________________
(१०७) मागारेजण अभिधानराजेन्द्रः।
प्रागास भागारेऊण-माकार्य-प्रव्य० । रे कयास्यसीदानीमित्येव- |
अथाऽऽकाशद्रव्यस्य लक्षणमाविष्करोतिमाहूयस्यर्थे , भाव।
यो दत्ते सर्वद्रव्याणां. साधारणावगाहनम् । भागारेऊण परं, रणि ध्व जइ सो करिज उस्सग्गं लोकालोकप्रकारेण, द्रव्याकाशः स उच्यते ॥ ८॥ ॥ १४५५४॥
या-आकाशास्तिकायः सर्वद्रव्याणां साधारणावगाहनम्भागारेऊण' ति-कार्य रे रे क यास्यसीदानीम् ,
सामान्यावकाशं दत्ते स द्रव्याकाशो लोकालोकप्रकारेण एवं परम्-अन्य कश्चन 'रणि' व्व संग्रामय यदि सः |
उच्यते इति । यतः सर्वद्रव्याणां यः सर्वदा साधारणावकुर्यात्कायोत्सर्गम् । प्राव०५०।
काशदाता सः अनुगत एक प्राकाशास्तिकायः कथितः
सर्वाऽधार इति । यथा पक्षिणां गगनमिवेति व्यवहारभागाल-भागाल-पुं०। आगालनमागालः। समप्रदेशावस्था
नयदेशभेदेन भवेत् , तद्देशीयानुगत आकाश एव पर्यवसन्नः मे, भाचा साऽपि चतुर्था-व्यतिरिक्त उदकादेनिम्नप्रदेशा.
स्यात् । तथा च-तत्तदेशाप्रभागावच्छिन्नमूत्तीभावाविना वस्थानम , भावागालो हानादिक एव तस्यात्मनि रागादि- तद्वयवहारोपपत्तिरिति वर्धमानाद्युक्तं नाऽनवचम् । तस्यारहितेऽवस्थानमिति कृत्वा । आचा०१ श्रु०५ १०१ उ०। भावादिनिष्ठत्वेनानुभूयमानद्रव्याधारांशापलापप्रसगात्साबउदीग्णाविशषे च । प्रथमस्थितौ च । यत्पुनर्दितीयस्थितः द्गतिसन्धानऽपि लोकव्यवहारेणाकाशंदशप्रतिसंधतयोक्तसकाशादीरणाप्रयोगणैव दलिकं समाकृष्योदये प्रक्षिपति व्यवहाराच्च । द्रव्या० १० अध्या०। साउदीरणाऽपि पूर्वसिभिर्विशेषप्रतिपत्त्यर्थमागाल इत्यु
भायणं सबचाणं, नहं प्रोगाहलक्खणं ॥४॥ व्यते । कर्म०५ कर्म। (अधिकम् 'उबसमसदि' शब्द ऽस्मिन्नेव भागे बक्ष्यते)
यत्पुनः सर्वद्रव्याणां-जीवादीनां भाजनम्-प्राधाररूपं नभ:
श्राकाशम् उच्यते । तच नभः अवगाहलक्षणं अवगाहूं प्रमागास-आकाश-पुं० । न० । भाकाशन्ते-दीप्यन्ते स्वधर्मों
वृत्तानां जीवानां पुद्रलानां पालम्बा भवति इति । अवपता प्रात्मादयो यत्र । तस्मिन् , वश०१०। प्रा-समन्तात् गाह-अवकाशः स एव लक्षणं यस्य तत् अवगाहलसण्यपि द्रव्याणि काशन्ते दीप्यन्ते अत्र व्यवस्थितानि। । क्षणं नम उच्यते । उत्त० २८ अ०। जी०१ प्रति० । श्रा-मादयाऽभिविधिना या सर्वेऽर्थाः
(आकाशस्य नित्यत्वं द्रव्यत्वच)काशन्ते-प्रकाशन्ते खस्वभावं लभन्ते यत्र तदाकाशम् । आकाशाक्यकनित्य-द्रव्यप्रसिद्धय शब्दं गुणत्वाशिान्येन भ० २००१ उ० । माडिति मादया स्वस्वभावापरि- प्रतिपादयन्ति । तथा च परेषां प्रयोगः-ये विनाशित्वात्पत्तित्यागरूपया काशन्ते-स्वरूपेण प्रतिभासन्तेऽस्मिन् व्यव- मत्स्वादिधर्माध्यासितास्ते कचिदाश्रिताः, यथा घटादयः, स्थिताः पदार्था इत्याकाशम् , यदा त्वभिविधावाङ् तदा तथा च-शब्दास्तस्मादभिराश्रितैः कचिद भवितव्यं, यधैमाहिति सर्वभावाभिव्याप्त्या काशने इत्याकाशम् । (स्त्र- षामाश्रयः स पारिशेष्यादाकाशः, तथाहि-नायं शब्दः पृथिटी० ३) प्रशा०१पर । उत्त । सर्वभावावकाशनादाकाशम् ।। व्यादीनां वायुपर्यन्तानां गुणः, अध्यक्षग्राह्यत्वे सत्यकारमा-मर्यादया तत्संयोगेऽपि स्वकीयस्वकीयरूपऽवस्था- णगुणपूर्वकत्वात्, यतु पृथिव्यादीनां चतुणी गुणास्ते बालेन्द्रिमतः सर्वथा तत्स्वरूपत्वाप्राप्तिलक्षणया काशन्ते स्वभाव- याऽध्यक्षत्ये सति-अकारणगुणपूर्वका न भवन्ति, यथा रूपालाभेनावस्थितिकरणेन च दीप्यन्त पदार्थसार्था यत्र तदा- दयो, न च तथा शब्दः एवम्-'प्रयावद्द्व्य भाषित्वाद्' 'माकाशमिति । अथवा-अभिविधिना सर्वात्मना तत्संयोगानुभ- श्रयाद्रर्यादेन्यत्रोपलब्धेश्च' इत्यादयो हेतवो द्रष्टव्याः। स्पवलक्षणेन काशन्त दीप्यन्त पदार्था यत्र तदाकाशम् । अनु० शवतां यथोक्नविपरीता गुणा उपलब्धाः । प्रत्यक्षत्वे सति' १७ सूत्रटी०। सर्वद्रव्यखभावानाकाशयति-श्रादीपयति ते. इति च विशेषणं परमाणुगतैः पाकजैरनैकान्तिकत्वं मा भूविपां स्वभावलाभेऽवस्थानदानादित्याकाशम् । पाप-मर्यादाs. त्युपातम् । न च-आत्मगुणः अहंकारेण विभनग्रहणाद भिविधिवाची,तत्र मर्यादायाम्-आकाशे भवन्तोऽपि भावाः बाहोन्द्रियाध्यक्षत्वात् आत्मान्तरप्राह्यत्वाच, बुभ्यादीमास्वात्मन्येवासते नाकाशतां यान्तीत्यवं तेषामात्मसादक- मास्मगुणानां तद्वैपरीयोपलब्धेः । न दिक-काल-मनसां श्रोरणाद् अभिविधी तु-सर्वभावव्यापनादाकाशमिति । स्था० प्रमाह्यन्वात् । अतः पारिशच्यात् गुणो भूत्वा आकाशस्य २ ठा० १ उ० ७४ सूत्रटी० । प्रा-समन्तात् काशते- लिङ्गम् आकाशं च शब्दलिकाविशेषात् विशेषलिङ्गाभावाच बगाहदानतया प्रतिभासत इत्याकाशम् । कर्म०४ कर्म०।। एकं विभुच सर्वत्रोपलभ्यमानगुणत्वात् समवायित्वे सत्यनालोकालोकव्याप्यनन्तप्रदेशात्मकाऽमूर्तद्रव्यविशषे, अनु। श्रितत्वाच, द्रव्यम् , अकृतकस्वान्नित्यम् । सम्म०३ काण्ड भाकाशं तु जीवादिपदार्थानामाधारान्यथानुपपत्तरस्तीति ४६ गाथाटी। भंद्धयम् । न च धर्माधर्मास्तिकायावेव तदाधारौ भवि
(आकाशस्य सावयवस्वम्)ध्यत इति वक्तव्यं, तयास्तद्गतिस्थितिसाधकत्वनोक्त्यात् , नच सावयवत्वमसिद्ध प्रदशव्यवहारस्याकाशे दर्शमचाम्यसाध्य कार्यमन्यः प्रसाधयत्यतिप्रसङ्गादिति । अनुग नात् । न च-'आकाशस्य प्रदेशाः' इति व्यवहारो मिथ्या, १७ सूत्रटी० । “ जीवानां पुद्रलानां च, धर्माधर्मास्ति- मिध्यावनिमित्ताभावात् । न च संयोगस्याव्याप्यवृत्तित्वकाययोः । बादराणां घटादीना-माकाशमवकाशवम् ॥१॥" निमित्तः सावयवत्वाध्यारोपो मिथ्यात्वकारणं निरवयवे इति । प्राव०४० । जीवानां पुद्गलानां धर्माधर्मास्ति- अव्याप्यवृत्तिः संयोगाधारत्वस्याध्यारोपनिमित्तस्यैवानुकाययोर्बादरवठादीनां चोपग्रहवद्वकाशदम् । दर्श०४ तस्व। पपत्तेः । यदि च-सावयवं नभो न भवेत् तदा श्रोत्राकाश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org