________________
(११७९) अनिधानराजेन्द्रः ।
उसभ
तित्वगरचिगाए जाव अणगारचिगए अ अगणिकार्य विति ॥
यदि स्पष्ट करणानन्तरं स शक्र किं करोतीति दर्शयति तय ततः शक्रतीर्थंकररा शरीर छोरोदकेन पपति पवि गोयन्दनेनानुलिम्पति अनुलिप्य हंसलक्षणो हंसविशदत्वात् शाटको वस्त्रमात्रं स च पृथुलः पट्ट इत्यभिधीयते । तं हंसनामकंपरशा निवासपति परिधापयतीत्यर्थः परिधाप्य सव
रविकरोति (रायणमित्यादि ) ततस्ते जयनपत्याइयो देवां गणधराणामनगाराणं च शरीराणि तथैव चकुः अहतान्यखकितानि दिव्यानि धर्याणि देवदृष्ययुगन्नानि निवासयन्ति शेषं ममित्यादि) ततः शको भवन
मेवो देवायामृगादिभचास्तिस्रः शिविका तिरिति सौत्रो धातुस्तस्मापसि स्पष्टम् । (रणमित्यादि) गरी कायम ति महर्ष्या च चितिकास्थाने नीत्वा चितिकायां स्थापयति शेष स्पष्टम् तपणमित्यादि) स्पष्टम् (तरणमित्यादि) ततः स शोऽकुमारान् शब्दांत
यादीत् जो अग्निकुमारा ! देवास्तीर्थकर चितिकायां गणधर चितिकायामनगारचितिकार्याचाग्निकार्य कि पितामासिकमा प्रत्यर्पयत शेषं व्यक्तम (त एवं अग्निकुमारादे थाइत्यादि व्याख्यातप्रायमेव ( एवं से सदस श्रद्वयमपि व्यक्तम् उज्ज्वाक्षयत दीपयत तीर्थकरशरीरकं यावदनगरशरीरकाणि च भ्यामयत स्ववर्णत्याजनेन वर्णान्तरमापादयत अग्निसंस्कृतानि कुरुतेति । तमित्यादि ) ततः स शको भवनत्यादिदेवाया तीर्थकर तिकायां यावदनगारचितिकायां च गुरुं तुरुकं सिहकं घृतं मधु च एतानि द्रव्याणि कुम्नाग्रशोऽनेककुम्नपरिमाणानि जाराप्रशोऽनेकविंशतिपरिमाणानिस पुरुषत्केपणीयो भारत सोऽयं परिमाणं येषां ते जाराग्रास्ते बहुशो नाराग्रशः संहरतेति प्राग्वत् । अथ मांसादिषु ध्यामितेषु श्रस्थिष्ववारीष्टेषु शक्रः किं के इत्याह "तमित्यादि" स्पष्यं नवरे कीरोइन कीरसमुद्रा नीजन निर्वापयदर्थः । अथास्थिताबाद "तरणमित्यादि ततश्चितिका विशेष गाइनु जगतस्तस्य परदादामित्यर्थः शोकक
सत्यासत्याज्यः सका शादू व इति विशिष्टं रोचनं दीपनं दीप्तिरिति यावत् येषामस्तीति वैरोचनाः स्वार्थे नदीच्याः सुराः दाक्षिणात्ये ज्यः उत्त राणामधिक प्रकृति तेषाम एवं रोज अस्तनं वा स गुद्धानि लोकपासिया तरण्यधिय त्याच अवशेषा भवनपतयो वत्करणात् व्यन्तरा ज्योतिष्काच ग्राह्या वैमानिका देवा यथाऽदै यथा महद्धिकम् । अवशेषाणि - कायस्थीनि उपाङ्गानि अपनास्थानात योगाः अयं जायः सनत्कुमारादितिरि या अवशिष्शनाविशतिदन्तान् अन्येभ्यशिक्षा भने पा स्थानीति । ननु देवानां तणे के आशय इत्याह । केचिजिनजिनेनि जनजिवराज्यमिति के मिति पुरातनादिमाचार्णमित्यस्मानिरपीदं कर्तव्यमिति केऽपि धर्मः पुण्यनितिकृयात्र प्रयान्तरमसिऽयमपि देतुः
1
Jain Education International
उरुज
"अति अपदिअहं, अह को पराजयं जर करेजा। तो परका सिता च सलिलेण करेति निक्खं १ । सौधर्मेन्देशानयोः परस्परं सर्वरोगहोत्यादि को यस्तथा पारित विद्याधररा चिताभस्मशेषामिष हन्ति सर्वोपचविणमिति कृ आस्तां त्रिजगदाराध्यानां तीर्थकृतां योगभुश्च्चत्र. वर्तिनामपि देवाः सक्थिग्रहणं कुर्व्वीति । अथ तत्र विद्याधरादिमिर पूर्विकया प्रस्मनि गृह बतायामेव गतयां जातायां मा भूत पामरजनकृताशातनाप्रसङ्गः सातत्येन तीर्थप्रवृत्तिश्च भूयादि ति स्तूपविधिमाह (तरणमित्यादि) सर्व स्पष्टं नवरं सर्वात्मना रत्नमयान सर्व रामखचितान (महसि ) महतोसि स्तीर्णान् प्रत्ययः स्वार्थिकः प्राकृतप्रजवः श्रीनू चैत्यस्तूपान् चैत्याधिकाः स्तूपार्थिवस्तूपास्तान् कुरुत रितिथित्यर्थः प्रकरणसूत्रे ततस्ते बढ्यो नपत्यादयो देवा स्वथैव कुर्वन्ति न थाहाकरणसूत्रे बापत करणे तथा पूर्वसूत्रेऽपि कथं न सावकिता विवित्तप्रवृत्तेरिति (तरणमित्यादि ) ततस्ते बहवो नवनपत्यादयो देवास्तेषु स्तृपेषु यथोचितं तीर्थंकरस्य परिनिर्वाणममि कुर्वन्ति थापाका नन्दीश्वरव द्वीपरागत त म पीर अष्टादिकामानामहां दिवखानां समाहारोऽहं तदस्ति यस्यां महिमायां सा अष्टादिका तां महामहिमां करोति । ततः शकस्य चत्वारो लोकपाला समयमयरुणमनमान धमुखतेषु यादिकां महामहिमां कु न्ति नानन्दीश्वरवरादिशब्दानां कोऽन्यर्थयते नन्द्या पुष्करप्रमुखपदार्थसमुद्धता समापतिमा न्दीश्वरस्य चामनुष्यद्वीपापेक्षया बहुतरसिद्धायादिसमु द्भावेन वरो नन्दीश्वरवरः । तथा अनरत्नमयत्वादअनास्ततः स्वार्थे कप्रत्ययः । यद्वा कृष्णवर्णत्वेनाञ्जनतुल्या इत्यञ्जनकाः उपमाने कप्रत्ययः । तथा दधिवदुज्ज्वलवर्ण मुखं शिखरं रजतमयत्वाद्येषां ते तथा बहुव्रीहौ कप्रत्ययः । श्रयेशानेन्द्रस्य नन्दीश्वरावतारच कल्पमाद ईसाई देवेन्द्र उत्तरा हे के शाहको तस्य लोकयात्रा उत्तराहाज्जनकस्योपरिवारकेषु चतुर्षु दधिमुकेषु अष्टाहिकांचम दा जात्यातस्य सोकपाला दधिमुखप पाश्चात्याञ्जनके तस्य लोकपाला दधिमुखकेषु ततस्ते बहवो भवनपत्यादयो देवा अष्टारिका महामहिमामहोत्सवा कुन्तीति बहुवचनं चात्रादिकानां सीधादिभिः पृथक पृथा ( करिता त्यादि) थाहारिका महा महिमाः कृत्वा यत्रैव लोकदेशे स्वानि स्वानि स्वसंबन्धीनि दि मामात्रै पानि स्थानिय सादात्ययः सनाः सुधर्माः यत्रैव स्वकाः स्वकाः स्वस्वसंवन्धिनो माणवकनामान चैत्यस्तमात्पार्थः प्रायसोपा उपा गाय च चमषषु गोसमुद्र भाजनचिशेषजनीि प्रतिपन्तति । सक्थिपदमुपलक्षणपरं तेन दशनाद्यपि यथार्हे प्रकिन्तीति अथाधर्मकथा मलिनायनिवेदयत तिनिधी नसत प्रति प्रक्षिप्य च अभ्यैः प्रत्ययैर्वरैर्माल्यैश्च गन्धैश्चार्चयन्ति प्रर्चयित्वा विविता भोगावात इति । अग्राह पर नरिवादिगुणविक भगीरथ पूज
For Private & Personal Use Only
www.jainelibrary.org