________________
(१३४) प्राणा अभिधानराजेन्द्रः।
प्राणा हिताहितविवेकविकलैरिति गाथार्थः । दर्श० १ तत्त्व।
आशाराधन-विराधनयोर्दोषगुणौ(५) (प्राज्ञया प्रवर्त्तमानस्याऽवर्तमानत्वम् सर्व- जह चेव उ मोक्खफला, आणा भाराहिमा जिणिंदाणं । वचन एवाशायाः सर्वहितकारकत्वं च । )
संसारदुक्खफलया , तह चेव बिराहिया होइ ॥११६ ॥ भाणा परतंतो सो, सा पुण सब्बएगुवयणो चेव ।
व्याख्या-यथैव तु मोक्षफला भवतीति योगः, आक्षा श्राएगंतहिया वेञ्जग-णातेणं सव्वजीवाणं ॥ १६॥
राधिता-अखण्डिता सती जिनेन्द्राणां संबन्धिनीति। संसाव्याख्या-आज्ञापरतन्त्रः-आप्तवचनाधीनः , स-प्रस्तुतसा- रदुःखफलदा तथैव च विराधिता-खण्डिता भयतीति गाधुः । सा पुन:-आज्ञा पुनः, सर्वशवचनत्वादेव-आप्तपणी- थाऽर्थः । पं० व० १ द्वार। तत्वादेव , इद्द भावप्रत्ययो लुप्तो द्रष्टव्यः । एकान्तहिता-स
(श्राशाराधकानाराधको तयोर्दोषाऽदोषौ वासाऽईमवासाथोपकारिणी, वैद्यकशातेन-श्रायुर्वेदोदाहरणेन , सर्वजी
ऽईगच्छमधिकृत्योक्तम् )वानां विवक्षया-समस्तालिनां, यथा हि-वैद्यशालं नैकस्य कस्यचिदेवातुरस्य स्वस्थस्य वा वैद्यस्य तत्पुत्रस्य तदन्यस्य से भयवं ? किमेस वासेजा, गोयमा ! अत्थेगें जेण वा उपकारकम् , एवमाशापि न केषांचिदेवोपकारिणी। वासेजा, अत्थेगे जेणं नो वासेजा । से भयवं ? केणं अइति गाथार्थः । पञ्चा० १४ विव० । पं० २० ।
द्वेणं एवं बुच्चइ ।। जहा णं गोयमा! अत्थेगे जेणं वा(६) (पाशा वा पुनर्बन्धकातिरिक्नेभ्यो न प्रदेया)
सेजा, अत्थगे जेणं नो वासजा । गोयमा ! अत्थेगे जेणं एसा आणा इह भगवो समंतभद्दा तिकोडिपरिसुद्धी
आणाएठिए । अत्थे(ढे गेजेणं प्राणाविराहगे। जेणं आणाए अपुणबंधगाइगम्मा । एअपित्तं खलु इत्थ लिंगं प्रो
ठिए । सेणं सम्मइंसणनाणचरित्ताराहगे, जेणं सम्मइंसचित्तपवितिविन्नेयं संवेगसाहगं निमा । न एसाऽस्मेसि
णनाणचरित्ताराहगेसे मंगोयमा! अचंतविऊ सुपवरकडुदेया। लिंगविवजयाओ तप्परिमा। तयणुगाहट्ठयाए आ
च्छुए मोक्खमग्गे । जे य उण प्राणाविराहगे से णं अमकुंभोदगनासनाएणं एसा करुण त्ति वुच्चइ , एगंतपरि
णताणुबंधी कोहे माणे अणंताणुबंधी माणे से णं अतासुद्धा अधिराहणाफला तिलोगनाहबहुमाणेणं निस्से
गुबंध। कइयावसेणं अणंताणुबंधी लोभे । जेणं अतासमाहिग त्ति । (सूत्र-५+)पं० सू०।-(अस्य व्याख्या
णुबंधी कोहाइकसायचउक्के से णं घणरागदोसमोहमि'पवजा' शब्दे पश्चमभागे ७६० पृष्ठ वक्ष्यते)
च्छत्तपुजे जेणं घणरागदोसमोहमिच्छत्तपुंजे से णं श्राज्ञायां च प्रमादो न विधेयः
अणुत्तरघोरसंसारसमुद्दे । जेणं अणुत्तरघोरसंसारसमुद्दे लवण माणुसत्तं, संजमसारं च दुल्लभं जीवा । से ण पुणो पुणो जंमे, पुणो पुणो जरा, पुणो पुणो प्राणाएँ पमाएणं, दुग्गइभयवतणा होति ।। ६३॥
मच्चू । जेणं पुणो पुणो जम्मजरामरणे से णं पुणो लम्ध्या-माप्य मानुषत्वं, तथा संयम एव सार:-प्रधान मोक्षानं तं च दुर्लभं-महावारिधिनिमनानयरत्नमिव दु
पुणो बहुभवंतरवत्ते । से णं पुणो पुणो चुलसीइजोपापंचा य जीवा भागवत्या श्रमाया-विधिप्रतिषेध
णिलक्खमाहिंडणं । जेणं पुणो पुणो चुलसीइलक्खजोरूपाया प्रमादेन कालं गमयन्ति । ते ' दुर्गतिभयवर्धना भ- णिमाहिंडणं से णं पुणो पुणो सुदूसहे घोरतिमिसंऽधयारे वन्ति'-आत्मनो देवादिदुर्गतिपरिभ्रमणजनितं भयं वर्द्ध-रुहिरविलिविलेवसवसपूयवंतपित्तसिंभचिक्खिन्लदुग्गंधाऽयन्तीति भावः । वृ० ३ उ०।
सुइविलीणजबालकेयकिट्ठिसक्खरनपडिपुन्ने । अणि(७) (तीर्थकराऽऽझाया अन्यथाकरणे दोषः)- दुउच्चियणिजअइघोरचंडमहरोद्ददुक्खदारुणमब्भपरंपरापतित्थगराणं पाणा, सम्म विहिसा उ होइ कायव्वा । वेसे । जेणं पुणो पुणो दारुणो गम्भपरम्परापवेसे णं दुतस्सऽमहा उ करणे, मोहादतिसंकिलेसो त्ति ॥ ६॥ ।
क्खो से णं के से गं रोगाणं के सेयं सेयं सेणं सोगसंतावुब्बगे व्याख्या-तीर्थकराणां जिनानामाशोपदेशः सम्यग्भावतः
से णं अण्णे वुत्ती जणं अण्णे वुत्ती से णं जहट्ठिमखोरहाविधिना तु-वक्ष्यमाणविधाननैव भवति-स्यात् कर्तव्या, विधिविपर्यपदोषमाह-तस्या-जिनाशाया अन्यथा तु करणे
णं असंपत्ती। से णं नोवपंचप्पयारमणंतरायकंमोदए जअविधिविधाने, पुनः कुत इत्याह-मोहाद्-अज्ञानात् . कि
स्थ णं पंचोपयारअंतराकमोदए तत्थ णं सम्बदुक्खाणं। मित्याह-अतिसक्रशम्-श्रात्यन्तिकं चित्तमालिन्यं भवति। अग्गणीभूए पढमे ताव दरिद्दे जणं दारिदे से णं पश्चा०१५ विव०।
अयसभक्खाणं अकित्तीकलंकरासीण मेलावगामे । से णं (E) जिनाबारहितस्य सुन्दरस्यापि स्वबुद्धिक
सयलजणलज्जणिजनिंदणिज्जे गरहणिजे खिसणिजे दुल्पितस्य भवकारणत्वम् , यत उक्तम्" जिणाणाप कुणतागण, नूणं निव्वाणकारणं ।
गुंछणिज्जे सव्वपरिभूए जीविए, जेणं सवपरिभूए जीविसुन्दरं पि सबुद्धीए, सब्वं भवनिबंधणं ॥१॥" दर्श०३ तत्त्व। या सेणं सम्मइंसणनाणचरित्ताइगुणेहिं सुदरयरेण विप्प
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org