________________
माणुपुव्वी अभिधानराजेन्द्रः।
माणुपुब्बी द्वयात् परतोऽपि निष्ठेनदा तत्राप्यानपूर्वीत्वमनुभवेत् , कान्यवक्तव्यकद्रव्याणि द्विसमयस्थितिकद्रव्याणां स्वततोऽन्तरमेव न स्यादिति भावः । नानादब्याणां तु नाऽ- भावत एव स्ताकत्यात्, अनानुपूवीद्रव्याणि तु तस्त्यन्तरं सर्वदा लोकस्य तदन्यत्वादिति । अनानुपूर्वी- भ्या विशेषाधिकानि , एकसमयस्थितिकद्रव्याणां निसचिन्तायाम् ' एगं दब्ब पच्च जहरणणं दो समय त्ति-एक- र्गत एवं पूर्वेभ्यो विशेषाधिकवाद, भानुपूर्वाद्रव्याणां तु समस्थितिकं द्रव्यं यदा परिणामान्तरेण समयद्वयमनु- पूर्वेभ्योऽसंख्यातगुणत्वं भागद्वारे भावितमेव, शष तुक्षभूय पुनस्तमेचकसमयस्थितिकं परिणाममासादयति तदा श्रानुपूर्याधुक्तानुसारतः सर्व वाच्यमिति अत एव कपुसमयद्वयं जघन्योऽन्नरकालः, यदि तु-परिणामान्तरेणा- चिद्वाचनान्तरेषु भागादिद्वारत्रयं क्षेत्रानुपूर्व्यतिदेशेनैव निध्यकमेव समयं तित्तदा अन्तरमेव न स्यात्, तत्राप्यना- र्दिष्टं दृश्यते, नतु विशेषतो लिखितमिति । सत्तमि' नुपूर्वीत्वाद् , अथ समयद्वयात्परतस्तिष्ठेत्तदा जघन्यत्वं न स्यादि निममनम् । उक्ला नैगमव्यवहारनयमतेनानौपनिधिकी भ्यादिति भावः । 'उक्कोसेणं असंखजं कालं' ति-तदेव यदा कालानुपूर्वी । परिणामान्तरेणासंख्येयकालमनुभूय पुनरेकसमयस्थितिक
अथ संग्रहनयमतन तामेव व्याचिख्यासुगहपारणाममनुभवति तदोत्कृष्टतोऽसंख्येयोऽन्तरकालः प्राप्यते।
से किं तं संगहस्स अणोवनिहिया कालाऽऽनुपुब्बी', श्राह-ननु यदि च अन्यान्यद्रव्यक्षेत्रसम्बन्धे तस्यानन्तोजप कालान्तरे लभ्यते किमित्यसंख्येय एवोक, सत्यम् ,
संगहस्स अणोवणिहिया कालाणुपुब्बी पंचविहा पएणत्ता, किन्तु-कालानुपूर्वीप्रक्रमात्कालस्यैवेह प्राधान्यं कर्तव्यम् , तं जहा-अट्ठपयपरूवणया १, भंगसमुक्त्तिणया २, मंगोयदि त्वन्यान्यद्रव्य क्षत्रसम्बन्धतोऽस्तरकालबाहुल्य क्रियते वदंसणया ३, समोतारे ४, अणुगमे ५ । (सूत्र-११३)" तदा तद्द्वारसैवान्तरकालस्य बहुत्वकरणात्तयोर्द्वयोरेव प्रा
से किं तं संगहस्स अट्ठपयपरूवणया ?, संगहस्स अट्ठपधान्यमाधितं स्यान्न कालस्य तस्मादकस्मिन्नेव परिणामान्तर यावान् कश्चिदु-कृष्टः कालो लभ्यते स एवान्तरे चि
यपरूवणया एआई पंच वि दाराई जहा खेत्ताणुपुब्बीए त्यते, सचासंख्येय एव ततः परमेकेन परिणामेन वस्तुनो- संगहस्स तहा कालाणुपुबीए वि भाणिअव्वाई, णवर ऽवस्थानस्यैव निषिद्धत्वादित्येवं भगवतः मुत्रस्य विवक्षा- ठिई, अभिलावो, जाव सेत्तं अणुगमे । सेत्तं संगहस्स वैचित्र्यात्सर्य पूर्वमुत्तरत्र चागमाऽविरोधेन भावनीयमिति।
अणावनिहिया कालाणुपुची । सेत्तं श्रणोवनिहिया नानाद्रव्याणां तु नास्त्यन्तरं प्रतिपदेशं लोके सवदा तल्लाभादिनि । अवक्तव्यकद्रव्यचिन्तायाम् 'जहराणणं एग समयं'
कालाणुपुयी, (सूत्र-११४)। ति-द्विसमयस्थितिकं किञ्चिदवक्तव्यकद्रव्यं परिणामान्त
• से कि तमि' त्यादि । यथा क्षत्रानुगूामियं संग्रहमतेन रेण समयमेकं स्थित्वा यदा पृवानुभूतमेव द्विसमयस्थिति
प्राग्निर्दिष्टा तथाऽत्रापि वाच्या, 'नवरं तिसमयठिड्या कपरिणाममासादयति तदा समयो जघन्यान्तरकालः ।
श्रानुपुब्धी जाव असंखजसमयट्रिइया श्राणुपब्बी ' स्यादि • उक्कोसेणं असंखेजं काले ति-तदेव यदा परिणामान्तरे- अभिलापः कार्यः. शेषं तु तथैवात । उता संग्रहमतेनाप्यपासंख्येयं काले स्थित्या पुनस्तमव पूर्वानुभूनं परिणाम- नौपनिधिको कालानुपूर्वी, तथा च सति अवसितः तद्विमासादयति तदाऽसंख्यान उत्कृष्टोऽन्तरकालो भवति, प्रा
चारः । क्षपपरिहारावत्राप्यनानुपूर्वांवत् द्रष्टव्याविति । नानाद्र
इदानी प्रागुहियामेवोपनिधिी तां निर्दिदिशुराहव्यान्तरं तु नास्ति सर्वदा लोके तद्भावादिति । उनमन्तर- से किं तं उवनिहिया कालाणुपुब्बी उवणिहिआ काद्वारम् ।
लाणुपुवी तिविहा परमत्ता, तं जहा-पुब्बाणुपुवी, पभागद्वारे
च्छाणुपुब्बी, अणाणुपुब्बी, से किं तं पुव्वानुपुवी ?, भाग-भाव अप्पा बहुं चेव जहा खेत्ताणुपुवीए तहा
पुवाणुपुवी । ( अनु०)। भाणिअब्वाई, जावं सत्तं अणुगमे । सेत्तं नेगमववहा
एगसमयट्ठिइए, दुसमयट्टिइए, तिसमयहिइए जाव राणं अणावनिहिया कालाणुपुची । (सूत्र-११२४)
दससमयट्टिइए संखिजसमयटिइए असंखिजसमयट्टिभागद्वारे तु यथा द्रव्य-क्षेत्रानुपूोस्तथैवानुपूर्वीद्रव्याणि शपद्रव्यभ्याऽख्य गैरधिकानि व्याख्येयानि, शेपद्र
। इए । सेत्तं पुब्बानुपुवी। से किं तं पच्छानुपुब्बी , च्याणि स्वानुपूर्वीद्रव्याणामसंख्येयभाग एव वर्तन्त इति,
पच्छाणुपुव्वी अनखिजसमयदिइए जाव एगसमयटिइए। भावना वित्थं कर्तव्या-इहानानुपूामेकसमयस्थिति- सेत्तं पच्छानुपुची। से किं तं अणानुपुब्बी ?, अणाणुलक्षणमकमेव स्थानं लभ्यते. श्रवक्तव्यकप्धपि द्विपमयस्थि
बी-एआय चेव एगाइअाए एगुलरियार अखिज्जतिलक्षणमकमेव तल्लभ्यते, आनुपूाँ तु त्रिसमयचतुःसमयपश्चसमयस्थित्यादीन्ये कोत्तरवृद्धयाऽसंख्येयसमयस्थि
गच्छगयाए सेढीए अएणमएणब्भासो दुरूवूणो । सेत्तं अ. ल्यन्ताम्यसंख्येयानि स्थानानि लभ्यत, इत्यानुपूर्वीद्रव्या- णानुगुब्धी। रणामसंख्येयगुणत्यम् , इतरयोस्तु तदसंख्येयभागवर्नित्व- 'स कि तमि' त्यादि । एकः समयः स्थिांतर्यस्य द्रव्यविशेषमिति । भावद्वार-सादिपरिणामिकभायवर्तित्वं त्रया- स्य स तथा, एवं यावदसंख्ययाः समयाः स्थितिर्यस्य स त. णामपि पूर्ववद्भावीयम् । अल्पबहुत्यद्वारम्-सर्वस्तो- थेति पूर्वानुपूर्वी, शपभावना त्वत्र पूर्वोक्रानुसारेण सुकरैव ।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org