________________
(१३५) प्राणा
अभिधानराजेन्द्रः। मुके चेव मणुयजमे। अन्नहा वासव्यपरिभूएचव णं भवेजा।।। तित्थयरसमो सूरी, हुअ य कम्मदुमल्लपडिमल्ने । जणं सम्मईसणनाणचरित्ताइगुणेहिं सुद्रयरेणं विप्पमुक्के आणं अइकमंते, ते कापुरिसे न सप्पुरिसे । चेव णिभवो से णं अणिरुद्धा सदारत्ते चव जणं अणि- भट्ठाऽऽयारो सूरी, भट्ठायाराणुसिक्खिो सूरी । रुद्धा सब्बचारित्ते चेव से णं बहूण लघूर्ण पावकम्मायणे| उम्मग्गडिओ सूरी. तिमि वि मग्गं पणासेंति ।। जणं बहण लघूण पावकंमागमे से णं बंधी से णं बंदी से उम्मग्गट्ठिए सूरि-म्मि निच्छयं भव्यसत्तसंघाए । णं गुत्ती से णं चारगे से णं सब्बमकल्लाणममंगलजाले । जम्हा तं मग्गमणु-सरंति तम्हा ण तं जुत्तं । महा०६ अ०॥ दुब्धिमोक्खे कक्खडघणबद्धपुट्ठनिगाइयकंमगंठी जेणं (कीदृशन गणिना भाव्यमिति 'गणि' शब्द तृतीयभागे कक्खडघणबद्धपट्टनिगाइयकंमगंठी से णं एगेदियत्ताए। ८२३ पृष्ठ वक्ष्यत)
इंदियत्ताए तेइंदियत्ताए चउरिदियत्ताए पंचिंदियत्ताए तम्हा गणिणं समस-स्तुमित्तपक्खेण परहियरएणं । नारयतिरिच्छकुमाणुसेसुं अणेगविहं सारीरमाणसं दुक्ख- कल्लाणकंखुणा अ-प्पणो वि आणा ण लंघेया ।। मणुभवमाणं वइयव्धे । एएणं अटेणं गोयमा ! एवं महा०६ अ० चुच्चइ-जहा अत्थेगे जेणं वासेजा से भय किमित्थ तेणं
(जिनस्याऽऽचार्यादेश्चाऽऽशाया अतिक्रमे आराधकाउच्छाइर केइ गच्छ भवेजा गोयमा ! जेणं से आणाधि- नाराधकत्वं, बजाऽऽचार्यदृशन्नश्च)राहगे गच्छे भयेजा से णं निच्छयो चव मिच्छत्तेणं उ
से भय ! जइ णं गणिणो अच्चंतविसुद्धपरिणामस्स वि च्छाइयगच्छे भयेजा। से भय ? कयरात्रो ससा आणा-| कइ दुस्सीले सच्छदत्ताए जइ गारवत्ताएइ वा जायाइजीविए गच्छे अाराहगे भवेजा ?, गोयमा ! संखाइएहि ठा- मयत्ताए वा आणं अइकमेजा से णं किमाराहगे भवेजा ?, गतरेहिं गच्छे से णं आणापन्नतीए ठिए गच्छे पाराहगे
गोयमा! जे णं गुरुममसत्तुमित्तपक्खो गुरुगुणसु ठिए सयं भवजा । से भयवं ? किं तसिं संखातीताणं गच्छमेरा
सुत्ताणुसारेणं चेव विसुद्धासए विहरेजा तस्साऽऽणामइकंतेठाणंतराणं । अत्थि कई अन्नयरे थाणतरे णं जेणं उस्स- हिं णवणउएहिं चउहिं सरहिं साहूणं जहा तहा चव अग्गण वा अववाएण वा कहं वि पमायदोसेणं असई
णाराहगे भवेजा । से भयवं! कयरे णं ते पंचसए कविश्रइकमेजा अइकतेणं वा पाराहगे भवेजा ? । गोयमा ! वजिए साहूगं जेहिं च णं तारिसगणोववेयस्स महाणुणिच्छयो नत्थि । से भयवं ? केणं अद्वेणं एवं बुच्चइ जहाणं भागस्स गुरुणो आणं अइकमिय णाराहियं गोयमा ! णं निच्छयो नऽत्थि। गोयमा! तित्थयरणं ताव तित्थयरे
इमाए चेव उसमें चउवीसगाए अतीताए तेवीसइमाए तित्थं पुण चाउवन्ने समणसंधे से णं गच्छे सुपइट्ठिए गच्छेसु
चउवीसगाए जाव णं परिनिव्वुडे चउवीसं इमे अरहा पुण सम्मइंसणनाणचरित्तपइट्ठिए ते य सम्मइंसणनाण
ताव णं अइकंतेणं काहणं कालेणं गुणनिष्फन्ने कमसेलचारित्ते परमपुज्जेणं परमपुज्जयरे। परमसरनाणं सरने पर- मसुसूरणे महायसे महासत्ते महाणुभागे सुग्गहियनामधिमसच्चाणं सच्चयरे ताई च जत्थ णं गच्छे अमयरे ठाणे
ज्जे ''वहरे" णाम गच्छाहिबई भृए, तस्स णं पंचसयं गच्छं कत्थइ विराहिजंति सेणं गच्छे समग्गपणासए उम्मग्गदे
निग्गंथाई विणा निग्गंथीहिं समं दो सहस्से अहेसि ता सए जेणं गच्छे समग्गणासगे उम्मग्गदेसए से णं निच्छो
गोयमा! ताओ निग्गंथीओ अच्चंतपरलोगभीरुयाओ सुचव अणाराहगे, एएणं अद्वेणं गोयमा ! एवं बुच्चइ ज
विसुद्धनिम्मलंतकरणाश्रो खंताओ दंताओ मुत्ताओ जिईहाणं संखादीयाणं गच्छमरा ठाणंतराणं जणं गच्छे एग
दियायो अच्चतमणिरो नियसरीरस्सवि य छक्कायवमयरट्ठाणं अइकमेजा से णं एगतेणं चव अणाराहगे॥ च्छलाओ जहोवइट्ठअचंतघोरवीरतवचरणसोसियसरीरामहा० ५ ०।
ओ जहा णं तित्थयरेणं पनवयं तहा चेव अदीणमण(आशाराधन-विराधनयोः फनं 'सुय' शब्द सप्तम भाग साओ मायामयमहंकारममकर इतिहासखेडकंदप्पणादबच्यते) (भगवदाज्ञागधनकृनसेवादापा भगवदाशाखण्ड
वायविष्पमुकाओ तस्साऽऽयरियस सगासमन्त्रमणुचरंति । नकृतमय दोपं च इति 'आहाकम्म' शब्देऽस्मिन्नव भागे व्याख्यास्यत)
ते य साहुणा सव्ये वि गोयमा ! न तारिसे भणगे अहएगते मिच्छतं, जिणाण आणा य होइऽणगंता । ।
नया गोयमा ! ते साहुणो तं अ.यरियं भणंति जहा णं एग पि अमद्दहाउ,मिच्छद्दिही जमालि व्य १२०२ ति।
जइ भणियं च तुमं आणवेहित्ताणं अम्हेहिं तित्थयत्तं का(सावधाचार्यकथां 'सावजायरिय'शब्द सप्तम भाग कथ
रिया चंदप्पहसामियं वंदिया धम्मवकं गंतूण मा गच्छायिष्यामि)
| मो ताहे गोयमा! अदीणमणसा अणुचालगंभीरमहुराए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org