________________
(१२१०) कणोयरिया अनिधानराजेन्दः ।
कणोयरिया कवले आहारमाहारेमाणे दुनागपत्त चउनीसं कुक्कु- जं जं नवगहे वा, चरणस्स तगं तगं भण।। डिअंडगप्पमाणे जाव आहारेमाणे श्रोमोयरिया वतीसं अथवेति प्रकारान्तरोपदर्शनन अपिशब्दः संबन्धस्यैव समुहये कुक्कुडिअंडगप्पमाणमेत्ते कवले आहारमाहारेमाणे पमा- पूर्वसूत्रेण प्रतिग्रहक नक्तः तस्मिश्च प्रतिग्रह के साथयो भत्तं गृहाणपत्तो एको एकेण वि घासेण ऊणगं आहारमाहारेमा
न्ति तस्य नक्तस्य किं प्रमाणमित्यनेन प्रमाणमभिधीयते । अथ
वा किं संबन्धेन यत् चरणस्य चारित्रस्यापनहे वर्त तसस्त्रगे समण णिगये नो पकामरसभोइत्ति वसव्वंसिया (भ.
कारो बदति । अनेन संबन्धनायातस्यास्य व्याख्या। अहा कुक्कु७ श०१ न०) सेत्तं जत्तपाणदव्योमोयरिया सत्त दव्वो ट्यएमकप्रमाणमात्रान् कयनान् आहारमाहरयन निर्ग्रन्थोऽपा. पोयरिया ज०२५ श० ७ १०॥
हारो नएयते द्वादश कुक्कुट्यएमकप्रमाणमात्रान्कवतानाहारमाजक्तपानानोदरिका पुनरात्मीयात्मीयाहारमानपरित्यागतो वि
हारयन् अपसावमौदर्यःद्वात्रिंशतं कुक्कुट्यामकप्रमाणमात्राक
वलानाहारमाहारयन् किश्चिदूनायोदयःद्वात्रिशतं कुषकुट्यएमझाय आहारमानं च " यत्तीसं किर कवता, आहारो कुच्छिप
कप्रमाणमात्रान्कबलानाहारमाहारयन धम्मानिन्थः प्रमाणरनो भणियो । भरिसस्स महिवलियाए, अट्ठावीसं नवे कव
प्राप्तः। इत एकेनापि कवसेन उनमाहारमाहारयन् श्रमणा बा । कवनस्स य परिमाण, कुक्कुमिअंडप्पमाणमेत्तं तु । जंवा | अविगिय वमो, वयण मित्रु-त्तिजवीसतो" इत्यादि । सा च |
निर्ग्रन्थो न प्रकामनाजीति वक्तव्यः स्यात् । एष सूत्रावरार्थः । अल्पाहारादिनेदतः पञ्चविधा भवति । यदाहुः ।
अथ नाष्यप्रपञ्चमाह ॥ अप्पाहारयज्जा, उभागपत्ता तहेव किं बुमा ।
निययाहारस्स सया, वत्तीसमे न जो भवो जागो। अह ज्याझस सोझस, चनवीस तहेक्कतीसा य ।
तं कुक्कुमिप्पमाणं, नायव्वं बुछिमंतहिं ।। अयमत्र जावार्थः । अल्पाहारोनोदरिका नाम एककवनावार
निजकस्याहारस्य सदा यो द्वात्रिंशत्तमो नवति जागरूकुपकु.. ज्य यावदशी कवला इति अत्र चैककवलमाना जघन्या अg-1
टीप्रमाणं पदैकदेशे षदसमुदायोपचारात् । कुक्कुट्यएमकप्रमाण कवनमाना पुनरुत्कृष्ट नादिकवनमानानेदा मध्यमा पवं नव
ज्ञातव्यं बुद्धिमतिः॥ भ्यः कवयः आरज्य याबद् द्वादश कवास्तावदपाकॉनोद
अत्रैव व्याख्यानान्तरमाह ॥ रिका अत्रापि नय कवना अघन्या बादश कवनोत्कृष्पा शेषा तु
कुच्छिय कुमीय कुक्कुमि-सरीरगं अंमगं मुहं तीए । मध्यमा । एवं त्रयोदशज्य प्रारज्य यावत् पोमश कवक्षास्ताव- जाय देहस्स जओ, पुव्वं वयणं ततो सेसं ।। द्विभागोनोदरिका जघन्यादिनेदत्रयभावना पूर्ववत एवं सप्तदश- कुत्सिता कुटी कुक्कुटीशरीरभित्यर्थः । तस्याः शरीररूपायाः ज्यो यावच्चतुर्विंशतिकवलास्तावत्प्राप्तानोदरिका एवं पञ्चविंश- कुक्कुट्या अपकमिवाराडकं मुखं केन पुनः कारणेनाएड फं तेरारज्य यावदेकत्रिंशत्कवलास्तावकिञ्चिदूनोदरिका जघन्या- मुखमुच्यते । तत आह यत् यस्मात् चित्रकर्मणि गर्भ उत्पादिभेदत्रयं पूर्ववत नावनीयम् । एवमनेनानुसारेण पानेऽपि भ- ते वा पूर्व देहस्य वदनं मुखं निप्पद्यते पश्चाच्छेषं ततः प्रथणनीया तथा स्त्रीणामप्येवं पुरुषानुसारण सध्या प्रवल द्वारा मभावितया मुखमण्डकमुच्यते । विशेषव्याख्या।
थमकुक्कुझिप्पमाणं, जं वा नायासिए मुद्दे खिवति । अकुक्कुडिडगप्पमाणमित्ते कवले आहारं आहरिमाण अयमन्नो रुविगप्पो, कुक्कुडिअंकी न वा कवः ।। निग्गये अप्पाहारे दुवालसककुडिअंडगप्पमाणमित्ते कवले इह कवलप्रक्षपणाय मुखे विडम्यिते यदाकाशं भवति तआहारं आहारमाणे अवलोमोरिया सोनम कुक्कुडिअंड
स्थल भण्यते । स्थलमेव कुक्कुट्यण्डकं स्थलकुक्षु ट्यएडक गप्पमाणमित्ते कवने आहारं आहारेमाणे दुभागपस चउ
तस्य प्रमाण यदि नायासि ते मुखे कवलं प्रक्षिपति । किमुनी
भवति यावत्प्रमाणमात्रेण कवलेन मुखे प्रक्षिप्यमाणेन मुखं न व्वीस कुक्कुमिअंगप्पमाणमित्ते कवने आहारं आहारमाणे
विकृतं भवति तत्स्थलकु.क्यु ट्यण्डकाप्रमाणम् । गाथायामश्रामोदरियातिवत्तबंसिया वतीसं कुमिअंगपमाणमित्त कशब्दलोपः प्राकृतत्वात् । अयमन्यः कुक्कुटयण्डकोपमे कवले आहारं आहारमाणे समणे निग्गंथे पमाणपत्ते इतो. कवले विकल्पः । अयमन्याऽथः कुक्कुट्यराटकप्रमाणमात्रशएकेणवि कवलेणं ऊपगाहारं श्राहारेमाणे समणे णिगं
ब्दस्यत्यर्थः । पतेन कवलमात्रेणादिना संरया दम्या । तदेव
कृता विषमपदव्याख्या भाष्यकृता । थे णो पगामरसजोगीति वत्तव्बसिया ॥ १२ ॥
संप्रति नियुक्तिविस्तरः। अस्य संबन्धप्रतिपादनार्थमाह ॥
अट्ठ त्ति जाणिकणं, उम्मामा हावएउ वतीसा। लखणमतिप्परतं, अइरेगा वि खलु कापते उवही।
नाम चौदगवयाणं, पामाए होनि दिता ।। इइ आहारमाणं, अतिप्पमाणे बह दोसा ।।
अष्टाविति भणिया यावदधमौदर्य ताबदतम्तरता मध्य अतिरेकोऽपि खलु कल्पत उपधिरित्युच्यमाने लवणमतिप्रस- भणितमसंस्तरतः पुनः द्वात्रिंशत्कं प्रमाणं भगिनमुत्सर्गः । नं ततो मानव प्रसन्नाहारमप्यतिप्रमाणं कुर्यादिति हेतोराहारे
पुनरयमुपदेशः परमासादारभ्य तावत् हापयेत याचन द्वात्रिमानमधिकृतसूत्रेणोच्यते यतातिप्रमाणे गृहम णे आहार बहयो
शकवलाः । इयमत्र भावना । यदि योगानां न हानिरुपजायते दोषाः "हापज्जब वामेज्ज व इत्यादि " रूपाः ॥
तदा पामासान उपवासं कृत्या पारणके एक सिक्थमाहारयेत । प्रकारान्तरेण संबन्धमाह ॥
अथ तेन न संस्तरति ततः पारणके द्वे सिक्थे अाहारयेत । अहया विप.डेग्गहगे, जगाति तम्स किं माणं ।। पवककमियपरिवद्धया तावनेयं यावदेक लम्पनं. कचरत--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org