________________
१......
..
...
...
.
.
१
ऊकार
(१२०९) अभिधामराजेन्सः।
कणोयरिया दिधस्तु तद्विषयं मिथ्यादर्शनं तदेव प्रत्ययो यस्य सः । - नातिरिक्तमिश्यादर्शनप्रत्ययवति, तथा हि कोऽपि मिथ्यादृधिरात्मानं शरीरव्यापकमपि अङ्गुष्ठपर्वमात्र एवमात्र श्यामाकत. म्दुबमात्रं चेति हीनतया चेति तथाऽन्यः पञ्चधनु-शतिक सर्वव्यापक चेस्यधिकतयाऽनिमन्यते । स्था० २ ग० । मणिय-ऊनित-त्रि० कनीनूते, "यायामीसं घासाकणिया
" जं. २ वक्त। करणोयर-ऊनोदर-न० क-स-उने उदरे, प्रव० ६ द्वा० ।
कनमवममुदरं यस्य स ऊनोदरः । ध०३ अधि०। स्तोकाss*RROR>--
हाराभ्यवहारादपूर्णोदरे, पश्चा०१८ वि०।
ऊणोयरिया-ऊनोदरिका-(ता) स्त्री नमुदरमूनोदर तस्य --अश्यण्वे-किप-संवोधने, वाक्यारम्भे, दयायां, र- करणं जावे-घुम्-कनोदरिका । प्रध० ६द्वा० । कममधममुदरं क्षायां च । मेदिका अवसाने, वितके, वञ्चनायो, व्यसरे निषेधे, यस्य स छनोदरस्तस्य भाव ऊनोदरता । व्युत्पत्तिरवेयमस्य एका० । प्राकृतेऽपि । ऊ गहाऽऽकेपधिस्मयसूचने । ।२ए। प्रवृत्सिस्तूनतामात्रे । बाह्यतपोदे, ध० ३ अधि० । सः । क इति गर्दादिषु प्रयोक्तव्यम् । गर्दा । ॐ णिज्ज! प्रक्रान्तस्य |
पञ्चा। उनोदरिका ऊणोयरिया इति अवमोदरिका ओमोय. वाक्यस्य विपर्यासाशङ्कया विनिवर्तनवकण आलेपः। कि
रिया इति च समानार्थका इति तद्भेदानाह। मए प्रणिधे । विस्मये कह मुणिणा अह भा । सुचने के से किं तं प्रोमोदरिया प्रोमोदरिया दुविहा परमत्तातं जहा बनविणाअं प्रा०।
दब्बोमोयरिया य जावोमोयरिया य भ० २५श०७०। ऊ-पुं० अवति रकति । अध-विप-ऊप-अर-महादेवे, चन्छे,
सा द्विधा व्यतो नावतश्च । प्रव०६ वा । अथवा । पाच । तोये, तोयधी, धरणीधरे, रकणकृति, पुरुषे, राजपुत्र- श्रोमोयरियं पंचहा, समासेण विहाहियं । के, उपकारे, अपाङ्गणे, क्वचिदर्थे, गो, मङ्गलकुम्भे, दैवे, वणि
दव्वो खित्तकालेण, नावेणं पज्जवेहि य॥ १४ ॥ जरकणे च। “ऊकारो रजनीनाथे, पुरुषे राजपुत्रके । उपकारेऽ. पानणे च, कचिदर्थे प्रवर्तते । । गले मङ्गलकुम्ने च देवे षणि
अवममूनमुदरं यस्मिन् तत् अवमोदरं तत्र भवमवमोदरिक जरवणे" । एका।
तत्तपः समासेन संकेपेण पञ्चधा व्याख्यातं बन्यतो द्रव्येण के
श्रेण कालेन नावेन च पुनः पर्यायैः । उत्त० ३०० । जास-उपवास-पुं० उप वस्-घञ् । कचोपे । । १। ७३ ।।
तत्र व्यतोऽयमोदरिकामाहइति उपेत्य स्थाने ऊत् । श्रभोजने, प्रा० ।
से किं तं दव्योमोयरिया य दश्वोमोयरिया ऽविहा पऊजकाय-उपाध्याय- पुं० । प्राकृते उच्चोपे । ७।१।७३ ।। इति उपेत्यस्य स्याने उत् । पातयितरि, प्रा०।
पत्ता तं जहा नवगरणदच्वोमायरिया य भत्तपाणदबोका-ऊन-त्रिकन- हानी-अच्-स्वप्रमाणाकीने, स्था०५
मोयरिया य । से किं तं नवगरणदबोमोयरिया उनगरगा। अवमे, स्था०६ ग०। स्वतोऽवमे, सूत्र०५ श्रु०७ अ०
पदव्योमोयरिया । एगे वत्थे एगे पादे वियत्तीवगरणअसंपूर्ण, कनार्थशब्दयोगे तृतीया एकेनोनः । कनार्थकश- साइज्जण्या सेत्तं उवगरणदव्बोमायरिया। भ० २५ मेन पा तृतीया । माषेण कनः माषोनः । वाच० । व्यञ्जनाभि- श० ७ न०॥ लागवश्यकैरसंपूर्ण अधाविंशे धन्दनकदोषे, ध० १ अधिः । कन्यत उपकरणभक्तपानविषया तत्र उपकरणविषयोनोदरिका "वयणकरेण हि कणं जहएणकात्रवसेसहिं" । अष्टाविंशदोष- जिनकदिपकादीनां न तवज्यासपरायणानां वा बोरुन्या न पुनमाह-वचनैरासापकैः करणैर्वा अवनादिनिरावश्यकैय॑नं हीनं रन्येषां तेषां समुपश्यन्नाचे समप्रसंयमपालनाजावात् । अथवा यवन्दते यद्वा कश्चिदत्युत्सुकतया जघन्येनैव कालेन बन्दनं
अन्येवामप्यतिरिक्तोपकरणाग्रहणतो नवत्येवोनोदरता । सध्यति शेषैर्वा साधुभिर्वन्दिते सति पश्चावन्यते तन्मूलं ना
यमुक्तम् । म चन्दनकम । वृ. ३० । अकरमात्रापदादिभितूदाहरणा- जं वह उघगारे, नवगरणं तं च होश उवगरणं । ज्यो था हीनरूपे सूत्रदोषे, यथा अनित्यः शब्दो घटवदिति
प्ररित्तं अहिंगरणं, अजभो य जयं परिहरंतो" इति । हेतूनम् । पानेत्यः शब्दः कृतकत्वादिति उदाहरणहीनमित्यादि
(परिहातोत्ति) मासेवमानः परिहारोऽपरिजोग इति धचविशे। अनु०। श्रा०म० द्वि०।
नात् । ततोऽयतश्च यत्परिनुजानो भवतीत्यर्थः। प्रव०६ढ़ा। कात्त-ऊनत्व-नहीनत्वे, "ऊणत्तं न कयाविज्ञ माणसंखं ६० म० । इमं तु अहिगिच्च" दर्श।
से कितं भत्तपाणदव्योमोयरिया जत्तपाण दव्योमोयरिया कणमयभाग-ऊनशतभाग-पुं० नश्चासौ शतभागरचोन- अट्ठकुक्कुमिअंडगप्पमारणमेत्ते कवले आहारं आहारेमाणे शतभागः । शतनागेऽप्यपूर्यमाणे, । श्राव०३०।
अप्पाहारे दुयालस जहा सत्तपसएपढमुद्देसए (ज.२५ श.७ मणाइतिरिनमिच्छादसणवत्तिय -ऊनातिरिक्तमिध्यादर्श- न.) तद्यथा अट्ठकुक्कुमिअंगप्पमाणमत्ते कवले श्राहारमानमत्यय-त्रि०नं स्वप्रमाणाडीनमतिरिक्तं ततोऽधिकमात्मा- हारमाणे अवलोमोयरिया सोलस कुकुमिअंगप्पमाणमत्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org