________________
। ११८६) उसुयार काभिधानराजन्मः ।
उसयार पट्टण तहिं समरण, जाइ पोराणियं च सारेजण । तत्थेब सा माहण। पसूया दारगा जाया ततो मा पच्चरसतिमाहितम्मापियरो, उसुयार रायपत्तिं च ॥ ६ ॥
त्ति का मायाचित्तेहि बुग्गादि ति जहां एए पश्यश्यगा मिसामंधरा य राया, भिग्गू य वानिहरायपत्तियं ।
करूवा घेतुमारेति पग तेसि मंसं खायंति तं मा तुम्ने कया.
ईएएसि अल्लिएस्सदा अन्नया ते तम्मि गामे रमंताबाहेरगबनणीदारगा चव, छपए परिनिघुया ॥ ७ ॥
या। यो य अाणमिवनया साह आगजांत ततो ते दारभासामकरार्थः स्पष्ट एव नवरं ( संघडियत्ति ) सम्म्
गा साहुं नहण जयनीया पायंता एगरिम बम्पायवे आसघटिताः परस्परं स्नेहन संबद्धा वयस्या इति यावत् तेऽपि कदा
ढा साहुणो समावत्तीए गडियनत्तपाणा तम्मि चेव बटपायवदचिद्विगमितान्तरप्रतियोऽपि दाक्किएयजनलज्जास्तेस्तथा स्युरत
हि छिया मुहुतं च वीसामिऊणं तुं जलं पयत्ता ते वमारूढामाह। संप्रीताः सम्यगान्तरप्रीतिनाजस्तथाऽन्योन्यमनुरक्ता भ
पासंतिसाभावियं जसपाणं णन्थि मसंति। तोचितिउं पयत्तातिशयम्पापनकमत्वावस्यात्यन्तस्नेहनाजः। अथवा (संघाडियत्ति) देशीपदमव्युत्पन्नमेव । मित्रानिधायि प्रीतिर्बाह्यानुगमः
कन्थ अम्हेहि पयारिसाणि व्याणि दिपुण्याणि त्ति जाई सं
भरिया मंबुका साहुणो वंदिलं गया अम्मापिसमीपं मायासभावतः प्रतिबन्धः पठ्यते च (घडियाकत्ति मटिता मिलि
वित्तं संबोहिम्ण सह मायाविण पश्यत्तिया दय। संयुकादतास्तथा ( भागभोगेत्ति ) नोक्तुं योग्या ये नोग्या नांगास्तान भोग्यभोगान् जोगनोगान्याऽतिशायियो भोगान्पावान्तरतः का
वीए गया संबोहियो ताणि वि पञ्चश्याणि । एवं ताणि ग वि
केवानाणं पाविळण निवाणमुवगयाणि ति" । इह तु सूत्रोक्तमनोगान्वा (णिग्गंथापब्वए समणत्ति) निर्धन्यारत्यक्तग्रन्थाः प्रावजत् प्रवज्यां गृहीतवन्तस्ततश्वश्रमणतपस्विनोऽपि अनूवन्नि
स्यार्थस्थानिधानं प्रसङ्गत इत्यदोषः। उक्तो नाम निष्पन्नानपः। ति शेषः[यम्गाविति] देशीपदं प्रक्रमाच्युत्याद्वायपि दम्पती
संप्रति सूत्रानुगमे सूत्रमुच्चारणीयं तसदमा तथा अन्तरायं धिं (पति) अनयोस्तथा (णितिक्ति) नियो
देवा नवित्ताण पुरे जवाम्म, केई चुया एग वमाणवासी। स्याधिक्येन मन्ति कं वजनार्म गोकुलप्रायग्रामं प्रत्यन्तग्राम- पुरे पुराणे उसुयारणामे, खाए ममि सुरलोयाम्मे ॥१॥ मित्यर्थः ( गाति असम्माति) ग्राहयतोऽसद्भावमसन्तमसु
रुकम्म सेण पुरा करणं, कुलमु दग्गेमु य ते पसया । दरं नाथ साधुप्रेतत्वादिलक्षणं प्रेता जूताः पिशाचाः पिशा
निधिसंसारभया जहा य,जिणिंदमग्गं सरणं परमा। अनिकायोत्पन्नाः पौरुषादाश्च प्रस्तावतः पुरुषसंवन्धिमांसभकका राक्षसा इति यावत (तेसिति) सूत्रत्वात् तान् श्रमणान्[अष्चिय
देवाः सुरा भूत्वोत्सद्य पुरे (नयम्मित्त ) अनन्तरातीतजन्मइत्ति] आलीयेतामाश्रयेताम् । किमित्यत माह मा[भ] जयन्ती
नि केबि.दत्यनार्देष्टनामानश्च ता तुष्टा एकस्मिन् पद्मगुल्मनाम्न
चिनाने वजन्तास्वंशी या एकामानवासिनः पुरे नगर पुराणे पुत्री विनश्येतामिति । अत्र चेषुकारमिति राज्यकामनाना सीम
| चिरन्तने इछुकारनाम्नि ख्याते प्रथिते सन ऋमित्यतपय रुवरश्चेति मौलिकनाम्नातिसंनावयाम इति गाथैकादशावयचा थानावार्थस्तु संप्रदायादवसेयः स चायं 'जे तो दोनि गोवदारया
रमोकरम्ये देवलोकवक्रमणीये ते च किं सर्वधोपभुक्तपुण्या साहु अणुकंपाए अहसम्मत्ता कालं काऊन देवसोगे उ चत्ता ते
पानगुना मान्ययेयाह । स्वमात्मायं कर्म पुग्यप्रकृतिः
कणं तस्य शेषमुरितं सकर्मशेषस्तेन लवण तृतीया पुरातओदेवगायो चउ खिश्टुणयर इन्जको दो विभायरा
कृतेन पूर्वजन्मान्तरोपार्जितेन कुलेष्वन्धयेषु उदारेषु षु चः आया। तत्थ तेसि अयो वि चतारि भदारमा वयंसया जाया तस्य विनोगे लुजितहारूपाणं थेणं अंतिए धम्मं सोमण
पूरण त इति ये देवा भूत्वा च्युताःप्रसूना उत्पन्नाः ( निविणत)
भावानिर्बिमा उद्विग्नाः कुतः संसारजबात यान्ति परित्यज्य पत्तिया सुविरका संज- अपानेऊण जत्तपश्चरखा
भोगाद निति गम्यते । किमित्याह जिनेन्डमाग तीर्थकृपदकानं काऊण सोहम्मे कप्पे पनमगुम्मधिमाणे गवि जणा
र्शितं सम्यग्दर्शनशानवास्त्रिात्मकं मुक्तिपथं शरणमपायरकाचपाउओचहितिया देया उवका । तत्थ जे ते गोववजा
कममाश्रयं प्रपन्ना प्रत्युपगता इत्यध्ययनार्थसूचनम् । देवा ते चऊण कुरुजणवए सुयारपुरे एगो उसुयारी णाम राया जाओ वाओ तस्सेक महादेवकमयावती नाम संवत्ता
कब कि रूपः सन जिनेन्जमार्ग प्रतिपन इत्याह । तो तस्स चेव राइणो निग नाम पुरोहियो संवत्तो च.त्थो हुमत्तमागम्मकुमारदेवी, पुरो.हो नस्स जताय पत्ती। तस्स चेव पुरोहियस्स भारिया संवृत्ता। वसिगोसण जसा विगाल कत्तय तहसुयारो, रापत्थदेवीक.मलाई य ।। नाम सो य जिगू अणवञ्चो गट तम्बए अवच्चनिमित्तं उपाय
पुस्त्वं पुरुषत्वमागम्य प्राप्य कुमारावतपाणिग्रहगोधी अपि णए देवयाणि पुच्च नेमित्तिए। तेग दो विपुव्य नवगो वा देव. पुणे मुल नबोधिकत्वेन प्राधान्यख्यापनार्थ वाऽनयोः पूर्वमुपादा. भवे वहमाणा ओहिणा जाणिउ अहा अम्हे पयस्स भिगुस्स में पूरोहितस्तृतीयः। तस्य जसाच नाम्ना पत्नी चतुर्थः। विशापुरोहियस्स पुत्ता नविस्सामो तो समसरूवं काऊण उवा- सकीर्तिश्चविस्तीर्णयशाश्वतेविषुक रोनाम राजा पञ्चमः। भत्रै. गया भिगुसमीवं निगुणा संभारिपण य वंदिया सुहारूणत्था तस्मिन् भये देवाति प्रधानपत्नी प्रक्रमासस्यैव रा. क.मयाथय धम्म कति दोहि वि सावगवयाणि गहियाणि । पुरोहिए. ताच नाम्ना पठ इति सूत्रत्रयार्थः । संप्रति यथैतेषु जिनेन्द्रमार्गण भन्न भगवं अम् प्रवनचं होजति साह हैं भण नविरस- प्रतिपत्तिः कुमारयोर्माता तथा दर्शथितुमाह । ति दुवे दारणा ते य डहरगा चेव पचरसंति तेसि सुब्जेर्सि
ज,ईजरामच्चभयाजिनए. वहि विहारा.म.नविट्ठचित्ता । वाघातो न कायब्बो पन्चयंताणं तेसु बहुजणं संबाहिरसंतिनजिऊण पगिया देवा णाबिरेण य चलण य तस्स पुरोहि.
संसारचक्कस्स विमोक्खणट्टा, ददाण ते कामगुणे विरत्ती । यरूप भारियाए वासिट्टीए व उदरे फनायाया । तओ सो
पियपुत्तगादो न वि माहणत,सकम्मसीकस्स पुरोहियस्स पुरोहिओ सनारिओ जयरविणिग्गो परवंतगाम विको ब सरिनु पं.राण य तत्थ जाईत हा सुचिन तब संजमंच
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International