________________
भागंद अभिधानराजेन्द्रः।
आणंद उवभोगपरिभोगविहिं पच्चक्खामि (उपा०।) (अस्य विधेः। सोतत्थियमाएण वा मंडुक्कियमाएणं वा , अवमेम सागखरूपम 'उवभोगपरिभोगपरिमाण' शब्देऽस्मिन्नेव भागेव-विहिं पजामवामि० ३. तयागांतांच ग माटग्यविहिक्ष्यते।) तयाणंतरं च णं हाणमाणे उल्लणियाविहिपरिमाणं
परिमाणं करेइ , णपत्थ एगेण पालंगामाहुरएणं, अबकरइ,णपत्थ पगाए गधकासाइए अवसस सव्व उल्लाणया-सेमं माहुरयविहिं पञ्चक्खामि०३, तयाणंतरं च मं विहिं पच्चक्खामि दविहं तिधिहणं मणसा,वयसा, कायसा। जेमणविहिपरिमाणं करेड, मत्थ सेवदालियंवहिं -
तयाणंतरं च णं दंतवणविहिपरिमाणं करेइ, णपत्थ वमेस जेमणविहिं पञ्चक्खामि० ३, तयाणंतरं च ण एगणं अललट्ठीमहुएणं. अवसेसं दंतवणविहिं पच्चक्खा- पाणियविहिपरिमाणं करेइ , णमत्थ एगणं अंतलिक्खामि०३, तयाणंतरं च णं फलविहिपरिमाणं करेइ णमत्थ दएणं अबसेसं पाणियविहिं पच्चक्खामि० ३, तयाणंएगेसं खीरामल एवं असे सम्बं फलविहिं पच्चक्खा- वरं च ण मुहवासविहिपरिमाणं करेइ , णमत्थ पंचसोगमि०३, तयाखंतरं च अभङ्गणविहिपरिमाणं करेइ, | धिएणं तंबोलेणं, अबसेसं मुहवासविहिं पच्च०३, (मूत्र-६) पपत्थ सयपागम्रहस्सपागेहिं तेल्नेहि, अवससं अभंग- तयाणंतरं च ण चउविहं अणत्थदंडं पचक्खामि तं रणविहिं पच्चक्खामि०३, तयाणंतरं च षं उबट्टण विहि- जहा-अवज्झाणाचरियं पमायाचरियं हिंसप्पयाण पावकपरिमाणं करेइ, णम्पत्थ एगणं सुरभिणा गंधवट्टएणं म्मोवएसे दुविहं तिबिहेयं मममा, वयमा, कायसा (सूत्र७) अवसेसं उबट्टणविहिं पच्चक्खामि० ३, तयाणंतरं च णं इह खलुभायंदाइसमणेभगवं महावीरे आणंदं समणामजणविहिपरिमाणं करेइ, णमत्थ अट्ठहिं उट्टिएहिं उद- वामगं एवं बयासी--एवं खलु आणंदाइसमणोचागस्स, घडएहिं अबसेसं मजणविहिं पच्चक्खामि०३, त- सएणं अभिगयजीवाजीवेणं उवलद्धपुष्पपावणं आसवसंवयाणंतरं च णं वत्वविहिपरिमासं करेइ, णमत्थ एवं रनिञ्जरकिरियाअहिगरणबंधमुक्खकुसलेसं असहिज्जदेवाखोमयजुयलणं अवसेसं वत्थविहिं पच्चक्खामि०३, - सुरनामसुवबजक्खरक्खसकिनरकिंपुरुमगरुलगंधधमहायाणंतरं च णं विलवणविहिपरिमाणं करेइ, रणपत्थ अ- रगाइएहिं देवगस्पेहिं निग्गंथाओ पावयणाओ अणतिगरुकुंकुमचंदणमाइए हिं अवसेसं विलेषणविहिं पच्च- क्कमणि जेणं सम्मत्तस्स पंच अइयारा पेयाला जाणियब्वा,
खामि०३, तयाणंतरं च णं पुप्फविहिपरिमाणं करेइ, | न समायरियघा, तं जहा-संका, कंखा, वितिमिच्छा, परणमत्थ एगेणं सुद्धपउमेणं मालतिकुसुमदामेख वा, पासंडपसंसा, परपासंडसंथयो । तदातरं च ण थूलयस्स अवसेस पुष्फविहिं पच्चक्खामि०३, तयाणंतरं च | पाबाइवायवेरमणस्स ममगोवामएणं पंच अइयारा पेयाणं पाभरणविहिपरिमाणं करेइ, णम्पत्थ मट्टकरणेञ्जए हिं|
| ला जाणियब्बा,न समायरियव्या, तं जहा-बहे,बंधे. छवियाममुदिएहिं, अवसेसं आभरणविहिं पच्चक्खामि०३,! च्छेए अइभारे, भत्तपाणवोच्छेए, तयाणंतरं च ण शुलगतयाणंतरं च णं धूवणविहिपरिमाणं करेइ, णमत्थ स्स मुसावायवेरमणस्स पंच अड्यारा जाणियचा न समा. अगरुतुरुकधूवमाइएहिं , अवसेसं धूवषविहिं पच्च- यरियव्या, ते जहा-सहमाऽब्भक्खाणे, रहस्साऽभक्खाण, क्खामि०३. तयाणंतरं च णं योग्रणविहिपरिमाणं सदारमंतभेए, मोसोवएसे, कूडलेहकरणे य २ । (उपा०) करेमाणे प्रेज्जविहिपरिमाणं करेइ, णात्थ एगाए (स्थूलकाऽदत्तादानस्य अतिचाराः 'अदिमादाम्पवेरमण' कट्ठपजाए, अवसेसं पेजविहिं पच्चक्खामि मण. ३, शब्दे भागे गताः)। (स्वदारसंतोषविषयाऽतिचाराः 'परतयाणंतरं च पं भक्खणविहिपरिमाणं करेइ, णमत्व दारगमण' शब्दे पश्चमभागे दर्शयिष्यते । ) (इच्छापरिएगेहिं बरपुन्नेहिं खंडखञ्जएहिं वा, अवसेस भक्ख- माखातिचारस्वरूपम् ‘इच्छापरिमाण' शब्दे अस्मिन्नेव खविहिं पच्चक्खामि० ३, तयाणंतरं च ण ओयणवि- भागे वक्ष्यते । ) तयाणतरं च ण दिसि विदिमि पंच हिपरिमाणं करेइ . णमत्थ कलमसालिप्रोदणेणं, अ- | अइयारा जाणियबा न समायरियचा. तं जहा-उड्डः बसेसं ओदणविहिं पञ्चक्खामि०३, तयाणंतरं च ण दिसि परिमाणाइकमे अहोदिसि परिमाणाइक्कमे, चउसूवविहिपरिमाणं करेइ. णपत्थ कलायमूवेण वा मुग्गमा-| दिसि परिमाणाइकमे, खेतवुड्डिस्स अंतरड्डा । ( उपा.) ससूत्रेण वा अवसेस सूवविहिं पञ्चक्खामि० ३, तयाखंतरं | ( उपभोग-परिभोगपरिणामस्याऽतिचाराः ' उवभोगपरिच गं घयविहिपरिमाणं करेइ, णमत्थ सारइएणं गोघ- भोग परिमाण' शब्देऽस्मिन्नेव भागे वक्ष्यते ।) (अनर्थ
यमंडेणं, असमं घयविहिं पच्चक्खामि० ३, तयाणंतरं दण्डविरमणविषयातीचाराः 'अणद्वादंडवेरमण' शब्द . च ण सागविहिपरिमाणं करेड़ , णमत्थ वत्थुमाएणं वा प्रथमभाग गताः।) (सामायिक विषयातिचाराः 'सा
Jain Education International
"For Private & Personal Use Only
www.jainelibrary.com