________________
(१४८) प्राणुपुवी अभिधानराजेन्द्रः।
माणुपुग्वी पागमतो दव्याणुपुवी तिविहा परमत्ता ?, तं जहा-जा- तं जहा-नेगमववहाराणं, संगहस्स य ।। (सूत्र-७२+) गणगसरीरदब्वाणुपुव्वी. भवियसरीरदब्याणुपुब्बी. जाण
'तत्थ मि' त्यादि. तत्र याऽसावनौनिधिकी द्रव्यानुगसरीरभविसरीरव्यतिरित्ता दव्याणुपुची । से किं तं
पूका सा नयवक्तव्यताश्रयणात्-द्रव्यास्तिकनयमन द्वि
विधा प्रशता. तद्यथा-नैगमव्यवहारयाः, संग्रहस्य च । नैगजाणगसरीरदबाणुपुची ?, जाणगसरीरदवाणुपुष्वी प
मव्यवहारसंमता संग्रहसंमता, चत्यर्थः। अयमत्र भावार्थ:दत्थाहिगारजाणयस्स जं सरीरयं ववगतचुतचावितचत्त- |
इहौधतः सप्त नया भवन्ति नैगमादयः, उक्नं च-नेगम-संग्रहदेहं, सेसं जहा दव्याऽऽवस्सए तहा भाणिअब्धंजाब सेतं व्यवहार-ऋजुसूत्र-शब्द-समभिरूढे-धंभूता नया एते च जाणगमरीरदव्याणपुची । से किं तं भविसरीरदव्या- द्रव्यास्तिकपर्यायास्तिकलक्षणनयहुयेऽन्तर्भाव्यन्ते द्रव्यमव णुपुब्बी ?, भविअसरीरदव्याणपुब्बी जे जीवे जोणीजम्म
परमार्थतोऽस्मिन् पर्याया इत्यभ्युपगमपरः द्रव्यास्तिकः,
पर्याया एव वस्तुनः सन्ति न द्रव्यमित्यभ्युपगमपरः पर्यागग निक्खंते, सेसं जहा दवावस्सए०जाव से(तं)त्तं भविश्रस
यास्तिकः, तत्राद्यास्त्रयो द्रव्यास्तिकाः, शेषास्तु पर्यायारीरदब्वाणुपुवी । से किं तं जाणयसरीरभविसरीस्व. स्तिकाः । पुनद्रव्यास्तिकाऽपि सामान्यतो द्विविधःतिरित्ता दव्वाणुपुवी ?, जाणयसरीरभविअमरीरवतिरित्ता विशुद्धः, अविशुद्धश्च । तत्र नैगमव्यवहाररूपः अविशुद्धः, दव्वाणुपुब्बी दुविहा पएणत्ता ?, तं जहा-उवणिहिया
संग्रहरूपस्तु विशुद्धः । कथं यतो नैगमव्यवहारावनन्तपर--
मारवनन्त शणुकाद्यनेकव्यक्त्यात्मकं कृष्णायनकगुणाय, अणोवणि हिश्रा य । तत्थ णं जा सा उणिहिमा
धारं त्रिकालांवषयं वा विशुद्धं द्रव्यामच्छतः संग्रहश्च परसा ठप्पा, (सूत्र-७२+)
मारवादिक-परमारवादिसाम्यादिकं तिरोभूतगुणकलापमद्रव्यानुपूर्वीसूत्रमपि द्रव्यावश्यकवदेव भावनीयम् यावत्
विद्यमानपूर्वापरविभाग नित्यं सामान्यमेव द्रव्यामच्छति, " जाणगसरीरभवियमगरवरित्ता दवाणुपुब्बी दुविहे "
एतच्च किलानकताद्यभ्युपगमकलङ्केनाकाङ्कतत्वाच्छुद्रम् , स्यादि, तत्र निधानं. निधिः. निक्षेपो, न्यामा. विरचना, प्र
ततः शुद्धद्रव्याभ्युपगमपरत्वादयमेव शुद्धः । अत्र च स्तारः, स्थापना. इति पर्यायाः । तथा च लोके-निधेहीद
द्रयानुपूर्येव विचारयितु प्रक्रान्ता अतः शुद्धाऽशुद्धस्वरूप निहितमिदमित्यत्र निपूर्वस्य धागो निक्षपाऽर्थः प्रतीन एव,
द्रव्यास्तिकमतनवासी दर्शयिष्यते न पर्यायास्तिकमतेन उप-सामीप्यन निधिरूपनिधिः एकस्मिन्विक्षिते ऽथै पूर्व पर्यायविचारस्यानुपक्रान्तत्वात् , इत्यलं विस्तरण। व्यवस्थितापिते तत्समीप एवापगपरस्य वक्ष्यमाग पूा- । (३) तत्र नैगमव्यवहारसम्मतामिमां दर्शयितुमाहनुपादिक्रमेण यक्षिपणं स; उपनिधिरित्यर्थः । उपनधिः
से किं तं नेगमववहाराणं अगोवनिहिश्रा दवाऽऽणुपुप्रयोजनं यस्या आनुपूाः सा औपनिधिकीति, प्रयोजनार्थे इकण् प्रत्ययः । सामायकाध्ययनादिवातूनां वद ग्माणपूर्वा
बी१, नेगमववहाराणं अणोवनिहिआ दवाऽऽणुपुच्ची नुपूर्व्यादिपस्तारप्रयोजनानुपूर्वी औपनधिकी युच्यते इनि पंचविहा परम ता, तं जहा-अट्ठपयपरूवणया १, भंगसमुतात्पर्यम् । अनुधिः वक्ष्यमाणपूर्वानुपूर्यादिक्रमेणाविs- कित्तणया २, भंगोवदंसणया ३, समोआरे ४, अणुगमे५ रचनं प्रयोजनमस्या इत्यनोपनिधिकी; यस्यां वदयमाण
(सूत्र-७३) पूर्वानुपूयादिक्रमण विरचना न क्रियन सा उपादिपरमाणु निष्पन्नस्कन्धविषया आनुपूर्वीति अनौपनिधिकीन्युच्यते
अत्र निर्वचनम् । 'नैगमववहाराणं अगोवणिहिया दव्याइति भावः । आह मन्वानुपूर्वी परिपाटिरुच्यते भवना च
णुपुब्बी पंचविहे' त्यादि, अर्थपदप्ररूपणतादिभिः पञ्चभिः ज्यणुकादिकाऽनन्ताणु कावसान एकैकस्कन्धः अनौपनिधि- प्रकारैर्विचार्यमाणत्वात्पञ्चविधा-पञ्चप्रकारा प्राप्ता, तद्यक्यानुपूत्वेिनाभिप्रेता न च स्कन्धगतच्यादिपरमाणूनां था-अर्थपदनरूपणता , भङ्गसमुत्कीर्तनता , भङ्गोगदर्शनता, नियता काचित्परिणाटिरस्ति विशिकपरिणामपरिणतत्वा- समवतारः, अनुगमः , एभिः पञ्चभिः प्रकार गमव्यवतपां तत्कमिहानुपूर्वीत्वं, सत्यम् , किंतु-यादिपरमाणू
हारनयमतन अनौपनिधिक्या द्रव्यानुपाः स्वरूपं निरूप्यनामादिमध्यावसानभावन नियतपरिपाट्या व्यवस्थापन
ते इतीह तात्पर्यम् । तत्र अर्यते इति अथः ज्यणुकस्कन्धादिः योग्यताऽस्तीति योग्यतामाश्रित्यात्राप्यानपूर्वोत्वं न विरु- स्तानं तद्विपयं वा पदमानुपादिकं तस्य प्ररूपण-कश. ध्यत । 'तत्थ णमि' त्यादि, तत्र या सा चौपनिधिकी द्र- नं तद्भावाऽर्थपदमरूपणता इयमानुपूव्यादिका संज्ञा श्रयं च व्यानुपूर्वी सा स्थाप्या सान्यासिकी निष्ठतु तावदल्पतर- तदभिधयम्झ्यणुकाादरर्थः । संझीन्य संशासनिबन्धकथयक्रव्यत्वन तस्या उपार वक्ष्यमाणत्वादिति भावः ।
नमात्र प्रथम कर्तव्यमिति भावार्थः । नेपामवानुपादि
पदानां समुदिनानां वक्ष्यमाणल्यायेन संभविना विकरा:अनीपनिधिकी तु पश्चानिर्दियाऽपि बहुतरवाव्यत्वन |
भङ्गा उच्यन्त-विभज्यन्तः विकल्प्यन्ते इनि कृत्या, तेषां प्रथमं व्याख्यायते । बहुतरवक्तव्यत्वे हि वस्तुनि प्रथममुच्य.
समुत्कीर्तन-समुच्चारणं भङ्गलमुकीतने , नद्भावा भङ्गलमाने ऽल्पतरवक्लव्यवस्तुगतः कश्चिदर्थस्तन्मध्य ऽपयुक्त एव
मुत्की सनता , आनुपादिगदनिष्पन्नानां प्रत्यकमङ्गानां; लभ्यत इति गुणाधिक्यं पर्यालोच्य सूत्रकारोऽनीपनि
द्वयादिसंयोगभङ्गानां च समुच्चारणमित्यर्थः, तेषामेव सूत्रधिक्याः स्वरूपं विवर्गपुराह
मात्रतया अनन्तरसमुत्कीर्तितभङ्गानां प्रत्येक स्वाभिधेयेन तत्थ णं जा सा अणोनिहिश्रा सा दुविहा पमत्ता, । इयणुकाद्यर्थेन सहोपदर्शन-भङ्गापदर्शनं तद्भावो भङ्गोपद
Jain Education International
For Private & Personal Use Only
____www.jainelibrary.org