________________
(१०८) मागास अभिधानराजेन्द्र:।
- मागास समतस्येव शब्दस्य ब्रह्मभाषितस्याप्युपलम्भोऽस्मदादि-| भवात्संभवे वा शब्दस्य द्रव्यत्वप्रसक्तिः श्राकाशस्य द्रव्य(द)भवत् निरवयवैकाकाशश्रोत्रसमवेतत्वात् । अथ धर्माध- स्वेन तत्संभवेऽपि तस्याभावे आकाशम्याप्यभावप्रतिः तर्माभिसंस्कृतकर्णशषकुल्यवरुद्धाकाशदेश एव श्रोत्रं तत्र न च स्य तदव्यतिरेकात् व्यतिरेके वा 'तस्य' इति संबन्धाब्रह्मभाषितस्यासमवायानाऽस्मदादिभिः श्रवणम् । नन्वेषम्- योगात् । नापिशब्दोपलब्धिप्रापकधर्माद्यभावात् तदभावः सेव सावयवत्वप्रशक्तिः थोत्राकाशप्रदेशात् नामशब्दाधारा- तस्य विभिन्नाश्रयस्यानेन विनाशयितुमशक्यत्वात्। शक्यकाशदेशस्थान्यत्वात् । यदि च-सावयवमाकाशं न भवेत् , त्वे वा तदाधारस्थापि विनाशप्रसस्तस्य तदव्यतिरेकात् शब्दस्य नित्यत्वं सर्वगतत्वं च स्याद् आकाशैकगुणत्वात्त- सतोऽमचरविशेषगुणत्व शब्दस्य तद्विनाशान्यथानुपपस्या तम्महस्ववत् । अथ क्षणिकैकदेशवृत्तिविशेषगुणत्वस्य शब्द स्थापि बिनाशितत्वं , ततोऽपि सावयत्वम् । न च बुद्धया. प्रमाणतः प्रतिसिद्ध यं दोषः । नन्वयमेकदेशवृत्तिविशेष- दिभिव्यभिचारः उक्नोत्तरत्वात् । गुणत्वाभ्युपगमे कथं न शब्दाधारस्याकाशस्य सावयवत्व
किंच-पाश्रितविनाशे प्राश्रयत्वस्यापि विनाशः प्राधिप्रसिद्धिः ? ' न हि निरवयवत्वे तस्यैकदशे एव शब्दो वर्तते
तत्वनिबन्धनत्वात् तस्य धर्मस्य च धर्मिणः कथंचिदव्यन सर्वत्र' इति व्यपदेशः संगच्छते। न च संयोगस्याव्या
तिरेकात् । तथा आकाशस्य विनाशित्वात्सावयवत्वं घटाप्यवृत्तित्वनिबन्धनोऽयं यत आकाशं व्याप्य संयोगो न व
देरिबोपपन्नम् । किं च-सावयवमाकाशम् , हिमवद्विन्ध्यातत इति तदेकदेशे वर्तते इत्यभ्युपगमप्रसक्तिः । व्याप्य
वरुद्धविभिन्न देशत्वात् तदवएब्धदशभूभागवद् । अन्यथा तवृत्तित्वं हि सामस्त्यवृत्तित्वं, तस्मतिपंधश्च पर्युदासपक्षे
योरूपरसयोरिवैकदेशाकाशस्थितिप्रसक्तिः , न चैतद् दृष्टएकदेशवृत्तित्वमेव, प्रसज्यपक्षे तु वृत्तिप्रतिषेध एव; नचा
मिति सर्व यस्तूत्पादविनाशस्थित्यात्मकत्वात्कथंचित्सावसौ युक्तः संयोगस्य गुणत्वेन द्रव्याधितत्वात् । तदभाव च
यवं सिद्धम् । सम्म० ३ काण्ड ३३ माथाटी । तदभावात् । न च निरवयवत्त्वे आकाशस्य सन्तानवृत्त्या आगतस्य शब्दस्य श्रोत्रेणाप्युपलब्धिः संभवति अन्या:
(आकाशस्य निरालम्बनत्यम् )-" भागास चेव निराल
बे" ( सूत्र-२६४) आकाशमिव निरालम्या यथाऽऽकाशन्याकाशंदशात्पत्तिद्वारेण तस्य धोत्रसमवेतत्वानुपपत्तेः । जलतरङ्गन्यायेनाऽपराउपराऽऽकाशदशादावपरापरशब्दोत्प.
मनालम्बनं तथा साधुन किश्चिदालम्बते । प्रश्न०५ संव० त्तिप्रकल्पनायां कथं नाऽऽकाशस्य सावयवत्वम् ?, किंच
द्वार। आकाशं शब्दात्पत्ती समवायिकारणमभ्युपगम्यत, यश्च स
(श्राकाशं द्विविधम् )मवायिकारण तत्सावयवं, यथा-तन्त्वादि , समयायिका- दुविहं आगासे पएणत्ते, तं जहा-लोगागसे चेव, अलोरणं च । परण शब्दात्पत्तावाकाशमभ्युपगतम् । न च पर- गागास चेव । (सूत्र-७४+) मारावात्मादिना व्यभिचारः तस्यापि सावयवत्वात् । अ
तत्र लोको यत्राकाशदश धर्मास्तिकायादिद्रव्याणां वृत्तिन्यथा-यणुकबुद्धद्यादतकार्यस्य सावयत्वं न स्यात् न च
रस्ति स एवाकाशं लोकाकाशमिति । ( स्था०) लोकाऽबुद्धयादः सावयवत्वमसिद्धम् पात्मनः सावयवत्वेन सा
लोकभेदनाऽऽकाशद्वैविध्यमुक्तम् । स्था० २ ठा० १ उ०। धितत्वात् तद्विशेषगुणत्वेन बुद्धयादेः कथंचित्तादात्म्यसि
(एनमेवार्थ मीमांसयन्नाह)द्वितः सावयवत्वोपपत्तेः । नच यत एवं प्रमाणादणवः सिद्धास्तेषां निरवयवत्वमपि
धर्मादिसंयुतो लोको-ऽलोकस्तषां वियोगतः। तत एव सिद्धमिति तदग्राहकप्रमाणबाधिनत्वात् सावय- निरवधिः स्वयं तस्या-ऽवधित्वं तु निरर्थकम् ॥ ६॥ वत्वानुमानस्याप्रामाण्यं प्रमागतः परमाणूनामसिद्धायाश्र. धर्मास्तिकायादिसंयुक्त श्राकाशो लोकः, तदितरस्त्यलोकः। यासिद्धितः सावयवत्वानुमानस्याप्रवृत्तिरिति वाच्य , य- स च पुनर्निरवधिः-अपारः अलोकः, तम्य-अलोकस्य तः सावयवकार्यस्य सावयवकारण पूर्वकत्व साध्य न पूर्वो- स्वयम्-श्रात्मनाऽवधित्वमन्तगडु इति । कश्चिदाहात्र-यथा क्नदोषावकाशः । न च कार्यकारयोरात्यन्तिको भेदः, स. लोकस्य पायें अलोकस्यापि पारोऽस्ति । तथैधाग्रेऽपि मवायनिषध हि हिमवद्-विन्ध्ययोरिव भेदे विशिष्टकार्य- द्वितीयतट पारो भविष्यतीति वाणमुत्तरयन्ति-लोकस्तु कारणरूपतानुपपत्तेः । तता घणुकादः परमाणुकार्यस्य | भावरूपाऽस्ति, तस्यावधिन्वं घटत. परं तु अग्र अलोकस्य सावयवत्वात् तदात्मभूताः परमागणवः कथं न सावयवा कवलमभावात्मकस्याऽवधित्वं कथं कल्पत शशशुङ्गयात् । इति न परमारवादिभिर्व्यभिचारः!
यथा असद्-अविद्यमाने शशशृङ्ग न कुत्रापि निर्गक्ष्यमाणे अपि च-सावयवमाकांश तद्विनाशान्यथानुपपत्तेः । नचा. विद्यमानबदाभाति नथैवैतस्याप्यलोकस्य अविद्यमानम्याव 55काशम्य विनाशित्वमसिद्धम् । तथाहि-अनित्यमाकाशं, धित्वं न घटामाटीकते । अथ भावरूपात्मकत्वमङ्गीक्रियत तद्विशपगुणाभिमतशब्दांवनाशान्यथानुपपत्तः । यता न ता- तदा तु पडतिरिक्तमन्यद् द्रव्यं नास्तीति व्यवहारात् श्राचदाश्रयविनाशाच्छन्दविनाशोऽभ्युपगतस्तन्नित्यत्वाभ्युपग- काशदशरूपस्य तु तदन्तत्यं कथयां बुद्धया घातो जायते । मविरोधात् । न विगधिगुगाप्रादुर्भावात् , तम्महत्वादरे- तस्मादलोकाकाशस्तु अनन्त एवं मन्तव्य इति । आकाशो कार्थममवायित्वेन रूपरसयोरिव विरोधिताऽसिद्धेः । वि- यथा साऽन्तः शंसितो धर्मा ऽधर्मानुभावात् तस्य भावस्तदरोधित्व वा श्रवणसमयऽपि तद्भावासङ्गः तदापि तन्म- भावात्तदभावः । छालाकाकाशोऽपि सान्तो धर्माधर्मानुभाची हत्त्वस्य सद्भावात् । नापि संयोगादिर्विरोधिगुणस्तस्य भवन् अतिरिक्तद्रव्यत्वमापत्म्यते । तस्माद्यथोक्लमेव न्यातत्कारणत्वात् । नाऽपि संस्कारः तस्य गुणत्वन शब्द ऽसं स्यम् । यावता आकाशेन तद्धर्माधर्मी व्याप्य स्थिती तावता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org