________________
उस्सारकप्प
वति तत्र चानिनवधर्मणां चेतसि विकल्प उपजायते यदि नाम बायकोच्येन न शक वनपरिमन्यथा कथमेष
ते इति विपरित माग नपेत भाषितं मिथ्यात्वद्वारम् |
अथ संयमविराधनां भावयति । जीवाजीचे न मुग, अलिया कडे दगमिगाई । करणे, करे श्रगाढणागाढे ॥
"
जीवाश्वाजीवाश्च जीवाजी बास्तानसौ वाचनामात्ररूपेणोत्सा कल्पेनानुयोगमवगाह्यमानो विविक्तेन न मुणति न जानीते तत्परिमात्रचतः सद्भाव परमर्दिनिः" ओ जीवे विनयाण, अजीये वि न जाण । जीवाजीवे अजातो, कह सो नाहिर संजमं तथा अनीकमत्यन्तभयाइकमृगान्पति किमु प्रति तारकल्पिकपमा ग्राहितया सत्यमेव नापितत्र्यं नासत्यमिति कृत्वा उदकार्थिन नागदी पानीयमस्ति नास्ति येति पृच्छतामत्री मानू. दिति कृत्वा विद्यते नद्यादी जलमिति कथयति गया प्रस्थितानां च व्याधानां मृगच्छदं न वेति पृच्छतामली कभयादेव दृष्टमिति प्रयच्छति श्रादिशब्दात् शूकरादिपरिग्रहः न पुनर्जानीते यथा । " सच्चा विसा न वक्तव्वा जओ पावस्स अ प्ति " ततः स जलगतसूक्ष्मजन्तुजातस्य मृगादीनां वा यद् व्यपरोपण ते करिव्यन्ति तत्समुत्सांरकल्पकारकः प्राप्नोति । तथा करणे चारित्रे उत्सर्गापवादवित्रिमजानन् यद्विपर्यासं करोति तद्यथा श्रगाढे मानादिकायें अनागाढं त्रिः कृत्वः परिभ्रमणादिकणमना गाढे वा आगाढं सद्यः प्रतिसेवनात्मकं करोति । एषा सर्वापि संयमाराधना
(१२०२) निधानराजेन्द्रः |
अथ योगाविराधनामा
तुरियं नाहि जंते, नेव चिरं जोगनंति ता हूं ते । लो महंतसो ति, केई पासाइति ॥ कमजोगं न विनाइ गई का काम जोगाम्य विदेति तहा, परंपरा घंटदितो || अनुासमा गुरुनिः सकलोऽपि तस्कन्धः ततः किय नेन पविर्तन कार्यमिति कृत्वा ते शिष्यास्त्वरितं शीघ्रं नाश्रीयनेत्र ते चिरं पावनधनापविशेषः यन्त्रना नियमित प्रयन्ति एकादेनापि तयांचयासानु दानात् । तथा लब्धोऽस्माभिर्गणिरयं वाचकोऽयमिति महान् शब्दस्ततः कुतो हेतोर्वयमत्राचार्य सन्निधौ निष्फलं तिष्ठाम इति परिमान्य के विवरण पर्युपासनापरिभग्नाः पश्यनिति पातो प्रामेषु पंथास्ये विहरन्तीति प्रायः [कमजोगमिति ] योगक्रमं नापि नैव जानन्ति यथा अस्मिन् योगे एतावन्स्याचा
च
नयन्ति निर्विकृतिकानि इत्थं चानुद्देशादयः कियन्ते तथा ऽधिकृतयः काः कुत्र योगे कल्पन्ते न वेत्येवमपि न जानाति यथा कल्पका कल्पिकनिशीथा दिये। गेषु न विसृज्यन्ते काञ्चनापि विष्टतयः पापाप्रतियोगेषु पुनरयगाद्दिमविकृतिविज्यते यादयोगेषु तु मादकः तथा चाह स एव कल्पाध्ययनस्य चूर्णिकत् । जहां कपियाकपियनसीहाईणं विगईओ न विसजिपितओगाह दिवार मो हो भागादो म श्रागाढो यथा
66
"नित्राह "जोगो
गाढवा आग्रादतरा जम्म जोगे जयणा सो
Jain Education International
उस्सारकप्प
जगवतीत्यादि । इतरो ऋणागाढो यथा उत्तराध्ययनादि । का गाहे भोगमा रुव बिगरंभ पि
मार भयणमहाकप्पसुए एक्को परं मोदकविगई कप्पर सेसा आवासगओन कप्पति प्रयाग इसक बिगईओ भहवाओं गुरु न कि एवंविधां यदस्थामजानन् यदाऽसी विराधयति सा ये. गविराधना । तथा ( अन्नस्स विदिति तहप्ति ) ते उत्सा
पिका अन्यस्यापि स्पशिष्यादेः तथा चोसार कल्पनेव वाचन प्रति सोऽप्यपरेषां वायसरा हतः क्रियमाणे परम्परया सूत्रार्थव्यवच्छेदः प्राप्नोति घण्टाहान्तञ्चात्र वक्तव्यः । तमेवेोपनययुक्तं गाथायेणाह । उपकरोग पडणं घंटा सियालना सख्या । विगमाई पुच्छ परंपराए नासीत जा सीहो । पारस ओ आसानिया मिगगणा व । इय कइ वाइ जाण, पयाःण पढमिन्दु गुस्सारी ॥ किं पिअप तुसारो प्रयोती। गीता ममखरंटर - पच्चित्तं । कत्तिया चेव ॥
33
श्रत्र कथानकम् । पयस्स महावश्यस्स उच्छुवाड़ो बहुसश्री सियाल परिक्षा कति उसामीसियामानिमित्तं तस्स च्वास्स पर
उदिसि खाइयं खणावे तत्थ एगो सियालो परिश्रोसो ओगि ककसिा ि धितोमा
दिशा
I
दूरश्र ते सियाला अन्नारिसों ति काउं चपण पलाया तो विहिं दिठा बुक्रिया किं नासहति तेहिं कहियं श्रपुव्यं सरे करेमा कपि भूयं पति से पिलाता घराच्या परिसि पलाता विदा किया कहिये कि किर एत्ति तुरियं पलायह ते वि पलायंता सीहेण पुच्छिया कहियं सोमो पनि बाहा मुयामि गवसामि साथ तेरा सहि पडिवरियता सियाली वि घंटालीवासीकीस आलीयामोतिरोसेसेलाइयो मिया समो भी यह हो सो बराओ मत विम्मी धे घंटासीलो कण वि अवराहेण तं ताकओ एस दिहंतां । अयमत्थो वओ जरस त उस्सारिजति सो जावतिपहिं दिवसो जोगी समय तायति दिवस कति चयाणं भलावणं किवि
फासि सिता पदतं तव गडरागहिसणं करेति अमित तिसारा पता प
णणं वीरत्ता सिस्साणं परिच्छ्रयाण य उस्सारकप्पं करेति । अम्हे फिरणं अतकरेमो रथ जी सोपि गनस्सारी सो जहा ते सियाला तस्स घंटासियाहस्स अकिति घंटाच जाणति तओण को एस किं वा पयस्स गनण्यस्स
कस्स वा एस सो पर्व सो पढ मदुगुस्सार किंचि वि जाणइ न सव्यं सम्भावं जो पयस्स पासे उस्सारकप्पं करेति सो क श्रासावर जाणेन्ति न पुण अत्यं सो सिस्से जति कपि फेरियो अथ पयस्स भयो सा कवि वि आनावर न कट्ठेति ते सिस्सेहि पुच्चिता भणं तिण याणामो पुण किंपि एयं तस्स तुम्ने जोगं वहह । एवं ते अप्पाणं च परं च नासता विहरति । अह अनया गीयत्था
For Private & Personal Use Only
www.jainelibrary.org