________________
उरसाचारण भनिधानराजेन्धः।
उस्सारकप्प जीयपीमामजनयति गतिमसङ्ग कुर्वाण चारणनेदे, प्रव.६७ वा. स्सरं मध्ये विद्वज्जनसभं कृतास्ते निष्पप्रधनव्याकरणाः । ततः उस्तारकप्प-उत्सारकल्प-पुं० यत्रकस्मिन् दिने बहुदिवसयो- समुत्रितः पारमेश्वरप्रवचनगोचरः कीर्तिकोलाहलः प्रापुर्वभ्यसूत्रस्य पाचना दीयते तस्मिन्, प्रा००१०॥
तः परतीथिकानामपि परमः पराभवः निमग्नः प्रमोदपीयूषपयोउत्सारकल्पस्य दोषादिवक्तव्यता अधानुषङ्गिकमुत्सारकल्पि
निघायस्तोकः श्रमणोपासकडोकः संपादिता सपदि विशेषता कद्वारमनिधित्सुः प्रस्तावनामाह ॥
स्तेन महती तार्थस्य प्रभावना । ततस्ते पाचकाः कियन्तमपि चोयगपुच्चा उस्सार-कप्पियो नत्थि तस्स विह नाम।
कामसङ्कतं ग्राम प्रबोध्य मिथ्यात्वनिकाविजावणचैतन्यं मध्य
जन्तुजातमन्यत्र कुत्राऽपि व्यहार्पः तेषु च दिनकरवदन्यत्र प्र. उस्सारे चउगुरुगा, तत्य वि आणाइणो दोसा ॥
तापसदमीमुबहमानेषु परतीथिका उल्का चाप्तप्रसरतया कल्पिकद्वारे व्याख्याते सति स्वधावकाशो नोदकः पृच्छां
घोरघूत्कारकल्पं प्रवचनावादं कर्तुमारब्धाः । वदन्ति च करोति भगवनमीषां कल्पिकानां मध्ये किमित्युत्सारकल्पि
श्रावकान् प्रति जो स्वेताम्बरोपासका! यद्यस्ति जवतां कोऽकेनोग्न्यस्तः । सूरिराह नास्युत्सारकल्पिक इति । भूयोऽपि
पिकपमूलमुखो वादी स प्रयच्चतु सांप्रतमस्माकं यादमिति । परःप्राह । यद्युत्सारकल्पिको नास्ति ततः कथं तस्य नाम
श्रावकैरुक्तम् । अहो विस्मृतमधुनैव भवतां नपान्तरानुभूयते गुरुराह ययस्स्युरसारकल्पो नास्त्याव्यवाहियते तथाऽपि
नूतमिव तत्तादृशमद्यवोनमाप लाघवं यदेवमनारमका असन कल्पते उत्सारयितुं यद्युत्सारयति तदा चत्वारो गुरुकाः
मजसं प्रश्नपत नबत्वेयं तथाऽप्यायान्तु तावत्केत्रिद्वाचका सत्राप्याशादयो दोषा रुष्टव्याः । तानेवाह ।
या मणिनो या पश्चाश्च भणिष्यन्ति नवम्तः तत्करिष्याम इति । प्राणाणवत्यपिच्छा-निराहणा संजमे य जोग य ।।
अथकदा कदाचिन्निजपारिकत्यानिमानेन तु तुवनमपि तृणवअप्पा परो पत्रयणं, जीवनिकाया परिच्चत्ता ।।
न्मन्यमानस्तुएताएवामम्बरेण वाचस्पतिमपि मूकमाकल्पयमाझा भगवतां तीर्थकृतामुत्सारकल्पकता न कृता भवति न समागतः कतिपयशिष्यकनिवः औस्सारकल्पिकवाचकः। तमाचार्यमुत्सारयन्तं दृष्ट्वा अन्येऽप्याचार्य उत्सारयिष्यन्ति ततः प्रमुदिताः श्रावका गताः अभ्य प्रथिकानामध्यणे निवेदितं खदीया अन्यदोया या शिष्या विवक्षितशिष्यस्पर्धानुबन्धादु- तत्पुरतः युष्माभिस्तदानीमस्माकं समीपे वादः प्रार्थित आसीस्सारापयिष्यन्ति वेत्यनवस्था। मिथ्यात्वं वा प्रतिपन्ना अभिनव. तू । अस्माभिश्च नणितमत् यदा घाचका अत्रागमिष्यन्ति धर्माणः सत्वा बजेयुः। विराधना संयमे च संयमविषया योगेच तदा सर्वमपि युष्मदभिप्रेतं विधाम्याम इति तदिदानीमागताः योगविषया भवति । तथा तेनोत्सारकेण प्रारमा खजीवः पर सन्ति याचकाः कुरुत तैः सह वादगोष्ठी पूरयत स्वप्रतिकामित्यउत्सारकल्पविषयः शिष्यःप्रवचनं तीर्थ जीवनिकायाः पृथिव्या- निधाय गताः थावकाः खस्वस्थानम् । तैश्चान्यथिकै प्राचीनपदयः एतानि परित्यक्तानि भवन्तीति द्वारगाथासमासार्थः ।
राजयप्रनवभयत्रान्तरेकः प्रचन्नवेषधारी प्रत्युपेक्वकः किं सहदसांप्रतमेनामेत्र विवरीषुः राज्ञाऽनवस्थे चमत्वादनाश्त्य मि
यः शास्त्रपरिकमितमतिर्वाग्मी वाचकः किं वा नेति झानाय प्रेध्यात्वं दर्शयितुं दृष्टान्तमाह ।
षितः स चागम्योत्सारकटिपकयाचकं प्रायति परमाणुपुकलस्य पुनमलियनस्सार-वायए आगए पमिमिलिति । कतीन्द्रियाणि जयन्तीति ततः स एवं पृष्टः सन् किंचिन्मानप
वचत्वरितमाहितया यथोक्ताव्यभिचारिविचारबाहि खत्वात पडिलेहपुगलि बिय, बजएओनाजणा तित्थे ॥
चिन्तयति यः परमाणुपुजलः एकस्माबोकचरमान्तादपरं लोकतत्र तावत्प्रथम कथानकमुच्यते । इह पुरा केचिदाचार्याः चरमान्तमेकेनैव समयेन गाति स निश्चितं पञ्चेन्ड्यिः कुतोऽपूर्वान्तर्गतसूत्रार्थधारकतया लन्धवाचकनामधेयाः सर्वज्ञशा- नीरशस्यैवंविधा गमनाथलब्धिरित्यभिसन्धाय प्रतिवचनमाभसनसरसीरुहविकाशनैकसहस्ररश्मयः प्रावृषण्यपयोमुच इव धत्त भ! परमाणपत्रस्य पञ्चापीडियाणि भवन्ति तत एवं सरसदेशनाधाराधरनिपाते महीमण्डलमेकार्णवधर्मकमा- विधं निर्वचनमवधार्य स पुरुषः प्रत्यावृत्य गतः अभ्ययूथिकानां बधाना गन्धहस्तिन इव कलयूथेन सातिशयगुणवता सनिधी कथितं सर्वमपि स्वरूपं तदप्रतस्ततः चिन्तितं स्वचेतसि निजशिष्यवर्गेण परिकलिता एकं कविडाममुपागमन् । तैनूनमयं शारदवारिद श्व बहिरेव केवलं गर्जति अन्तस्तुच्च तत्र चाधिगतजीपाजीवादिविशेषणविशिधा बहवः श्रमणोपा- पवेति विमृश्य समागतः संजूय यांसं लोकमीसं कृत्वा पाचसकाः परिवसन्ति । ते च गुरुणामागमनमाकार्य प्रमोदमे- कान्तिक कुभितोऽसौ स्वतुच्छतया तावन्तं समुदायमघलोक्य पुरमानसाः स्वस्वपरिवारपरिवृताः सर्वेऽप्यागम्य तदीयं सजातः स्वेदविन्धुसुचकितशरीर: प्राक्किप्तः साटेोपमन्यत्तीपादारविन्दमनिवन्ध योजितकरकुममा यथावत्पुरतः आसा- र्थिको प्राहितो यथाऽनिमतं पक्तविशेषं न शक्नोति निर्धेदं चक्रिरे । ततः सूरिभिरपि रचिता यथोचिता धर्मदेशना । तदा-1 प्रगलिनतो दुस्तराणि प्रश्नोत्तराणि न जानीते सेशतोऽपि प्रतिषकर्णनेन संजातसंवेगसुधासिन्धौ नान्तरमलः सकझोऽपि श्राव- तं ततः कृतो मिथ्या निर्जितं जितमस्मानिरित्युत्कएकत्रकलः कोको गतः परमपरितोषपरवशः सूरीणां गुणग्रामोपवर्णनं प्रापुर्तृतं प्रवचनमालिन्यं मुकुलितानि श्रमणोपासकवदनकमकुर्वन् स्वं स्वं स्थानम, तैश्च वाचकननोमणिभिस्तत्रायातः लानि विप्रतिपन्ना यथा जद्रकादय इति । अथ गाथाक्रार्थः पूर्व प्रतिहतः खद्योतपोतकल्पानामन्ययूथिनांप्रनाप्रसरः। ततो न श- कैश्चिद्वारन्ययूथिका । मनिअत्ति) मानमर्दनेम मर्दितस्तत अनुवन्ति तेऽन्ययूथिका प्राचार्याणां व्याख्यानादिभिगुणैर्जायमा | सत्सारवानके आगते सति प्रतिमर्दयान्त प्रत्याश्या मानमर्दनं नं निरुपमान महिमान अमसि संभूय सेवऽप्युपमान्त्रार्य वाद कुर्वन्ति कमिन्याह " पमिलेह" इत्यादि तैरन्यतीथिकः प्रत्युपराजित्य तृणादपि मधूकरिष्याम इत्येकवाक्यतया चेतसिव्य- पेक्वकः पुरुषः प्रेक्वितस्ततः स श्रागत्य पृष्टवान् पुनसस्य परमाघस्थाप्य समाजग्मुः सूरीणामन्तिकम् । सूरिभिरपि निष्पतिमप्र-| णोः कतीन्द्रियाणि तेम प्रत्युक्तं पञ्चति । ततस्तबहुजनमध्ये स तिनामामारबत नववादलब्धिसंपचौर्नि पुण्हेतुरष्टान्तोपन्यासपुर | वाचको बाद मिरुत्तरीकृतः एवमपभ्राजना साघवं तीर्थस्य प्र.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org