________________
माणुपुब्बी
(१४१) अभिधानराजेन्द्रः।
प्राणुपुची शनता । भासमुत्कीर्तने भाकविषयं सूत्रमेव केवलमुचार- शक्यत्यादवक्तव्यकमेव ब्राणुकस्कन्धः, तस्माद्वयवस्थितमिगीयम् , भोपदर्शने तु तंदव स्वविषयभूनेनार्थेन सहोचार- दम् आदिमध्यान्नभावना अवधिभूतं मध्यवर्तिनमपंच्याऽसांयिव्यमिति विशेषः । तथा तेषामेवानुपादिद्रव्याणां स्व. कर्येण मुख्यस्य पूर्वपश्चादावस्य सद्भावात् त्रिप्रदशादिस्थानपरस्थानान्तरभावचिन्तनप्रकारः समवतारः । तथा स्कन्धः एवानुपूर्वी, परमाणुस्तूनयुक्त्या अनानुपूर्वी द्वयतेषामेव आनुपूर्यादिद्रव्याणां सत्पदप्ररूपखादिभिरनुयो- णुकोऽवक्तव्यकः, इत्यवं संज्ञासंशिकसंबन्धकथनरूपा अर्थगद्वारैरनुगमन-विचारणमनुगमः।
पदग्ररूपणा कूता भवति । यद्येवं धिप्रदशिका पानुपूर्व्य तत्राऽऽद्यभेदं विवरीषुराह
इत्यादि बहुवचननिर्देशः किमर्थः ?, एकत्वमात्रेणैव संहासंसे किं तं नेगमववहाराणं अदुपयपरूवणया?, नेगमवव- शिसंबन्धकथनस्य सिद्धत्वात् , सत्यम् . कित्वानुपूर्व्यादिद्रहाराणं अदुपयपरूवणया तिपएसिए मासुपुच्ची. चउ
व्याणां प्रतिभेदमनन्तब्यक्तिल्यापनार्थी नैगमव्यवहारयोप्पएसिए आणुपुब्बी जाव दसपएसिए मासुपुब्बी,संखे
रिन्थंभूनाभ्युपगमप्रदर्शनार्थश्च बहुन्वनिर्देश इत्यदोषः । म.
त्राह-नन्वनानुपूर्वीद्रव्यमकेन परमाणुना निरूपद्यते, प्रवक्तअपएसिए आणुपुब्बी , असंखिजपएसिए प्राणुपुब्बी,
व्यकद्रव्यं परमारण्येन प्रानुपूर्वीद्रव्यं तु जघन्यतोऽपि परअणंतपएसिए आणुपुच्ची, परमाणुपोग्गले अणाणुपु
माणुत्रयण इत्थं द्रव्यवृद्धया पूर्वानुपूर्वाक्रममाश्रित्य प्रथमब्बी, दुपएसिए अवत्तव्बए, तिपएसिया आणुपुब्बीओ, मनानुपूर्वी ततः अबक्तब्यकम् ततश्चानुपूत्यिवं निर्देशो यु
जाव अणंतपएसियाओ प्राणुपुवीओ, परमाणुपो- ज्यते, पश्चानुपूर्वीक्रमाश्रयख तु व्यत्ययन युक्तस्तत्कथं क्रमग्गला अखाणुपुवीओ, दुपएसिआई अवत्तव्ययाई सेत्तं द्वयमुल्लङ्घयान्यथा निर्देशः कृतः ?, सत्यमेतत् , किंत्वनानुणेगमववहाराणं अदुपयपरूवणया । (सूत्र-७४)
पूर्व्यपि व्याख्यामिति ख्यापनार्थः । यदि घा-यणुकचतुअथ कयं नैगम-व्यवहारयोः सम्मता अर्थपदप्ररूपणता?
रणुकादीन्यानुपूर्वीद्रव्यागयनानुपूर्णवक्तव्यकद्रव्येभ्यो बनि इति । अत्रोत्तरमाह। नेगमबवहाराणाम' त्यादि, तत्र प्रयः
तेभ्योऽनानुपूर्वीद्रव्याण्यल्पानि तेभ्योऽयवक्तव्यकद्रव्याराग प्रदेशाः परमाणुत्रयलक्षणा यत्र स्कन्धे सा उयणु कानुपूर्वी
ल्पतराणीत्यत्रैव वक्ष्यते, ततश्चत्थं द्रव्यहान्या पूर्वानुपूर्वीस्युच्यत,एवं याबदनन्ता प्रणवा यत्र सः अनन्ताणुकः
क्रमनिर्देश एवायमिति । अल विस्तरण । सत्तमि' त्यादि सोऽप्यानुपूर्वीत्युच्यते । 'परमाणुषोगले 'त्ति-एकः पर
निगमनम्। माणुः परमाण्वन्तराससक्तोऽनानुपूर्वीत्यभिधीयते । द्वौ
एमाए णं नेगमववहाराणं अट्ठपयपरूवणयाए किं पप्रदेशी यत्र स द्विप्रदेशिकः स्कन्धाऽवक्तव्यकमित्याख्या
प्रोत्रणं , एआए णं नगमववहाराणं अट्ठपयपरूवणयाए यत वयसिप्रदेशिकादयः स्कन्धाः प्रानुपथ्यों, बहयश्चै- भंगसमुकित्तणया कजइ । (सूत्र-७५) काकिपरमाणवोऽनानुपूर्व्यः, बहूनि च द्वयणुकस्कन्धद्रव्या- 'एताए णमि' स्यादि, एनया अर्थपदनरूपणनया किं प्रयोएयवक्तव्यकानि । अानुपूर्त्या प्रकान्तायामनानुपूर्यवक्तव्यक- जनमिति, अत्राऽऽह-एतया अर्थपदप्ररूपणतया भङ्गसमुयाः प्ररूपणमसङ्गतीमति चेत्, न, तत्प्रतिपक्षत्वात्तयोरपि रकीर्तना क्रियते, इदमुक्तं भवति-अर्थपदप्ररूपणतायां संज्ञाप्ररूपणीयत्वात् , प्रतिपक्षपरिज्ञाने च प्रस्तुतयस्तुनः सु- सचिव्यवहारो निरूपिनस्तस्मिश्च सत्येवं भङ्गकाः समुत्कीखावसेयत्वादिति भावार्थः । इहानुपूर्वी अनुपरिपाटि- तयितुं शक्यन्ते, नाऽन्यथा, संज्ञामन्तरण निर्विषयाणां रिति पूर्वमुक्तं सा च यत्रवादिमध्यान्तलक्षणः संपूर्णो भवानां प्ररूपायतुमशक्यत्वात् तम्मानमुक्तम् एतया अर्थगणनानुक्रमोऽस्ति तत्रैवोपपद्यते; नान्यत्र, पतच विप्र- पदप्ररूपणतया भङ्गसमुत्कीर्तना क्रियते इति । देशिकादिस्कन्धेम्वेष । तथा हि-"यस्मात्परमस्ति न पूर्व तामेव भङ्गसमुत्कीर्तनां निरूपयितुमाहस प्रादिः, यस्मात् पूर्वमस्ति न परं सोऽन्तः, तया- से किं तं नेगमववहाराणं भंगसमुकित्तणया?, नेश्चान्तरं मध्यमुच्यते," अयं च संपूर्णो गणनानुक्रमस्त्रि
गमववहाराणं भंगसमुक्कित्तणया-अत्थि श्रानुपुच्ची १, प्रदेशादिम्कन्ध एव, न परमाणी; तस्यैकद्रव्यत्वेना55
अत्थि अणाणुपुची २, अस्थि अव्वत्तव्बए ३, अस्थि दिमध्यान्तब्यवहाराभावाद्, अत एवायमनानुपूर्वीत्वेनोक्तः, नापि द्वयणुकस्कन्धः, तत्रापि मध्याभावेन संपूर्णग
आणुपुवीओ ४, अस्थि प्रणाणुएन्वीश्रो ५. अस्थि णनानुक्रमाऽभावाद् , अत्राऽऽह-ननु पूर्वस्यानु-पश्चादनुपूर्व
अव्वत्तव्ययाई ६, इकसंयोगी छ भंगा। द्विकसंयोतस्य भाव आनुपूर्वीति पूर्व व्याख्यातम् , पतञ्च द्वथणु- गीभंगा-अहवा-अस्थि आणुपुची अ अणाणुपुथ्वी कस्कन्धेऽपि घटत एव परमाणुद्वयस्यापि परस्परापेक्षया
अ१, अहवा-अस्थि आणुपुब्बी अ अशाणुपुचीओ अ पूर्वपश्चाद्भावस्य विद्यमानत्वात्ततः संपूर्णगणनानुक्रमाभाव
२, अहवा-अस्थि आणुपुत्रीओ अप्रणाणुपुची अ३, उपि कस्मादयमयानुपूर्वी न भवति ? नैतदेवं, यतो यथा मादिके कचिपदार्थे मध्य अवधौ व्यवस्थापिते लोके
अहवा-अत्थि आणुपुवीओ अ अणाणुपुब्बीओ अ४, पूर्वादिविभागः प्रसिद्धस्तथा यत्रापि स्यात्तदा स्यादप्येवं अहवा-अस्थि आणुपुब्बी अ अव्वत्तव्वए अ५, अहवा-- न चैवमत्रास्ति, मध्येऽवधिभूतस्य कस्यचिदभावतोऽमाङ्क: अस्थि आणुपुव्वी अ अव्वत्तव्बयाई च ६, अहवा-अयेंगग पूर्वपश्चाद्धावस्यामिद्धत्वात् , यद्यवं परमाणुवत् द्वय
त्थि आणुपुथ्वीओ अ अन्वत्तव्यए अ७, अहवा-अस्थि णुकस्कन्धोऽप्यनानुपूर्वीन्येन कस्मानाच्यंत सत्यं, किंतुपरस्परांपक्षया पूर्वपश्चाद्भावमात्रस्य सद्भायादेवमण्यभिधा- |
आणुपुब्बीओ भ अवत्तब्वाई च ८, अहवा-अस्थि अतुमशक्या ऽसौ तस्मादानुपूर्यनानुपूर्वीप्रकाराभ्यां चकम- | णाणुपुवी अ अवत्तए अ6, अहवा-अत्थि अणाण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org