीनि नामानि वक्तव्यानि तानि चाबनमिति त्रिपातनम् , अत्रापि त्रिभ्यः परिपूर्णेभ्यः काय- ऽऽत्मकर्मेति नामाङ्गत्वेन प्रवृत्तानि, ततस्तेषां श्रात्मकर्मेति वाङ्मनोभ्यः पातनं गर्भजपश्चन्द्रियतिर्यकमनुष्याणाम् ए- नामाङ्गत्यं परस्परं गुरुलघुचिन्तां च चिकीर्षुरिदमाहकेन्द्रियाणां तु कायादेव केवलात् विकलेन्द्रियसंमूछिम- अत्तीकरेइ कम्म, पडिसेवाईहितं पुण इमेहिं । तिर्यङ्मनुष्याणां तु कायवाग्भ्यामिति , देहायुरिन्द्रिय
तत्थ गुरू आइपयं,लेहु लहु लहुगा कमेणियरे ॥११२॥ रूपेभ्यस्तु त्रिभ्यः पातनं सर्वेषामपि परिपूर्ण संभवति, केवलं यथा येषां संभवति तथा तेषां प्रागिव बक्तव्यम् ,
तत्पुनानावरणीयादिकं परकर्म आत्मीकरोति-प्रारम
सात्करोति एभिः-वक्ष्यमाणस्वरूपैः प्रतिषेवणादिभिः ततः तृतीयातत्पुरुषः पुनरयम्-त्रिभिः कायवाङ्मनोभिर्विनाश
प्रतिषेवणादिविषयमाधाकाऽगि प्रतिवेषणादिनाम तत्र केन स्वसम्बन्धिभिः पाननं-विनाशनं त्रिपातनं, 'च' शब्दः
तेषां प्रतिपेवणादीनां चतुर्णी मध्ये श्रादिपद-प्रतिषेधणासमुश्चये, भिन्नविभक्निनिर्देशश्वशब्दोपादानं च यस्य सा
लक्षणं गुरु-महादोषं, शेणणि तु पदानि प्रतिषेधणादीनि ध्वर्थमपदावणं कृत्वा गृही स्वार्थमतिपातं करोति तत्क
लघुलघुलघुकानि द्रष्टव्यानि , प्रतिषेवणापेक्षया प्रतिल्यं, यस्य तु गृही त्रिपातनमपि साध्वथै विधत्ते तन्न |
धवणं लघुपतिश्रवणादपि संवासनं लघु संबासनादप्यकल्प्यमिति ख्यापनार्थम् , इत्थंभूतमौदारिकशरीराणाम
नुमोदनमिति। पद्रावणं त्रिपातनं च यस्य साधोरेकस्यानेकस्य वाऽर्थाय
संप्रत्येतेषामेव प्रतिषेवणादीनां स्वरूपं दृष्टान्ताश्च प्रतिनिमित्तं मन आधाय-चित्तं प्रवर्त्य क्रियते तदाधाकर्म |
पिपादयिपुस्तद्विषयां प्रतिक्षामाहब्रुवते तीर्थकरगणधराः ।
पडिसेवणमाईणं, दाराणणुमोयणाऽवसाणाणं । इमामेव गायां भाष्यकृद् गाथात्रयेण व्याख्यानयति
जहसंभवं सरूवं, सोदाहरणं पवक्खामि ॥ ११३ ।। ओरालग्गहणेणं, तिरिक्खमणुयाऽहवा सुहुमवजा । प्रतिषेवणादीनां द्वाराणामनुमोदनापर्यवसानानां यथाउद्दवणं पुण जाणसु, अइवायविवञ्जियं पीडं ॥२५॥ संभवं यद्यस्य संभवति । तस्य तत् स्वरूपं सोदाहरणम्-सकायवइमणो तिनि उ, अहवा देहाऽऽउइंदियप्पाणा।
दृष्टान्तं प्रवक्ष्यामि, तत्र प्रथमतः प्रतिषेवणास्वरूपं वक्तसामित्ता वायाणे, होइ तिवाओ य करणेसु ॥ २६ ॥
व्यम् । पि०। (प्रतिषेवणारूपम् ' पडिसेवणा ' शम्ने पहिययंमि समाउं, एगमणेगं च गाहगं जो उ।
श्वमभागे वक्ष्यते ११४-२१५ गाथाभ्याम् )
[४] संप्रति प्रतिश्रवणस्वरूपमाहवहणं करेइ दाया, कारण तमाह कम्मति ॥ २७ ॥
उवयोगम्मि य लाभ. कम्मग्गाहिस्स चित्तरक्खट्ठा । सुगमाः। नवरं 'देहाऽऽउइंदियप्पाण' ति-देहायुरि
श्रालोइए सुलद्धं, भणइ भणंतस्स पडिसुणणा ॥११६॥ न्द्रियरूपात्रयः प्रायाः, 'सामित्ते' त्यादि स्वामित्वे-स्वा
पिंक। [अस्याः गाथायाः व्याख्या 'पाडेसुणणा' शब्दे मित्यविषये संबन्धविवक्षयति भावार्थः, एवमपादाने-अ
पञ्चमभागे करिष्यत] पादानविवक्षया करणेषु विषये-करणविवक्षया अतिपातो
संप्रति संवासा-ऽनुमोदनयोः स्वरूप प्रतिपादयतिभवति , यथा त्रयाणां पातनं त्रिपाननम् , यद्वा-त्रिभ्यः पातनं विपातनम् , त्रिभिर्वा करणभूतैः पातनं विपातनं,
संवासो उ पसिद्धो, अणुमायणकम्मभोयगपसमा । भावार्थस्तु प्रागेनोपदर्शितः तदेवमुक्तमाधाकर्मनाम । पिं० । एएसिमुदाहरणा, एए उ कमेण नायव्या ॥११७।। (माधाकर्मणोऽधःकर्मत्वमधःकर्म 'अधकम्म' शब्दे प्र- 'संवासः' प्राधाकर्मभोकृभिः सह एकत्र संबसनरूपः थभमागे ५८६ पृष्ठ रश्यम् ) । प्राधाकर्म अधोगतिनिबन्ध- प्रसिद्ध एव, अनुमादनादाधाककर्मभोजकप्रशंसा-कृतपुमम् इत्यधःकर्मेत्युच्यते । पिं० १०२ गावाटी०। ( प्रारम- रायाः सुलब्धिका पते ये इत्थं सदैव लभन्ते भुञ्जते वेत्येचं मकर्म 'माताहम्म' शब्दे अस्मिन्नेव भागे प्रागुक्तम् ।) रूपा । तदेवमुक्तं प्रतिपेवणादीनां चतुर्णामपि स्वरूपम् , (तच्च प्रात्मनकर्म) साधोः श्राधाकर्मभुञानस्याऽनुमो- संप्रत्येतेषामेव प्रतिषवरणादीनां क्रमेण पतानि वक्ष्यमाणबनादिद्वारण नियमतः संभवतीत्युपचारतः श्राधाकर्म श्रा-1 स्वरूपाणि उदाहरणानि ज्ञातव्यानि, सूत्र च उदाहरणशब्दमनमित्युच्यते । पिं० १०४ गावाटी । (ोन्मकर्म | स्य पुलिस्ता प्राकृतलक्षणवंशात ।
६२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org