________________
(१२४) पाणंद अभिधानराजेन्द्रः।
आणंद सनू राया, वरणो। तत्थ णं वाणियग्गामे आणंदे | रोएमि णं भंते ! णिग्गंथं पावयणं, एवमेयं भंते !, तहमेयं णाम गाहावई परिवसइ, अड्डे जाव अपरिभूए, तस्स णं भंते!, अवितहमेयं भंते !, इच्छियमेयं भंते !, पडिच्छियमेयं आणंदस्स गाहावइस्स चत्तारि हिरमकोडीओ णिहाण- भंते !, इच्छियपडिच्छियमेयं भंते !, से जडेयं । तुब्भे वपत्ताओ चत्तारि हिरएणकोडीमो बुडिपत्ताओ चत्तारि यहत्तिकटु जहा णं देवाणुप्पियाणं अंतिए बहवे राईहिरएणकोडीअो पवित्थरपत्ताओ, चत्तारि वया, दस | सरतलवरमाडंबियकोडुंबियसेट्ठिसत्थवाहप्पभिइया मुंडे भगोसाहस्सीणं वएणं होत्था । से आणंदे गाहावई बहूणं वित्ता अगाराओ अणगारियं पव्वइया जाव पचइत्ता। ईसर जाव सत्थवाहाणं बहूसु कलेसु य कारणेसु य णो खलु तहा अहं संचाएमि मुंडे जाव पव्वइत्तए, अहम मंतेसु य कुडुबेसु य गुज्झे मु य रहस्सेसु य निच्छएसु य देवाणुप्पियाणं अतिए पंचाणुव्वयं सत्तसिक्खावयं दुचवहारेसु य ापुच्छणिजे पडिपुच्छणिजे सयस्स विय वालसविहं गिहिधम्म पडिवजिस्सामि । जहासह देवाणं कुटुंबस्स मेढीभृए आहारे आलंबणं चक्खुमेढिभृये णुप्पिया ! मा पडिबंधं करेह । (सूत्र-५) सव्यकज्जवट्टावए आधि होत्था। तस्स णं आणंदस्स तए संमे आणंदे गाहावइस्स समणस्स भगवो महागाहावइस्स "सिवाणंदा" णामं भारिया होत्था, अहीण वीरस्स अंतिए तप्पढमयाए थूलगं पाणाइवायं पञ्चक्खामि ।
जाव सुरूवा । आणंदस्स गाहावइस्स इट्ठा आणंदेणं (उपा०) (तत्स्वरूपम् 'पाणाइवायवेरमण' शब्दे ५ भागे गाहावइणा सद्धिं अणुरत्ता अविरत्ता इट्टा सद्द जाव वक्ष्यते ।) तयाणंतरं च णं थूलगं मुमावायं पच्चरवा(मि) पंचविहे माणुस्सए कामभोए पच्चणुब्भवमाणी विहरइ। इजावजीवाए दुविहं तिविहेणं-ण करेमि, ण कारवेमि, तस्स गं बाणियग्गामस्स बहिया उत्तरपुरच्छिमे दिसी- मणसा, वयसा, कायसा । (उपा०) (स्थूलमृपावादस्वरूपम् भाए एत्थ णं "कोलागए" णामं सन्निवेस होत्था । रि- 'मुसावायवेरमण' शब्दे षष्ठभागे दर्शयिष्यते ।) तदाणंतरं द्वित्थमिए जाच पासादीए ४, तत्थ णं कोल्लागए सनि- च णं थलगं आदिणादाणं परचक्खामि । (उपा०)(तत्ववेसे आणंदम्म गाहावइस बहए मित्तणाइणियगसयण- रूपम् 'अदत्तादाणवेरमण' शब्दे १ भागे गतम् ।) तयाणंतरं संबंधिपरिजणे परिचयइ । अड्ढे जाव अपरिभूए । च णं सदारसंतोसिए परिमाणं करेइ णमत्थ एकाए तेणं कालणं तणं समएणं समणे भगवं महावीरे जाव सिवाणंदाए भारियाए अवसेसं सव्वं मेहुणविहिं समोसरिए परिसा निग्गया कोणिए राया जहा, तहा जि-! पञ्चक्खामि ( तत्स्वरूपं प्रतिषेधरूपेण 'मेहुण' शब्दे षष्ठे यसत्तू राया णिग्गच्छति निग्गच्छित्ता जाव पज्जुवा-] भागे. 'हत्थकम्म' शब्दे सप्तमभागे च वक्ष्यते) (उपा०) सइ, नए णं से आणंदे गाहाबई इमीसे कहाए लद्धडे | तयाणंतरं च णं इच्छापरिमाणं करेइ, हिरमसुवालविहिसमाणे एवं खलु समणे भगवं जाव विहरइ । तं महा- परिमाणं करेइ, णमत्थ चउहिं हिरमकोडीहिं णिहाणफलं जाव गच्छामि णं जाव पज्जुवासामि । एवं| पउत्ताहिं चउहिं बुड्विपउत्ताहिं चउहिं पवित्थरमाणपत्ताहिं संपहेइ संपेहिता, राहाये सुद्धप्पावेसाई जाव अप्पमह-| अवसे सव्वं हिरमनुवमविहिं पच्चक्खामि दुविहं ग्याभरणालंकियसरीरे । सानो गिहाश्रो पडिनिक्खमइ ण करेमि, ण कारवेमि, तिबिहेणं मणसा क्यसा, पडिनिक्खमित्ता स कॉरंटमलदामेणं छत्तेणं धरिजमाणेणं कायसा, तयाणंतरं च णं चउप्पयविहिपरिमाणं करेइ, माणुस्सवग्गुरापरिक्खित्ते पायविहारचारेणं वाणियग्गामं णामत्थ चउहिं वएहिं दसगोसाहस्सिएणं वएणं आणयरं मउ मज्झेणं णिगच्छद गिग्गच्छिता जेणामेव सेसं सर्च च(उ)तुप्णयविहिं पच्चक्खामि, दुविहं तिदूयपलासे चइए जेणेव समणे भगवं महावीरे तणेव उवाग- विहेणं-मण० ३. तयाणंतरं च गं खेत्तवत्थुपरिमाणं करेइ च्छति उवागच्छित्ता तिक्खुतो आयाहिणपयाहिणं करेइ | णमत्थ पेचहिं हलसएहिं णियत्तणसइएणं हलेणं अवमेसं आया० करित्ता वंदइ णमंसइ जाव पज्जुवासइ (सूत्र-३) सव्वं खत्तवत्थु पच्चक्वामि, दुविहं तिविहेणं मण. ३,
तए णं समणे भगवं महावीरे आणंदस्स गाहावइस्स तयाणंतरं च णं सगडविहिपरिमाणं करेइ, णमत्थ पंचहि तीसे य महइ महालियाए जाव धम्मकहा, परिसा प- सगडसएहिं दिसाजत्तिएहिं पंचहिं सगडीसएहिं संवाहणिडिगया, रायाऽवि य गो। (सूत्र-४ ) तए णं से एहि अबसेसं सच्वं सगडविहिं पच्चक्खामि०३, तयाणंतरं
आणंदे गाहावई समणस्स भगवओ अंतिए धम्म सोचा च णं वाहण विहिपरिमाणं करेइ, णामस्थ चउहिं वाहणेहिं णिसम्म हट्ठतुटु जाय एवं बयासी-सद्दहामि णं भंते !| दिसाजत्तिएहिं चउहिं वाहणेहिं संवाहणिएहि अवसेस सव्वं णिग्गंथं पावयणं, पत्तियामि णं भंते ! णिगंथं पावयणं,। वाहणविहिं पच्चक्खामि०३, (सूत्र०५)। तयाणंतरं च णं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org